Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVI

śrīvasiṣṭha uvāca |
brahmaṇaḥ samupāyānti jagantīmāni rāghava |
sthairyaṃ yāntyavivekena śāmyantyeva vivekataḥ || 1 ||
[Analyze grammar]

jagajjālajalāvartavṛttayo brahmavāridhau |
saṃkhyātuṃ kena śakyante bhāsāṃ ca trasareṇavaḥ || 2 ||
[Analyze grammar]

asamyakprekṣaṇaṃ viddhi kāraṇaṃ jagataḥ sthitau |
saṃsāraśāntaye kānta kāraṇaṃ samyagīkṣaṇam || 3 ||
[Analyze grammar]

ayaṃ hi paraduṣpāro ghoraḥ saṃsārasāgaraḥ |
vinā yuktiprayatnābhyāmasmādrāma na tīryate || 4 ||
[Analyze grammar]

yasyāyaṃ sāgaraḥ pūrṇo mohāmbubharapūritaḥ |
agādhamaraṇāvartakallolākulakoṭaraḥ || 5 ||
[Analyze grammar]

prabhramatpuṇyaḍiṇḍīro jvalannarakavāḍavaḥ |
tṛṣṇāvilolalaharirmanojalamataṅgajaḥ || 6 ||
[Analyze grammar]

ālīnajīvitasaridbhogaratnasamudgakaḥ |
kṣubdharogoragākīrṇa indriyagrāhaghargharaḥ || 7 ||
[Analyze grammar]

paśyāsminprasṛtā rāma vīcayaścārucañcalāḥ |
imā mugdhāṅganānāmnyaḥ śikharākarṣaṇakṣamāḥ || 8 ||
[Analyze grammar]

chadaśrīpadmarāgāḍhyā netranīlotpalākulāḥ |
dantapuṣpaphalākīrṇāḥ smitaphenopaśobhitāḥ || 9 ||
[Analyze grammar]

keśendranīlavalayā bhrūvilāsataraṅgitāḥ |
nitambapulinasphītāḥ kaṇṭhakambuvibhūṣitāḥ || 10 ||
[Analyze grammar]

lalāṭamaṇipaṭṭāḍhyā vilāsagrāhasaṃkulāḥ |
kaṭākṣalolagahanā varṇakāñcanavālukāḥ || 11 ||
[Analyze grammar]

evaṃ vilolalaharībhīmātsaṃsārasāgarāt |
uttīryate cenmagnena tatparaṃ pauruṣaṃ bhavet || 12 ||
[Analyze grammar]

satyāṃ prajñāmahānāvi viveke sati nāvike |
saṃsārasāgarādasmādyo na tīrṇo dhigastu tam || 13 ||
[Analyze grammar]

apārāvāramākramya prameyīkṛtya sarvataḥ |
saṃsārābdhiṃ gāhate yaḥ sa eva puruṣaḥ smṛtaḥ || 14 ||
[Analyze grammar]

vicāryāryaiḥ sahālokya dhiyā saṃsārasāgaram |
etasmiṃstadanu krīḍā śobhate rāma nānyathā || 15 ||
[Analyze grammar]

iha bhavyo bhavānsādho vicāraparayā dhiyā |
tvayādhunaiva tenāyaṃ saṃsāraḥ pravicāryate || 16 ||
[Analyze grammar]

bhavāniva vicāryādau saṃsāramatikāntayā |
matyā yo gāhate loko nehāsau parimajjati || 17 ||
[Analyze grammar]

pūrvaṃ dhiyā vicāryaite bhogā bhogibhayapradāḥ |
bhoktavyāścaramaṃ rāma garuḍeneva pannagāḥ || 18 ||
[Analyze grammar]

vicārya tattvamālokya sevyante yā vibhūtayaḥ |
tā udarkodayā jantoḥ śeṣā duḥkhāya kevalam || 19 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca dṛṣṭatattvasya vardhate |
savasantasya vṛkṣasya saundaryādyā guṇā iva || 20 ||
[Analyze grammar]

ghanarasāyanapūrṇasuśītayā vimalayā samayā satataṃ śriyā |
śiśiraraśmirivātivirājase viditavedya sukhaṃ raghunandana || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: