Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVII

śrīvasiṣṭha uvāca |
tato dadṛśatustatra śavaśayyaikapārśvagām |
līlāṃ vidūrathasyāgre mṛtāṃ te prathamāgatām || 1 ||
[Analyze grammar]

prāgveṣāṃ prāksamācārāṃ prāgdehāṃ prāksavāsanām |
prāktanākārasadṛśīṃ sarvarūpāṅgasundarīm || 2 ||
[Analyze grammar]

prāgrūpāvayavaspandāṃ prāgambaraparīvṛtām |
prāgbhūṣaṇabharacchannāṃ kevalaṃ tatra saṃsthitām || 3 ||
[Analyze grammar]

gṛhītacāmarāṃ cāru vījayantīṃ mahīpatim |
udyaccandrāmiva divaṃ bhūṣayantīṃ mahītalam || 4 ||
[Analyze grammar]

maunasthāṃ vāmahastasthavadanendutayā natām |
bhūṣaṇāṃśulatāpuṣpaiḥ phullāmiva vanasthalīm || 5 ||
[Analyze grammar]

kurvāṇāṃ vīkṣitairdikṣu mālatyutpalavarṣaṇam |
sṛjantīmātmalāvaṇyādinduminduṃ nabhoditam || 6 ||
[Analyze grammar]

narapālātmano viṣṇorlakṣmīmiva samāgatām |
uditāṃ puṣpasaṃbhārādiva puṣpākaraśriyam || 7 ||
[Analyze grammar]

bharturvadanake nyastadṛṣṭimiṣṭaviceṣṭitām |
kiṃcitpramlānavadanāṃ mlānacandrāṃ niśāmiva || 8 ||
[Analyze grammar]

tābhyāṃ sā lalanā dṛṣṭā tayā te tu na lakṣite |
yasmātte satyasaṃkalpe sā na tāvattathoditā || 9 ||
[Analyze grammar]

śrīrāma uvāca |
tasminpradeśe sā pūrvalīlā saṃsthāpya dehakam |
dhyānena jñaptisahitā gatābhūditi varṇitam || 10 ||
[Analyze grammar]

kimidānīṃ sa līlāyā dehastatra na varṇitaḥ |
kiṃsaṃpannaḥ kva vā yāta iti me kathaya prabho || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kvāsīllīlāśarīraṃ tatkutastasyāsti satyatā |
kevalā bhrāntirevābhūjjalabuddhirmarāviva || 12 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvaṃ kuto dehādikalpanā |
brahmai'vānandarūpaṃ sadyatpaśyasi tadeva cit || 13 ||
[Analyze grammar]

yathaiva bodhe līlāsau pariṇāmamitā kramāt |
pare tathaiva tasmāttaddhimavadgalitaṃ vapuḥ || 14 ||
[Analyze grammar]

ātivāhikadehena dṛśyaṃ yadavalokitam |
bhūmyādi nāma tasyaiva kṛtaṃ taccādhibhautikam || 15 ||
[Analyze grammar]

vāstavena tu rūpeṇa bhūmyādyātmādhibhautikaḥ |
na śabdena na cārthena satyātmā śaśaśrṛṅgavat || 16 ||
[Analyze grammar]

puṃso hariṇako'smīti svapne yasyoditā matiḥ |
sa kimanviṣyati mṛgaṃ svamṛgatvaparikṣaye || 17 ||
[Analyze grammar]

udetyasatyamevāśu tathā satyaṃ vilīyate |
bhrāntirbhramavato rajvāmapi sarpabhrame gate || 18 ||
[Analyze grammar]

samastasyāprabuddhasya manojātasya kasyacit |
bījaṃ vinā mṛṣaiveyaṃ mithyārūḍhimupāgatā || 19 ||
[Analyze grammar]

svapnopalambhaṃ sargākhyaṃ sa sarvo'nubhavansthitaḥ |
ciramāvṛttadehātmā bhūcakrabhramaṇaṃ yathā || 20 ||
[Analyze grammar]

śrīrāma uvāca |
brahmaṃllokaiḥ purasthasya gacchato yogino nijam |
ātivāhikatāṃ dehaḥ kīdṛśo'yaṃ vilokyate || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dehāddehāntaraprāptiḥ pūrvadehaṃ vinā sadā |
ātivāhikadehe'sminsvapneṣviva vinaśvarī || 22 ||
[Analyze grammar]

yathātape himakaṇaḥ śaradvyomni sito'mbudaḥ |
dṛśyamāno'pyadṛśyatvamityevaṃ yogidehakaḥ || 23 ||
[Analyze grammar]

drāgityevāthavā kaścidyogideho na lakṣyate |
yogibhiśca puro vegātproḍḍīna iva khe khagaḥ || 24 ||
[Analyze grammar]

svavāsanābhrameṇaiva kvacitkecitkadācana |
mṛto'yamiti paśyanti kecidyoginamagragāḥ || 25 ||
[Analyze grammar]

bhrāntimātraṃ tu dehātmā teṣāṃ tadupaśāmyati |
satyabodhena rajjūnāṃ sarpabuddhirivātmani || 26 ||
[Analyze grammar]

ko dehaḥ kasya vā sattā kasya nāśaḥ kathaṃ kutaḥ |
sthitaṃ tadeva yadabhūdabodhaḥ kevalaṃ gataḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca |
ātivāhikatāmeti ādhibhautika eva kim |
utānya iti me brūhi yenohya iva bhoḥ prabho || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bahuśo hyuktametatte na gṛhṇāsi kimuttama |
ātivāhika evāsti nāstyevehādhibhautikaḥ || 29 ||
[Analyze grammar]

tasyaivābhyasato'pyeti sādhibhautikatāmatiḥ |
yadā śāmyati saivāsya tadā pūrvā pravartate || 30 ||
[Analyze grammar]

tadā gurutvaṃ kāṭhinyamiti yaśca mudhā grahaḥ |
śāmyetsvapnanarasyeva boddhurbodhānnirāmayāt || 31 ||
[Analyze grammar]

laghutūlasamāpattistataḥ samupajāyate |
svapne svapnaparijñānādiva dehasya yoginaḥ || 32 ||
[Analyze grammar]

svapne svapnaparijñānādyathā deho laghurbhavet |
tathā bodhādayaṃ dehaḥ sthūlavatplutimānbhavet || 33 ||
[Analyze grammar]

anekadinasaṃkalpadehe pariṇatātmanām |
asmindehe śave dagdhe tatraivāsthitimīyuṣām || 34 ||
[Analyze grammar]

laghudehānubhavanamavaśyaṃ bhāvi vai tathā |
prabodhātiśayādeti jīvatāmapi yoginām || 35 ||
[Analyze grammar]

uditāyāṃ smṛtau tatra saṃkalpātmāhamityalam |
yādṛśaḥ sa bhaveddehastādṛśo'yaṃ prabodhataḥ || 36 ||
[Analyze grammar]

bhrāntirevamiyaṃ bhāti rajjvāmiva bhujaṅgatā |
kiṃ naṣṭamasyāṃ naṣṭāyāṃ jātāyāṃ kiṃ prajāyate || 37 ||
[Analyze grammar]

śrīrāma uvāca |
anantara ye vāstavyā līlāṃ paśyanti te yadi |
tatsatyasaṃkalpatayā budhyante kimataḥ prabho || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evaṃ jñāsyanti te rājñī sthiteyamiha duḥkhitā |
vayasyā kācidanyeyaṃ kuto'pyasyā upāgatā || 39 ||
[Analyze grammar]

saṃdehaḥ ka ivātraiṣāṃ paśavo hyavivekinaḥ |
yathādṛṣṭaṃ viceṣṭante kuta eṣāṃ vicāraṇā || 40 ||
[Analyze grammar]

yathā loṣṭo luṭhadvṛkṣaṃ vañcayitvāśu gacchati |
ajñānatve'japaśavastathā hyasti purādikam || 41 ||
[Analyze grammar]

yathā svapnavapurbodhānna jāne kveva gacchati |
asatyameva tadyasmāttathaivehādhibhautikam || 42 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansvapnaśikharī prabodhe kveva gacchati |
iti me saṃśayaṃ chindhi śaradabhramivānilaḥ || 43 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svapnabhrame'tha saṃkalpe padārthāḥ parvatādayaḥ |
saṃvido'ntarmilantyete spandanānyanile yathā || 44 ||
[Analyze grammar]

aspandasya yathā vāyoḥ saspando'ntarviśatyalam |
ananyātmā tathaivāyaṃ svapnārthaḥ saṃvido malam || 45 ||
[Analyze grammar]

svapnādyarthāvabhāsena saṃvideva sphuratyalam |
asphurantī tu tenaiva yātyekatvaṃ tadātmikā || 46 ||
[Analyze grammar]

saṃvitsvapnārthayordvitvaṃ na kadācana labhyate |
yathā dravatvapayasoryathā vā spandavātayoḥ || 47 ||
[Analyze grammar]

yastatra syādivābodhastadajñānamanuttamam |
saiṣāsaṃsṛtirityuktā mithyājñānātmikoditā || 48 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve kila kīdṛśī |
saṃvitsvapnapadārthānāṃ dvitā svapne nirarthikā || 41 ||
[Analyze grammar]

yathā svapnastathā jāgradidaṃ nāstyatra saṃśayaḥ |
svapne puramasadbhāti sargādau bhātyasajjagat || 50 ||
[Analyze grammar]

na cārtho bhavituṃ śakyaḥ satyatve svapnatoditaḥ |
saṃvido nityasatyatvaṃ svapnārthānāmasatyatā || 51 ||
[Analyze grammar]

jhaṭityeva yathākāśaṃ bhavati svapnaparvataḥ |
krameṇa vā tathā bodhe khaṃ bhavatyādhibhautikam || 52 ||
[Analyze grammar]

uḍḍīno'yaṃ mṛto veti paśyanti nikaṭasthitāḥ |
jñamātivāhikībhūtaṃ svasvabhāvahatā yataḥ || 53 ||
[Analyze grammar]

mithyādṛṣṭaya evemāḥ sṛṣṭayo mohadṛṣṭayaḥ |
māyāmātradṛśo bhrāntiḥ śūnyāḥ svapnānubhūtayaḥ || 54 ||
[Analyze grammar]

svapnānubhūtaya imā maraṇāntabodhe bhrāntyetarabhramadṛśaḥ sphuṭasargabhāsaḥ |
bhāntyātivāhikaśarīragatāḥ samastā mithyoditā mṛganadīsaraṇakrameṇa || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: