Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVII

śrīrāma uvāca |
samāsena mune bhūyo dṛṣṭatattvacamatkṛteḥ |
kathayodāravṛttāntaṃ kaste vacasi tṛpyati || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jīvanmuktasya bahudhā kathitaṃ lakṣaṇaṃ mayā |
bhūyo'pi tvaṃ mahābāho kathyamānamidaṃ śrṛṇu || 2 ||
[Analyze grammar]

suṣuptavadidaṃ nityaṃ paśyatyapagataiṣaṇaḥ |
asadrūpamivāsaktaṃ sarvatrākhilamātmavān || 3 ||
[Analyze grammar]

kaivalyamiva saṃprāptaḥ parisuptamanā iva |
ghūrṇamāna ivānandī tiṣṭhatyadhigatātmadṛk || 4 ||
[Analyze grammar]

nādattamapyupādatte gṛhītamapi pāṇinā |
antarmukhatayodāttarūpayā samayā dhiyā || 5 ||
[Analyze grammar]

yantraputrakasaṃcāra itīmaṃ janatākramam |
antaḥsaṃlīnayā dṛṣṭyā paśyanhasati śāntadhīḥ || 6 ||
[Analyze grammar]

nāpekṣate bhaviṣyaṃ ca vartamāne na tiṣṭhati |
na saṃsmaratyatītaṃ ca sarvameva karoti ca || 7 ||
[Analyze grammar]

suptaḥ prabuddho bhavati prabuddho'pi ca suptavān |
sarvaṃ karma karotyantarna karoti ca kiṃcana || 8 ||
[Analyze grammar]

antaḥsarvaparityāgī nityamantaraneṣaṇaḥ |
kurvannapi bahiḥ kāryaṃ samamevāvatiṣṭhate || 9 ||
[Analyze grammar]

bahiḥ prakṛtasarveho yathāprāptakriyonmukhaḥ |
svakarmakramasaṃprāptabandhukāryānuvṛttimān || 10 ||
[Analyze grammar]

samagrasukhabhogātmā sarvāśāsviva saṃsthitaḥ |
karotyakhilakarmāṇi tyaktakartṛtvavibhramaḥ || 11 ||
[Analyze grammar]

udāsīnavadāsīnaḥ prakṛtaḥ kramakarmasu |
nābhivāñchati na dveṣṭi na śocati na hṛṣyati || 12 ||
[Analyze grammar]

anubandhapare jantāvasaṃsaktena cetasā |
bhakte bhaktasamācāraḥ śaṭhe śaṭha iva sthitaḥ || 13 ||
[Analyze grammar]

bālo bāleṣu vṛddheṣu vṛddho dhīreṣu dhairyavān |
yuvā yauvanavṛtteṣu duḥkhiteṣvanu duḥkhitaḥ || 14 ||
[Analyze grammar]

pravṛttavākpuṇyakatho dainyādvyapagatāśayaḥ |
dhīradhīruditānandaḥ peśalaḥ puṇyakīrtanaḥ || 15 ||
[Analyze grammar]

prājñaḥ prasannamadhuraḥ pūrṇaḥ svapratibhodaye |
nirastakhedadaurgatyaḥ sarvasminsnigdhabāndhavaḥ || 16 ||
[Analyze grammar]

udāracaritākāraḥ samaḥ saumyasukhodadhiḥ |
susnigdhaḥ śītalasparśaḥ pūrṇacandra ivoditaḥ || 17 ||
[Analyze grammar]

na tasya sukṛtenārtho na bhogairna ca karmabhiḥ |
na duṣkṛtairna bhogānāṃ saṃtyāgena na bandhubhiḥ || 18 ||
[Analyze grammar]

na kāryakāraṇārambhairna niṣkṛtatayā tathā |
na bandhena na mokṣeṇa na pātālena no divā || 19 ||
[Analyze grammar]

yathāvastu yathādṛṣṭaṃ jagadekamayātmakam |
tadā bandhavimokṣāṇāṃ na kvacitkṛpaṇaṃ manaḥ || 20 ||
[Analyze grammar]

samyagjñānāgninā yasya dagdhāḥ saṃdehajālikāḥ |
niḥśaṅkamalamuḍḍīnastasya cittavihaṅgamaḥ || 21 ||
[Analyze grammar]

yasya bhrāntivinirmuktaṃ manaḥ samarasaṃ sthitam |
nāstameti na codeti vyomavatsarvadṛṣṭiṣu || 22 ||
[Analyze grammar]

maṃjūṣāyāṃ niṣaṇṇasya yathā bālasya ceṣṭate |
aṅgāvalyanusaṃdhānavarjitaṃ yasya vai tathā || 23 ||
[Analyze grammar]

ghūrṇankṣīva ivānandī mandībhūtapunarbhavaḥ |
anupādeyabuddhyā tu na smaratyakṛtaṃ kṛtam || 24 ||
[Analyze grammar]

sarva sarvaprakāreṇa gṛhṇāti ca jahāti ca |
anupādeyasarvārtho bālavacca viceṣṭate || 25 ||
[Analyze grammar]

sa tiṣṭhannapi kāryeṣu deśakālakriyākramaiḥ |
na kāryasukhaduḥkhābhyāṃ manāgapi hi gṛhyate || 26 ||
[Analyze grammar]

bahiḥ prakṛtasarvārtho'pyantaḥ punaranīhayā |
na sattāṃ yojayatyarthe na phalānyanudhāvati || 27 ||
[Analyze grammar]

nopekṣate duḥkhadaśāṃ na sukhāśāmapekṣate |
kāryodaye naiti mudaṃ kāryanāśe na khidyate || 28 ||
[Analyze grammar]

api śītarucāvarke sutapte'pīndumaṇḍale |
apyadhaḥ prasaratyagnau vismayo'sya na jāyate || 29 ||
[Analyze grammar]

cidātmana imā itthaṃ prasphurantīha śaktayaḥ |
ityasyāścaryajāleṣu nābhyudeti kutūhalam || 30 ||
[Analyze grammar]

na dayādainyamādatte na krauryamanudhāvati |
na lajjāmanusaṃdhatte nālajjatvaṃ ca gacchati || 31 ||
[Analyze grammar]

na kadācana dīnātmā noddhatātmā kadācana |
na pramatto na khinnātmā nodvigno na ca harṣavān || 32 ||
[Analyze grammar]

nāsya cetasi susphāre śaradambaranirmale |
kopādayaḥ prajāyante nabhasīva navāṅkurāḥ || 33 ||
[Analyze grammar]

anāratapatajjātabhūtāyāṃ jagataḥ sthitau |
kva kathaṃ kila kāsau syātsukhitā'sukhitāthavā || 34 ||
[Analyze grammar]

phenājavaṃ javībhāve jale bhūtakrame tathā |
kva kiledaṃ kutaḥ ko'taḥ prasaṅgaḥ sukhaduḥkhayoḥ || 35 ||
[Analyze grammar]

bhāvābhāvairaparyantairajasraṃ jantusaṃbhavaiḥ |
na viśīryanti nodyanti dṛṣṭisṛṣṭikṣamā narāḥ || 36 ||
[Analyze grammar]

nimeṣaṃ prati yāminyāṃ yathānyāḥ svapnadṛṣṭayaḥ |
kṣaṇotpattivināśinyastathaitā lokadṛṣṭayaḥ || 37 ||
[Analyze grammar]

anāratasamutpattāvanāratavināśini |
kaḥ kramo dagdhasaṃsāre kāruṇyānandayoriha || 38 ||
[Analyze grammar]

śubhābhāvātsukhābhāve sthitiṃ yāte vilakṣaṇāḥ |
kīdṛśyaḥ kathamāyātāḥ kva vā tā duḥkhasaṃvidaḥ || 39 ||
[Analyze grammar]

sukhasaṃvedanāntotthā svabījaṃ vitanoti yā |
śāntā duḥkhadaśā seyaṃ kathamantarhite sukhe || 40 ||
[Analyze grammar]

kṣīṇābhyāṃ sukhaduḥkhābhyāṃ heyopādeyayoḥ kṣaye |
īpsitānīpsite kva sto galite'tha śubhāśubhe || 41 ||
[Analyze grammar]

ramyāramyadṛśornāśādyāte bhogābhivāñchane |
nairāśye saṃtataṃ prauḍhe himavadvigalenmanaḥ || 42 ||
[Analyze grammar]

āmūlānmanasi kṣīṇe saṃkalpasya kathā ca kā |
tileṣvivātidagdheṣu tailasya kalanā kutaḥ || 43 ||
[Analyze grammar]

bhāveṣvabhāvaghanabhāvanayā mahātmā nirmuktasaṃkalanamambaravatsthiteṣu |
cittaṃ prati svamudito vitataikarūpī jñastiṣṭhati svapiti jīvati nityatṛptaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: