Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 3.17
śabdārthapratyayānāmitaretarādhyāsātsaṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam || vibhūti 17 ||
vṛttiḥ — śabdaḥ śrotrendriyagrāhyo niyatakramavarṇātmā niyataikārthapratipattyavacchinnaḥ | yadi vā kramarahitasphoṭātmā śāstrasaṃskṛtabuddhigrāhyaḥ [pā0 dhvanisaṃskṛtabuddhigrāhyaḥ]| ubhayathā'pi padarūpo vākyarūpaśca tayorekārthapratipattau sāmarthyāt | artho jātiguṇakriyādiḥ | pratyayo jñānaṃ viṣayākārā buddhivṛttiḥ | eṣāṃ śabdārthajñānānāṃ vyavahāre itaretarādhyāsādbhinnānāmapi buddhyekarūpatāsampādanāt saṃkīrṇatvam | tathāhi — gāmānayetyukte kaścidgolakṣaṇamarthaṃ gotvajātyavacchinnaṃ sāsnādimat piṇḍarūpaṃ śabdaṃ ca tadvācakaṃ jñānaṃ ca tadgrāhakamabhedenaivādhyavasyati na tvasya gośabdo vācako'yaṃ gośabdasya vācyastayoridaṃ grāhakaṃ jñānamiti bhedena vyavaharati | tathāhi — ko'yamarthaḥ ko'yaṃ śabdaḥ kimidaṃ jñānamiti pṛṣṭaḥ sarvatraikarūpamevottaraṃ dadāti gauriti | sa yadyekarūpatāṃ na pratipadyate kathamekarūpamuttaraṃ prayacchati | evaṃ tasminnavasthite yo'yaṃ [pā0 ekasmin viṣaye yo'yam | etasmin sthite yo'yam vā] pravibhāga idaṃ śabdasya tattvaṃ yadvācakatvaṃ nāma idamarthasya yadvācyatvamidaṃ jñānasya yat prakāśakatvamiti pravibhāgaṃ vidhāya tasmin pravibhāge yaḥ saṃyamaṃ karoti tasya sarveṣāṃ bhūtānāṃ mṛgapakṣisarīsṛpādīnāṃ yadrutaṃ yaḥ śabdastatra jñānamutpadyate | anenaivābhiprāyeṇa tena prāṇināyaṃ śabdaḥ samuccārita iti sarvaṃ jānāti || 17 ||