Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVIII

śrīvasiṣṭha uvāca |
yathālātaparispandādagnicakraṃ pradṛśyate |
asadeva sadābhāsaṃ cittaspandāttathā jagat || 1 ||
[Analyze grammar]

yathā jalaparispandādvyatirikta ivāmbhasaḥ |
dṛśyate vartulāvartaścittaspandāttathā jagat || 2 ||
[Analyze grammar]

yathā vyomnīkṣaṇaspandātpicchamauktikamaṇḍalam |
dṛśyate sadivāsatyaṃ cittaspandāttathā jagat || 3 ||
[Analyze grammar]

śrīrāma uvāca |
yena praspandate cittaṃ yena na spandate tathā |
tadbrahmanbrūhi me yena cikitseyaṃ tadeva hi || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā śauklyahime rāma tilatailalavau yathā |
yathā kusumasaugandhye tathauṣṇyadahanau yathā || 5 ||
[Analyze grammar]

tathā rāghava saṃśliṣṭau cittaspandau tathaiva hi |
abhinnau kevalaṃ mithyā bhedaḥ kalpita etayoḥ || 6 ||
[Analyze grammar]

cittacittaparispandapakṣayorekasaṃkṣaye |
svayaṃ guṇaguṇī sthitvā naśyato dvau na saṃśayaḥ || 7 ||
[Analyze grammar]

dvau kramo cittanāśasya yogo jñānaṃ ca rāghava |
yogastadvṛttirodho hi jñānaṃ samyagavekṣaṇam || 8 ||
[Analyze grammar]

śrīrāma uvāca |
kadā kīdṛkkayā yuktyā prāṇāpānanibandhayā |
yoganāmnyā manaḥ śāntimetyanantasukhapradām || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dehe'smindehanāḍīṣu vātaḥ sphurati yo'bhitaḥ |
spandeṣviva bhuvo vāri sa prāṇa iti kīrtitaḥ || 10 ||
[Analyze grammar]

tasya spandavaśādantaḥ kriyāvaicitryamīyuṣaḥ |
apānādīni nāmāni kalpitāni kṛtātmabhiḥ || 11 ||
[Analyze grammar]

āmodasya yathā puṣpaṃ śauklyasya tuhinaṃ yathā |
tathaiṣa rasa ādhāraścittasyābhinnatāṃ gataḥ || 12 ||
[Analyze grammar]

antaḥprāṇaparispandātsaṃkalpakalanonmukhī |
saṃvitsaṃjāyate yaiṣā taccittaṃ viddhi rāghava || 13 ||
[Analyze grammar]

prāṇaspandāccitaḥ spandastatspandādeva saṃvidaḥ |
cakrāvartavidhāyinyo jalaspandādivormayaḥ || 14 ||
[Analyze grammar]

cittaṃ prāṇaparispandamāhurāgamabhūṣaṇāḥ |
tasminsaṃrodhite nūnamupaśāntaṃ bhavenmanaḥ || 15 ||
[Analyze grammar]

manaḥspandopaśāntyāyaṃ saṃsāraḥ pravilīyate |
sūryālokaparispandaśāntau vyavahṛtiryathā || 16 ||
[Analyze grammar]

śrīrāma uvāca |
aniśaṃ caratāṃ dehagehe gaganagāminām |
prāṇādīnāṃ parispando vāyūnāṃ rodhyate katham || 17 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śāstrasajjanasaṃparkavairāgyābhyāsayogataḥ |
anāsthāyāṃ kṛtāsthāyāṃ pūrvasaṃsāravṛttiṣu || 18 ||
[Analyze grammar]

yathābhivāñchitadhyānācciramekatayoditāt |
ekatattvaghanābhyāsātprāṇaspando niruddhyate || 19 ||
[Analyze grammar]

pūrakādinijāyāmādṛḍhābhyāsādakhedajāt |
ekāntadhyānasaṃyogātprāṇaspando niruddhyate || 20 ||
[Analyze grammar]

oṃkāroccāraṇaprāntaśabdatattvānubhāvanāt |
suṣupte saṃvido jāte prāṇaspando niruddhyate || 21 ||
[Analyze grammar]

recake nūnamabhyaste prāṇe sphāre khamāgate |
na spṛśatyaṅgarandhrāṇi prāṇaspando niruddhyate || 22 ||
[Analyze grammar]

pūrake nūnamabhyaste pūrādgirighanasthite |
prāṇe praśāntasaṃcāre prāṇaspando niruddhyate || 23 ||
[Analyze grammar]

kumbhake kumbhavatkālamanantaṃ paritiṣṭhati |
abhyāsātstambhite prāṇe prāṇaspando niruddhyate || 24 ||
[Analyze grammar]

tālumūlagatāṃ yatnājjihvayākramya ghaṇṭikām |
ūrdhvarandhragate prāṇe prāṇaspando niruddhyate || 25 ||
[Analyze grammar]

samastakalanonmukte na kiṃcinnāmasūkṣmakhe |
dhyānātsaṃvidi līnāyāṃ prāṇaspando niruddhyate || 26 ||
[Analyze grammar]

dvādaśāṅgulaparyante nāsāgre vimalāmbare |
saṃviddṛśi praśāmyantyāṃ prāṇaspando niruddhyate || 27 ||
[Analyze grammar]

abhyāsādūrdhvarandhreṇa tālūrdhvaṃ dvādaśāntage |
prāṇe galitasaṃvṛtte prāṇaspando niruddhyate || 28 ||
[Analyze grammar]

bhrūmadhye tārakālokaśāntāvantamupāgate |
cetane ketane buddhe prāṇaspando niruddhyate || 29 ||
[Analyze grammar]

jhaṭityeva yadudbhūtaṃ jñānaṃ tasmindṛḍhāśrite |
asaṃśliṣṭavikalpāṃśe prāṇaspando niruddhyate || 30 ||
[Analyze grammar]

ciraṃ kālaṃ hṛte kāntavyomasaṃvedanānmune |
avāsanānmanodhyānātprāṇaspando niruddhyate || 31 ||
[Analyze grammar]

śrīrāma uvāca |
brahman jagati bhūtānāṃ hṛdayaṃ tatkimucyate |
idaṃ sarvaṃ mahādarśe yasmiṃstatpratibimbati || 32 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sādho jagati bhūtānāṃ hṛdayaṃ dvividhaṃ smṛtam |
upādeyaṃ ca heyaṃ ca vibhāgo'yaṃ tayoḥ śṛṇu || 33 ||
[Analyze grammar]

iyattayā paricchinne dehe yadvakṣaso'ntaram |
heyaṃ taddhṛdayaṃ viddhi tanāvekataṭe sthitam || 34 ||
[Analyze grammar]

saṃvinmātraṃ tu hṛdayamupādeyaṃ sthitaṃ smṛtam |
tadantare ca bāhye ca na ca bāhye na cāntare || 35 ||
[Analyze grammar]

tattu pradhānaṃ hṛdayaṃ tatredaṃ samavasthitam |
tadādarśaḥ padārthānāṃ tatkośaḥ sarvasaṃpadām || 36 ||
[Analyze grammar]

sarveṣāmeva jantūnāṃ saṃviddhṛdayamucyate |
na dehāvayavaikāṃśo jaḍajīrṇopalopamaḥ || 37 ||
[Analyze grammar]

tasmātsaṃvinmaye śuddhe hṛdaye hṛtavāsanaḥ |
balānniyojite citte prāṇaspando nirudhyate || 38 ||
[Analyze grammar]

ebhiḥ kramaistathānyaiśca nānāsaṃkalpakalpitaiḥ |
nānādeśikavakrasthaiḥ prāṇaspando nirudhyate || 39 ||
[Analyze grammar]

abhyāsena nirābādhametāstā yogayuktayaḥ |
upāyatāmupāyānti bhavyasya bhavabhedane || 40 ||
[Analyze grammar]

abhyāsāddṛḍhatāṃ yāto vairāgyaparilāñchitaḥ |
yathāvāsanamāyāmaḥ prāṇānāṃ saphalaḥ smṛtaḥ || 41 ||
[Analyze grammar]

bhrūnāsātālusaṃsthāsu dvādaśāṅgulikoṭiṣu |
abhyāsācchāmyati prāṇo dūre girinadī yathā || 42 ||
[Analyze grammar]

bhūyobhūyaścirābhyāsājjihvāprāntena tāluni |
ghaṇṭikā spṛśyate prāṇo yenoccairnivahatyalam || 43 ||
[Analyze grammar]

vikalpabahulāstvete svābhyāsena samādhayaḥ |
paramopaśamāyāśu saṃprayāntyavikalpatām || 44 ||
[Analyze grammar]

ātmārāmo vītaśoko bhavatyantaḥsukhaḥ pumān |
abhyāsādeva nānyasmāttasmādabhyāsavānbhava || 45 ||
[Analyze grammar]

abhyāsena parispande prāṇānāṃ kṣayamāgate |
manaḥ praśamamāyāti nirvāṇamavaśiṣyate || 46 ||
[Analyze grammar]

vāsanāvalitaṃ janma mokṣaṃ nirvāsanaṃ manaḥ |
prāṇaṃ ca rāma gṛhṇāti yathecchasi tathā kuru || 47 ||
[Analyze grammar]

prāṇaspando manorūpaṃ tasmātsaṃsṛtivibhramaḥ |
tasminneva śamaṃ yāte dīyate saṃsṛtijvaraḥ || 48 ||
[Analyze grammar]

vikalpāṃśakṣayājjantoḥ padaṃ tadavaśiṣyate |
yato vāco nivartante samastakalanānvitāḥ || 49 ||
[Analyze grammar]

yatra sarvaṃ yataḥ sarve yatsarvaṃ sarvataśca yat |
yatra nedaṃ yato nedaṃ yannedaṃ nedṛśaṃ jagat || 50 ||
[Analyze grammar]

vināśitvādvikalpatvādguṇitvānnirguṇātmanaḥ |
yasya no sadṛśo dṛṣṭo dṛṣṭāntaḥ kaścideva hi || 51 ||
[Analyze grammar]

svādanī sarvaśālīnāṃ dīpikā sarvatejasām |
kalanā sarvakāmānāmantaściccandrikoditā || 52 ||
[Analyze grammar]

yasmātkalpatarorbahvyaḥ saṃsāraphalapaṅktayaḥ |
anārataṃ bahurasā jāyante ca patanti ca || 53 ||
[Analyze grammar]

tatpadaṃ sarvasīmāntamavalambya mahāmatiḥ |
yaḥ sthitaḥ sthiradhīstajjñaḥ sa jīvanmuktaucyate || 54 ||
[Analyze grammar]

vigatasarvasamīhitakautukaḥ samupaśāntahitāhitakalpanaḥ |
sakalasaṃvyavahārasamāśayo bhavati muktamanāḥ puruṣottamaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: