Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām || YS_2.4 ||

atrāvidyā kṣetraṃ prasavabhūmiruttarareṣāmasmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām. tatra prasuptiḥ. cetasi śaktimātrapratiṣṭhānāṃ bījabhāvopagamaḥ. tasya prabodha ālambane saṃmukhībhāvaḥ. prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte'pyālambane nāsau punarasti, dagdhabījasya kutaḥ praroha iti. ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ityucyate. tatraiva dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti. satāṃ kleśānāṃ tadā bījasāmarthyaṃ dagdhamiti viṣayasya saṃmukhībhāve'pi sati na bhavatyeṣāṃ prabodha ityuktā prasuptirdagdhabījānāmaprarohaśca. tanutvamucyate --- pratipakṣabhāvanopahatāḥ kleśāstanavo bhavanti. tathā vicchidya vicchidya tena tenātmanā punaḥ punaḥ samudācarantīti vicchinnāḥ. kathaṃ, rāgakāle krodhasyādarśanāt. na hi rāgakāle krodhaḥ samudācarati. rāgaśca kvaciddṛśyamāno na viṣayāntare nāsti. naikasyāṃ striyāṃ caitro rakta ityanyāsu strīṣu viraktaḥ, kiṃtu tatra rāgo labdhavṛttiranyatra tu bhaviṣyadvṛttiriti. sa hi tadā prasuptatanuvicchinno bhavati. viṣaye yo labdhavṛttiḥ sa udāraḥ. sarva evaite kleśaviṣayatvaṃ nātikrāmanti. kastarhi vicchinnaḥ prasuptastanurudāro kleśa iti, ucyate --- satyamevaitat, kiṃtu viśiṣṭānāmevaiteṣāṃ vicchinnāditvam. yathaiva pratipakṣabhāvanāto nivṛttastathaiva svavyañjakāñjanenābhivyakta iti. sarva evāmī kleśā avidyābhedāḥ. kasmāt, sarveṣvavidyaivābhiplavate. yadavidyayā vastvākāryate tadevānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyāmanu kṣīyanta iti. 2.4

[English text for commentary available]

Like what you read? Consider supporting this website: