Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ṣaḍviṃśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi dhvajotthāpanamuttamam |
yenopasargā naśyanti sarvasaṃpatsukhāvaham || 1 ||
[Analyze grammar]

adhvajo viṣṇuyāgastu niṣphalaḥ syānna saṃśayaḥ |
tīrthasnānadināt pūrvaṃ saptaviṃśatike'hani || 2 ||
[Analyze grammar]

ekaviṃśatike vā syāt dhvajotthāpanamācaret |
athavārambhadivase sadyaḥ kālodbhavo bhavet || 3 ||
[Analyze grammar]

ārohaṇaṃ divā kuryāt ketorniśyaṅkurārpaṇam |
ekatra divase yāge na dhvajoddhāra iṣyate || 4 ||
[Analyze grammar]

aṅkurārpaṇapūrvaṃ tu dvitīyaṃ parikīrtitam |
gopura sthānayārmadhye dhvajapīṭhaṃ prakalpayet || 5 ||
[Analyze grammar]

athavā balipīṭhasya vainateyasya vā punaḥ |
hastamātraṃ parityajya balipīṭhasya cāntare || 6 ||
[Analyze grammar]

kalpayeddhvajapīṭhaṃ tu mānaṃ tasya pracakṣate |
tasyārdhaṃ vāpyapohyaiva dhvajapīṭhaṃ prakalpayet || 7 ||
[Analyze grammar]

caturhastaṃ tadardhaṃ vā vistārāyāmataḥ samam |
hastocchrāyaṃ dvihastaṃ vā sthāpya stambhasya madhyataḥ || 8 ||
[Analyze grammar]

ekahastaṃ tathā bhūmau gartaṃ pīṭhādadhaḥ śubham |
stambhasya paritaḥ kuryāt mekhalātritayaṃ budhaḥ || 9 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ vā ṣoḍaśāṣṭāśrameva vā |
antarādi tadutsedhamaṅgulīnāṃ yathākramam || 10 ||
[Analyze grammar]

mekhalocchrāyamāyāmamekaikaṃ caturaṅgulam |
tālamātraṃ visṛjyaiva vedikāyāṃ samantataḥ || 11 ||
[Analyze grammar]

paścāttu mekhalāḥ samyak kārayenmantravittamaḥ |
mekhalānāmathordhve tu vṛttavediṃ samācaret || 12 ||
[Analyze grammar]

caturaṅgulamutsedhaṃ tadūrdhve'bjadalaṃ likhet |
ṣoḍaśadvādaśaṃ vāpi cāṣṭapatramathāpi vā || 13 ||
[Analyze grammar]

dvyaṅgulaṃ tu ghanaṃ jñeyaṃ karṇikāsahitaṃ mune |
tryaṅgulaṃ tu tadutsedhaṃ dvyaṅgulaṃ tadghanaṃ bhavet || 14 ||
[Analyze grammar]

iti padmadalaṃ prokta uttamādhamamadhyataḥ |
stambhasya paritaḥ kuryāt sarvālaṃkārasaṃyutam || 15 ||
[Analyze grammar]

evamuktaprakāreṇa dhvajapīṭhaṃ prakalpayet |
pūrvaṃ vāpyathavā paścāt kalpayet pīṭhamuttamam || 16 ||
[Analyze grammar]

anyathā yadi cedvedimanarthamaśubhāvaham |
tasmāt sarvaprayatnena kārayedvidhicoditam || 17 ||
[Analyze grammar]

dhvajastambhaṃ pravakṣyāmi viviktena mahāmune |
candanaṃ campakaṃ vāpi bilvamarjunameva ca || 18 ||
[Analyze grammar]

tekavṛkṣaṃ ca khadiraṃ sālaṃ tindukameva ca |
campakaṃ cāṣṭakaṃ caiva kramukaṃ nālikerakam || 19 ||
[Analyze grammar]

tālaṃ veṇuṃ tathaivātra saṃbhavena tu kārayet |
śatatālārdhamardhaṃ ca mukhyamadhyādhamaṃ kramāt || 20 ||
[Analyze grammar]

aśītitālamicchanti kecittasyārdhameva vā |
gopurākṛtitulyaṃ syāt stambhamadhyardhameva vā || 21 ||
[Analyze grammar]

stambhapramāṇamathavā tulyamadhyardhameva vā |
prāsādena samucchrāyaṃ suṣirādivivarjitam || 22 ||
[Analyze grammar]

triṃśadaṅgulanāhaṃ tu mūladaṇḍasya nārada |
madhyamaṃ cāṣṭaviṃśat tadagraṃ ṣaḍviṃśakaṃ bhavet || 23 ||
[Analyze grammar]

sacchidrayantratriyate hyadhastādgaruḍālayam |
lohaṃ dārumayaṃ vāpi garuḍaṃ tatra yojayet || 24 ||
[Analyze grammar]

devābhimukhamāsīnamalpakāyaṃ kṛtāñjalim |
ṣoḍaśāṅgulakaṃ vāpi dvādaśāṅgulakaṃ tathā || 25 ||
[Analyze grammar]

aṣṭāṅgulamatha jñātvā kalpayedgaruḍaṃ mune |
tathā vā phalakaṃ kṛtvā yathākāmaṃ munīśvara || 26 ||
[Analyze grammar]

tanmadhye garuḍaṃ likhya svasthāne vinatāsutam |
yojayitvā tataḥ kheśaṃ sthāpayet svasvamantrataḥ || 27 ||
[Analyze grammar]

vedikopari mantrajñaḥ suprapāṃ parikalpayet |
darbhamālāsamāyuktaṃ muktādāmasamanvitam || 28 ||
[Analyze grammar]

prapāyāṃ pūrvabhāgādi patākāstatra yojayet |
daśahastaṃ saptahastaṃ pañcahastamathāpi vā || 29 ||
[Analyze grammar]

anyāmaṣṭakarāṃ yaṣṭiṃ stambhe yantreṣu yojayet |
paṭasya lakṣaṇaṃ tasmin viśeṣaṃ kathaya mi te || 30 ||
[Analyze grammar]

śrṛṇuṣvāvahito bhūtvā sarvasaṃpatsukhāvaham |
dvādaśaṃ daśahastaṃ vā navasaptapaṭaṃ bhavet || 31 ||
[Analyze grammar]

āyāmamiti saṃproktaṃ vistāramadhunocyate |
ṣaṭsaptatālavistāraṃ dvāravistāramucyate || 32 ||
[Analyze grammar]

pucchāyāmaṃ dvitālaṃ syāttatsamaṃ śira ucyate |
śirasā tu samau jñeyau bhūjau tasyārdhameva vā || 33 ||
[Analyze grammar]

bhujadvayavihīnaṃ vā paṭametadviśiṣyate |
kṣudraprāsādarūpaṃ cet navasaptapaṭaṃ bhavet || 34 ||
[Analyze grammar]

navahastācca nū naṃ vai mahāgehe tu neṣyate |
yo mohāt kurute tasmin kriyā bhavati niṣphalā || 35 ||
[Analyze grammar]

ālikhedgaruḍaṃ tatra suvarṇābhaṃ suvarcasam |
dhruvadṛggalanābhyantaṃ garuḍetsedhamiṣyate || 36 ||
[Analyze grammar]

navatālaparicchinnaṃ mānonmānapramāṇataḥ |
kiñcidāyatavṛttākṣaṃ raktākṣaṃ nīlanāsikam || 37 ||
[Analyze grammar]

utkuñcitaṃ vāmapādaṃ dakṣiṇaṃ pṛṣṭhataḥ sthitam |
gagane gamanārambhaṃ pakṣavikṣepaṇānvitam || 38 ||
[Analyze grammar]

puṣpāñjalipuṭopetaṃ raudraṃ ca vinatāsutam |
nāgābharaṇasaṃvītaṃ smitāsyaṃ kanakāṅgadam || 39 ||
[Analyze grammar]

karaṇḍamakuṭaṃ nīlavāsasaṃ priyadarśanam |
suraktapāṇyaṅghritalaṃ daṃṣṭrābhyāmujjvalānanam || 40 ||
[Analyze grammar]

ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ |
takṣakaḥ kaṭisūtraṃ tu hāraḥ karkoṭakastathā || 41 || 1 ||
[Analyze grammar]

padmo dakṣiṇakarṇe tu mahāpadmastu vāmataḥ |
śaṅkhाḥ śiraḥ pradeśe tu gulikastu bhujāntare || 42 ||
[Analyze grammar]

etairaṣṭoragairādyairbhūṣitaṃ bhujagottamaiḥ |
anantagulikau viprau raktau vahnisamudbhavau || 43 ||
[Analyze grammar]

vāsukiḥ śaṅkhapālaśca pītau candrodbhavau nṛpau |
mahākṣa takṣakau veśyau śuklau vārisamudbhavau || 44 ||
[Analyze grammar]

padmakarkoṭakau śūdrau kṛṣṇau vāyusamudbhavau |
likhitvā garuḍaṃ tatra chatraṃ copari kalpayet || 45 ||
[Analyze grammar]

atho'mṛtasya kalaśaṃ padmaṃ caivātra saṃlikhet |
tābhyāmubhayataḥ kuryāt dīpau dvau śubhadarśanau || 46 ||
[Analyze grammar]

citrābhāsapratiṣṭhāṃ tu kārayenmantravittamaḥ |
chāyādhivāsanaṃ kuryāt jalaṃ saṃhṛtya deśikaḥ || 47 ||
[Analyze grammar]

śāyayitvā tato vedyāṃ saṃhṛtyotpādya tattvataḥ |
dhānyarāśiṃ vinikṣipya vedimadhye samantataḥ || 48 ||
[Analyze grammar]

vedikākalaśeṣvaṣṭāvanantādīn prapūjayet |
śaṅkhādimaṅgalānāṃ tu vinyaset paritaḥ kramāt || 49 ||
[Analyze grammar]

pūrve śaṅkhaṃ niyuñjīta āgneye cakrameva ca |
yāmye tu vinyaset ketuṃ śriyaṃ vai nairṛte tathā || 50 ||
[Analyze grammar]

darpaṇaṃ vāruṇe bhāge vṛṣabhaṃ vāyugocare |
some tu matsyayugmaṃ tu kumbhamīśānagocare || 51 ||
[Analyze grammar]

evaṃ tu maṅgalān nyasya pūrvādikramayogataḥ |
pūjayet kalaśeṣvaṣṭamaṅgalāni yathākramam || 52 ||
[Analyze grammar]

vāsobhirveṣṭiteṣveṣu nikṣiptakanakeṣu ca |
vāsāṃsi madhye saṃstīrya garuḍaṃ tatra śāyayet || 53 ||
[Analyze grammar]

pratyaggrīvaṃ tato vastraiḥ saṃcchādya patageśvaram |
tasya dakṣiṇataḥ kumbhaṃ vinyasettaṇḍulopari || 54 ||
[Analyze grammar]

vāripūrṇaṃ susaṃvītaṃ sadaśenāhatena tu |
śuklenāmbarayugmena mṛdunā suśubhena ca || 55 ||
[Analyze grammar]

saratnaṃ hemasaṃyuktaṃ sāpidhānaṃ sakūrcakam |
tasminnāvāhayeddevaṃ garuḍaṃ vinatāsutam || 56 ||
[Analyze grammar]

āvāhanavidhiṃ samyak pravakṣyāmi mahāmune |
sauvarṇaṃ rājataṃ pātraṃ tāmraṃ mṛṇmayameva vā || 57 ||
[Analyze grammar]

āḍhakena tu saṃpūrṇaṃ payobhirvāribhistu vā |
tatpātre devamāvāhya ākāśānmantravittamaḥ || 58 ||
[Analyze grammar]

ehyehi khagarājendra vainateya mahābala |
sāṃnidhyaṃ pārṣadaiḥ sārdhaṃ kuru tubhyaṃ namo namaḥ || 59 ||
[Analyze grammar]

tatpātrapatitaṃ devamānayet kumbhatoyake |
mūlamantreṇa mantrajñastanmantramadhunocyate || 60 ||
[Analyze grammar]

oṃ namo'ṣṭakulanāgabhūṣaṇāya vainateyāya |
nāgaśoṇitadigdhāṅgāya suparṇāya saptapātālavāsine |
pakṣirājāya bhagavadvāhanāya garuḍāya trailokyakṣobhaṇāya |
brahmādicaturakṣarānusārāya yugāntabījāya māturarthe |
śokanāśāya hanahana vighnanāśāya svāhā |
anena tu svamantreṇa stutvā tu vihageśvaram |
sāṃnidhyaṃ kalpayettatra pakṣirājasya sarvadā || 61 ||
[Analyze grammar]

evamāhūya garuḍaṃ dhvajamudrāṃ pradarśayet |
vāmasyopari saṃsthāpya dakṣiṇaṃ tu karaṃ samam || 62 ||
[Analyze grammar]

aṅguṣṭhaṃ cālayettatra dhvajamudrāṃ pradarśayet |
evaṃ mudrāṃ prakurvīta garuḍaṃ sarpabhūṣaṇam || 63 ||
[Analyze grammar]

gandhādibhiḥ samabhyarcya dhūpadīpāntameva hi |
tataḥ paṭagataṃ bimbaṃ śayānaṃ garuḍasya tu || 64 ||
[Analyze grammar]

layamārgeṇa saṃhṛtya punarutpādayet kramāt |
pṛthivyādini tattvāni bījādīne yathākramam || 65 ||
[Analyze grammar]

savācakāni vinyasya mantradehaṃ prakalpayet |
sakalīkaraṇaṃ kṛtvā dhyānamārgeṇa deśikaḥ || 66 ||
[Analyze grammar]

kumbhasthitena toyena prokṣayettaṃ svavidyayā |
pūrvādikalaśasthādbhiranantādīn svanāmabhiḥ || 67 ||
[Analyze grammar]

praṇavādinamontaiśca kuśaiḥ saṃprokṣayet kramāt |
sāṃnidhyaṃ prārthayitvā tu yāvadyāgāvasānakam || 68 ||
[Analyze grammar]

tataḥ saṃpūjayet sarvairupacāraiḥ khageśvaram |
ghṛtāplutaṃ tu mudgānnaṃ naivedyaṃ parikalpayet || 69 ||
[Analyze grammar]

mukhavāsaṃ pradāyātha homakarma samārabhet |
sthaṇḍilaṃ tu caturdikṣu kṛtvā tatra vidhānataḥ || 70 ||
[Analyze grammar]

vaiṣṇavāgniṃ nidhāyātra homakarma samārabhet |
samidājyena caruṇā pratyekaṃ śatamaṣṭa ca || 71 ||
[Analyze grammar]

āhutīrjuhuyurviprāścatvāraḥ samameva tu |
dīkṣitā eva juhuyuḥ sottarīyāḥ svalaṃkṛtāḥ || 72 ||
[Analyze grammar]

catasro mūrtayaḥ proktāḥ pakṣirājasya deśikaiḥ |
svāhāntaṃ juhuyuḥ sarve mūrtipāḥ mūrtibhāvitāḥ || 73 ||
[Analyze grammar]

evaṃ samāpya homaṃ tu spṛśeyuste khageśvaram |
pādayorjaṭhare cāsye mūrdhni caiva yathākramam || 74 ||
[Analyze grammar]

athavā mūlamantreṇa homamekaṃ tu vā mune |
prācīṃ diśaṃ samāsādya kārayettantravittamaḥ || 75 ||
[Analyze grammar]

vinā homaṃ tu vā kuryādgaruḍasthāpanaṃ mune |
dhvajādanyatra kartavyaṃ caturhomaṃ yathākramam || 76 ||
[Analyze grammar]

evaṃ samāpya homaṃ tu sthāpanaṃ garuḍasya ca |
athavāsmin muniśreṣṭha adhivāsanamuttamam || 77 ||
[Analyze grammar]

pravakṣyāmi samāsena supuṇyāhapuraḥsaram |
puṇyāhaṃ kārayitvā tu brāhmaṇaiḥ saha mantravit || 78 ||
[Analyze grammar]

bandhayet kautukaṃ paścādvainateyasya mantrataḥ |
vedikopari dhānyaiśca pūrayedbhārasaṃmitaiḥ || 79 ||
[Analyze grammar]

aṣṭapatraṃ likhet padmaṃ vastreṇācchādayet punaḥ |
tadardhaṃ taṇḍulaṃ caiva tasyārdhaṃ tilameva ca || 80 ||
[Analyze grammar]

vedikāyāṃ tu saṃstīrya vastrairācchādayet punaḥ |
raktapuṣpaṃ tu saṃstīrya gandhapuṣpaiḥ samarcayet || 81 ||
[Analyze grammar]

tatraiva śāyayeddevaṃ pūrvoktena vidhānataḥ |
arcayedgaruḍaṃ tatra dhūpadīpāntameva hi || 82 ||
[Analyze grammar]

devasya dakṣiṇe pārśve sthāpayet kumbhamuttamam |
tasminnāvāhayet kumbhe vainateyaṃ mahābalam || 83 ||
[Analyze grammar]

ākāśāt patitaṃ kheśaṃ dhvajarūpe hi saṃsthitam |
ehi kheśa mahābāho vainateya mahābala || 84 ||
[Analyze grammar]

sāṃnidhyaṃ kuru pakṣīśa prasīdātra namo'stu te |
anenāvāhayitvā tu mantreṇaiva tu deśikaḥ || 85 ||
[Analyze grammar]

gandhapuṣpādibhirdravyaiḥ vīśaṃ kumbhe tato'rcayet |
tatastu kalaśānaṣṭau kumbhasya parito nyaset || 86 ||
[Analyze grammar]

indrādīśānaparyantamindrādīṃśca kramānnyaset |
kalaśeṣvarcayitvā tu lokeśān gandhapuṣpakaiḥ || 87 ||
[Analyze grammar]

tadbāhye vinyasedaṣṭamaṅgalān paritastathā |
arcayitvā tato homaṃ prācyāṃ ca sthaṇḍile kramāt || 88 ||
[Analyze grammar]

samidājyacarūn samyag aṣṭottaraśataṃ pṛthak |
juhuyādvainateyasya mūlamantreṇa deśikaḥ || 89 ||
[Analyze grammar]

praṇavaṃ pūrvamuccārya namaskāraṃ tataḥ kramāt |
caturviṃśatikaṃ paścāt vyañjanaṃ tu tṛtīyakam || 90 ||
[Analyze grammar]

svareṇādyena saṃyuktamūnatriṃśattathaiva ca |
ṣoḍaśaṃ coccaret paścāt svareṇaikādaśena ca || 91 ||
[Analyze grammar]

vainateyapadaṃ paścāt caturthyanta samanvitam |
svāhākārasamāyuktaṃ mūlamantraṃ vidurbudhāḥ || 92 ||
[Analyze grammar]

homaṃ samāpya vidhivat kumbhādāvāhayet paṭe |
taṃ paṭaṃ prokṣayitvā tu haṃsaḥ śuciṣadi tyṛcā || 93 ||
[Analyze grammar]

mūlamantreṇa cāvāhya garuḍaṃ sarpabhūṣaṇam |
tadrātrau vidhivat prokṣya pūjayedgandhapuṣpakaiḥ || 94 ||
[Analyze grammar]

saktukhaṇḍarasopetaṃ mudgānnaiśca gulaudanaiḥ |
bhakṣyaiśca vividhaiścānyaiḥ pūjayettaṃ khageśvaram || 95 ||
[Analyze grammar]

mukhavāsaṃ tato dadyāt stutimantreṇa toṣayet |
pūrvādīśānaparyantamindrādīṃścaiva pūjayet || 96 ||
[Analyze grammar]

neṣyate'smin muniśreṣṭha pralayādikriyākramaḥ |
dviprakāro mayā prokto adhivāsavidhikramaḥ || 97 ||
[Analyze grammar]

ācāryecchānurūpeṇa kārayedekadhā'tra tu |
tatastu devatāhvānaṃ svasvamantreṇa tanniśi || 98 ||
[Analyze grammar]

kārayenmuniśārdūla jagatsaṃrakṣaṇārthakam |
prāsādasyāgrabhāge tu garuḍābhimukhaṃ yathā || 99 ||
[Analyze grammar]

droṇadvayena saṃpūrṇaṃ satoyaṃ raktavarṇakam |
trisūtraṃ tantunāveṣṭya pañcaratnaiḥ sapallavaiḥ || 100 ||
[Analyze grammar]

kūrcadvayasamāyuktaṃ raktamālyairalaṃkṛtam |
vastrayugmena saṃveṣṭya gandhapuṣpaistu pūritam || 101 ||
[Analyze grammar]

evaṃ lakṣaṇasaṃyukte kumbhe cāvāhayedbudhaḥ |
indramagniṃ yamaṃ caiva nirṛtiṃ varuṇaṃ tathā || 102 ||
[Analyze grammar]

vāyuṃ somaṃ tatheśānaṃ candrādityamarudgaṇān |
vasūnaṣṭa tathā rudrānekādaśa vināyakam || 103 ||
[Analyze grammar]

kārtikeyaṃ vīrabhadraṃ dvādaśādityasaṃjñakān |
tryakṣaṃ pañcamukhaṃ devaṃ nīlakaṇṭhamumāpatim || 104 ||
[Analyze grammar]

bhūteśāṃśca tathā sarvān sagaṇānāhvayettataḥ |
mātṝścaiva tathā durgāṃ jyeṣṭhāṃ caiva sarasvatīm || 105 ||
[Analyze grammar]

kāntiṃ śāntiṃ śuciṃ mudrāmumāṃ lakṣmīṃ tathaiva ca |
sagaṇaiḥ parivāraiśca tān nayet kumbhatoyake || 106 ||
[Analyze grammar]

tatastvāvāhayeddevān kumudādīṃśca nārada |
teṣāṃ ca parivārāṇi prayatnenānayed ghaṭe || 107 ||
[Analyze grammar]

indrādīśānaparyantamāvahet kumbhatoyake |
kuṃbhाtoyasthadevānāmarcanaṃ gandhapuṣpakaiḥ || 108 ||
[Analyze grammar]

dhūpadīpaiḥ samāpyevaṃ ghaṇṭāśabdasamanvitam |
havirnivedayet paścāt sarvadevapriyārthakam || 109 ||
[Analyze grammar]

anyathākṛtatulyaṃ syāt mahān doṣo bhaviṣyati |
tadgrāmanāśakṛdvāpi tatrastho narakaṃ vrajet || 110 ||
[Analyze grammar]

tasmāt sarvaprayatnena tatkumbhe pārṣadān nyaset |
maṇḍape caindrabhāge tu caturhastapramāṇataḥ || 111 ||
[Analyze grammar]

gomayena samālipya śālinā vedimācaret |
aṣṭadroṇaṃ tadardhaṃ vā tasyārdhaṃ vārdhameva vā || 112 ||
[Analyze grammar]

pūrayet sthaṇḍile madhye cāṣṭapatrābjamālikhet |
navavastreṇa saṃchādya padmaṃ praṇavamuccaran || 113 ||
[Analyze grammar]

dakṣiṇādikrameṇaiva śāyayeddakṣiṇāśiraḥ |
tanmadhye bherikāṃ nyasya navaṃ lakṣaṇasaṃyutam || 114 ||
[Analyze grammar]

uttaryoṣṇīṣasaṃyukta ācāryo mantravittamaḥ |
paścimābhimukho bhūtvā tāṃ bherīṃ pūjayet kramāt || 115 ||
[Analyze grammar]

gandhādibhiḥ samabhyarcya hariṃ smṛtvādimantrataḥ |
yāvadrātra vasānaṃ tu tāvattanniśi tāḍayet || 116 ||
[Analyze grammar]

paścāt pañcamahāśabdaṃ nṛttagītasamanvitam |
uttaryoṣṇīṣasaṃyukto yāmalācāryataḥ kramāt || 117 ||
[Analyze grammar]

kārayet sarvapārṣadyān vainateyādikān kramāt |
evaṃ saṃghoṣayitvā tu yāmalācāryasaṃyutam || 118 ||
[Analyze grammar]

rātrāntakaṃ viśeṣeṇa sarvadevapriyārthakam |
kuryāt pañcamahāśabdaṃ sadā śubhavivardhanam || 119 ||
[Analyze grammar]

grāmarājñośca vṛddhiḥ syāt tathaiva nagarādiṣu |
tasmāt sarvaprayatnena bherīṃ tāṃ niśi tāḍayet || 120 ||
[Analyze grammar]

anyathā cenmahādoṣo rāṣṭrabhraṃśo bhaveddhruvam |
tadgrāmaṃ nidhanaṃ yati vyādhibhiḥ pīḍanaṃ dhruvam || 121 ||
[Analyze grammar]

evaṃ kṛtvā vidhānena dhvajotsavamathācaret |
tataḥ prabhāte vimale śaṅkhabherīravākulam || 122 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ kṛtvā grāmaṃ paribhramet |
paribhramaṇavelāyāṃ baliṃ kuryāt samāhitaḥ || 123 ||
[Analyze grammar]

salājaṃ rajanīcūrṇaṃ kṣīraṃ dadhisamanvitam |
pūrvamindrādilakṣmyantān devāṃstatraiva pūjayet || 124 ||
[Analyze grammar]

nālikeraphalaṃ caiva pañcadravyasamanvitam |
balyannametaiḥ saṃyojya balidānaṃ tu cotsave || 125 ||
[Analyze grammar]

krameṇa kārayet paścāt pūrvavaddhomapūrvakam |
dhvajotthānaṃ divā kuryādrātrāvāhanameva ca || 126 ||
[Analyze grammar]

sa dhvaje devatāhvānaṃ madhyāhne tu viśeṣataḥ |
ārohaṇaṃ divā kuryāt ketorniśyaṅkurārpaṇam || 127 ||
[Analyze grammar]

haviṣā balidānaṃ tu kṛtvā dvārāgrapīṭhayoḥ |
madhye hastasamāṃ vediṃ madhye devān samarcayet || 128 ||
[Analyze grammar]

āramya balidānaṃ tu kuryādgrāmādivāstuṣu |
indrādi brahmaparyantaṃ digvidikṣu kramānnyaset || 129 ||
[Analyze grammar]

tatkumbhe devamāvāhya tattoyena samarcayet |
pūrvādindrādilakṣmyantān devāṃstatra supūjayet || 130 ||
[Analyze grammar]

tatastu gaṇasaṃyuktaṃ kṛtvā grāmādivāstuṣu |
kumudādīṃśca devāṃśca pūjayettānanukramāt || 131 ||
[Analyze grammar]

ācāryo dhautavāsāstu uttarābhimukhaḥ sthitaḥ |
gandhapuṣpādinābhyarcya aindrādyaiśāntakādiṣu || 132 ||
[Analyze grammar]

teṣāṃ nāma samuccārya baliṃ dadyādvicakṣaṇaḥ |
yāvadyāgāvasānaṃ tu tiṣṭhanti balidevatāḥ || 133 ||
[Analyze grammar]

atra kaścidviśeṣo'sti devatānāṃ balikrame |
dhvajārohaṇakāle vai cotsaveṣu viśeṣataḥ || 134 ||
[Analyze grammar]

yāgāvasānaṃ yāvattu tāvadaindrādikān mune |
yāvallakṣmyavasānaṃ tu madhyāhne kramayogataḥ || 135 ||
[Analyze grammar]

pūjayedgandhapuṣpādyairhaviṣā vedimadhyame |
baliṃ dadyādyathālabdhaṃ madhyāhne rātriṣu kramāt || 136 ||
[Analyze grammar]

teṣāṃ tu balikāryāṇi viṣṇoḥ prītikaraṃ śubham |
aṅkurotsavakālānte utsavārthaṃ mahāmune || 137 ||
[Analyze grammar]

kārayedyāgasiddhyarthaṃ yāgamaṇḍapapūjanam |
tatpūjānte muniśreṣṭha homaṃ kuryādyathāvidhi || 138 ||
[Analyze grammar]

homānte kumudādīnāmārabhya balimācaret |
yāvattīrthāvasānaṃ tu tāvadgrāmādivāstuṣu || 139 ||
[Analyze grammar]

anyathāvāhanabalirdhvajayāge kṛto bhavet |
dhvajayāgavināśena utsavo niṣphalo bhavet || 140 ||
[Analyze grammar]

utsavasya vināśena nityapūjā ca niṣphalā |
nityapūjāvināśastu sarvasaṃhārakāraṇam || 141 ||
[Analyze grammar]

tasmāt sarvaprayatnena āvāhanabaliṃ kuru |
ānīya garuḍaṃ veśma kṛtvā caiva pradakṣiṇam || 142 ||
[Analyze grammar]

smṛtvā kālavidhiṃ paścāt kṛtvā puṇyāhaghoṣaṇam |
pīṭhasya yāmyapārśve tu dhvajadaṇḍaṃ tu śāyayet || 143 ||
[Analyze grammar]

tadagraṃ dakṣiṇe sthāpya mūlamuttarato nyaset |
vimāne paścimadvāre'pyuttare śāyayedguruḥ || 144 ||
[Analyze grammar]

dakṣiṇadvāramevaṃ cet dhvajastambhaṃ mahāmune |
pīṭhasya pūrvapārśve tu śāyayedaindraśīrṣakam || 145 ||
[Analyze grammar]

tanmūlamavaṭe nyasya mūlamantramanusmaran |
uttaradvāramevaṃ syāt taddhvajārohaṇaṃ prati || 146 ||
[Analyze grammar]

anyathā cenmahādoṣo grāmarājñoravṛddhikṛt |
dine dine muniśreṣṭha dharmamārgo vinaśyati || 147 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedvidhicoditam |
mahākumbhasthatoyena stambhaṃ prakṣālya mantrataḥ || 148 ||
[Analyze grammar]

taddhvajaṃ tu samādāya prokṣayenmantravittamaḥ |
mūlamantreṇa matimān dhvajayaṣṭyā tu bandhayet || 149 ||
[Analyze grammar]

niścalaṃ sthāpayitvā tu dhvajadaṇḍena coddharet |
yantreṇa coddharedvāpi rajjunā saha deśikaḥ || 150 ||
[Analyze grammar]

vediṃ kuryāttu pūrvoktāṃ lakṣaṇena samanvitām |
vedikāṃ tu samālipya kṛtvā ca svastivācanam || 151 ||
[Analyze grammar]

yaṣṭyagrāddaṇḍamūlāntaṃ darbhānāveṣṭya sādhakaḥ |
darbhamālādināveṣṭya daṇḍamūlāntameva hi || 152 ||
[Analyze grammar]

pādyācamanagandhaṃ ca puṣpaṃ dhūpaṃ tathaiva ca |
dīpaṃ caiva yathāyogaṃ ghaṇṭānādasamanvitam || 153 ||
[Analyze grammar]

arcayedgaruḍaṃ caiva caruṃ paścānnivedayet |
phalasaktusamopetaṃ mudgrānnaṃ ca ghṛtāplutam || 154 ||
[Analyze grammar]

pṛthak pātre tu saṃsthāpya garuḍāya nivedayet |
pānīyācamanaṃ datvā mukhavāsaṃ tathaiva ca || 155 ||
[Analyze grammar]

evamabhyarcya garuḍaṃ sarvadevapriyaṃ śubham |
dikpālāntamanādyantaṃ parivāramathārcayet || 156 ||
[Analyze grammar]

tatastu lokapālāṃstu pūjayedvedikādhare |
pūrvādikramayogena svanāmnā paripūjayet || 157 ||
[Analyze grammar]

evaṃ dine dine kuryāt sandhyayorubhayorapi |
niveditaṃ ca yaddravyamannaṃ puṣpaṃ phalaṃ tathā || 158 ||
[Analyze grammar]

tatpiṇḍamiti vijñeyaṃ strīṇāṃ caiva pradāpayet |
sumaṅgalī ca nārī ca satī śuddhā śubhavratā || 159 ||
[Analyze grammar]

tat prasādamiti smṛtvā snātvopoṣya śubhānanā |
prāśayedgaruḍaṃ dhyātvā vandhyā putraṃ prasūyate || 160 ||
[Analyze grammar]

rogārto mucyate rogāt baddho mucyet bandhanāt |
bhayānmucyeta āpannaḥ samyag jñānamavāpnuyāt || 161 ||
[Analyze grammar]

āvāhanārthaṃ devānāṃ garuḍaṃ tu paṭe nyaset |
tatpaṭe sarvadevāṃśca āhvayettu dine dine || 162 ||
[Analyze grammar]

lohaṃ dārumayaṃ bimbaṃ vinā vā sthāpyate dhvajam |
yadi dhvajapaṭe bimbaṃ garuḍasya kṛtaṃ bhavet || 163 ||
[Analyze grammar]

patākādhvajasaṃyuktaṃ kṛtvā citramapi dhvajam |
upari pratimāṃ kṛtvā sthāpayeddeśikottamaḥ || 164 ||
[Analyze grammar]

samāpte vaiṣṇave yāge snapanānte yathāvidhi |
rātrau bhūtabaliṃ kṛtvā kramādudvāsya pārṣadān || 165 ||
[Analyze grammar]

kārayet puṣpayāgaṃ tu yathāvidhipuraḥsaram ||
puṣpayāgavidhiṃ vakṣye samāsānmunipuṅgava || 167 ||
[Analyze grammar]

deveśayajanaṃ yattu maṇḍale puṣpapūrite |
puṣpayāga iti prokta utsavānte tu kārayet || 168 ||
[Analyze grammar]

prāsādāgre'thavā yāmye vāruṇe saumyake'thavā |
pūrvoktamaṇḍapaṃ kṛtvā maṇḍape tu samālikhet || 169 ||
[Analyze grammar]

vinodamaṇḍape vātha yatra vā ramate matiḥ |
maṇḍalaṃ tu mahānantaṃ cakrābjaṃ ca tathaiva ca || 170 ||
[Analyze grammar]

bhadrakaṃ vātha vidhivat sūtrapātaṃ tathā bhavet |
ekahastaṃ dvihastaṃ vā garbhagehasamaṃ tu vā || 171 ||
[Analyze grammar]

caturaśraṃ samaṃ kṛtvā sūtreṇaiva tu deśikaḥ |
ekaviṃśatisūtrāṇi prākpratyagdakṣiṇottaram || 172 ||
[Analyze grammar]

āsphālayedbhavantyatra koṣṭakāni catuḥśatam |
madhye ṣoḍaśakoṣṭhāni padmakṣetramudāhṛtam || 173 ||
[Analyze grammar]

bahiḥ paṅktiṃ visṛjyātha tripaṅktiṃ grāhayettataḥ |
pādagātrakabhedena vimṛjet paritaḥ krama t || 174 ||
[Analyze grammar]

antaḥ ṣaṭ ca bahiḥ ṣaṭ ca madhye tu caturaśrakam |
visṛjettu caturdikṣu gātrārthaṃ tu vicakṣaṇaḥ || 175 ||
[Analyze grammar]

antaḥ ṣaṭ ca bahiḥ pañca koṇapādārdhamācaret |
paṅktidvayaṃ tu tadbāhye vīthyarthaṃ parito mṛbhej || 176 ||
[Analyze grammar]

dvārakaṇṭhopakaṇṭhaṃ ca śobhāṃ bāhyapadadvaye |
antardve caturo bāhye dvārārthaṃ tu caturdiśi || 177 ||
[Analyze grammar]

trīṇyantarbahirekaṃ syādviparyāsena mārjayet |
antareko bahiḥ pañca koṇeṣu parimārjayet || 178 ||
[Analyze grammar]

maṇḍalaṃ bhrāmayet kṣetraṃ padmārthaṃ tu puroditam |
padmakṣetrārdhamānaṃ tu bhāgaṃ dvādaśamaṃ bahiḥ || 179 ||
[Analyze grammar]

visṛjya bhrāmayecchīrṣaṃ tvarakṣetraṃ tu vartalam |
prathamaṃ karṇikākṣetraṃ kesarāṇāṃ dvitīyakam || 180 ||
[Analyze grammar]

tṛtīyaṃ dalasandhīnāṃ dalāgrāṇāṃ caturthakam |
āsphalya koṇasūtrāṇi koṇadiṅmadhyamaṃ tataḥ || 181 ||
[Analyze grammar]

kesarāgreṣu saṃsthāpya dalāntaṃ bhrāmayettataḥ |
dalāntarālamānaṃ tu sandhau sūtraṃ tu vinyaset || 182 ||
[Analyze grammar]

dalāgraṃ bhramayettatra tasyāgrāṃ tadanantaram |
etat sādhāraṇaṃ proktaṃ cakrābjaṃ tu tataḥ śrṛṇu || 183 ||
[Analyze grammar]

dviṣaṭkāṅgulamānena akṣakṣetraṃ paribhramet |
akṣakṣetrasamā nābhiḥ bāhyarekhādvayaṃ likhet || 184 ||
[Analyze grammar]

ekāṅgulapramāṇena arakṣetraṃ tato bahiḥ |
padmaṃ pūrvoktavat kuryāt karṇikākesarairyutam || 185 ||
[Analyze grammar]

arakṣetrasya vistāraṃ nābhyakṣakṣetrayoḥ samam |
nemikṣetrāntavalayamakṣakṣetrārdhakaṃ bhavet || 186 ||
[Analyze grammar]

arāṇi kārayettatra dvau dvau kuryāddalaṃ prati |
arakṣetraṃ tridhā kṛtvā guṇatrayavidhānataḥ || 187 ||
[Analyze grammar]

prathamaṃ sāttvikaṃ caiva dvitīyaṃ rājasaṃ bhavet |
tṛtīyaṃ tāmasaṃ caiva samaṃ kuryāddvijottama || 188 ||
[Analyze grammar]

sāttvikaṃ kalaśākāraṃ dūrvākāraṃ tu rājasam |
tāmasaṃ ko rparākāraṃ pīṭhākāraṃ tathopari || 189 ||
[Analyze grammar]

pa ṭhasya pṛṣṭhataścāpi maṇibandhavadācaret |
adhovaktraṃ tu kalaśaṃ nābhikṣetraṃ tu madhyamam || 190 ||
[Analyze grammar]

śikhākāramarāntaṃ syāccheṣamicchānurūpataḥ |
evameva prakāreṇa cakrabjaṃ paribhāṣitam || 191 ||
[Analyze grammar]

maṇḍalaṃ pūrayet puṣpaiḥ karṇikādi yathākramam |
pañcavarṇāni puṣpāṇi puṣpayāge śubhāni tu || 192 ||
[Analyze grammar]

śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritameva ca |
śuddhavarṇāni caitāni miśritānyaparāṇi ca || 193 ||
[Analyze grammar]

puṣpeṣu puṣpavargeṣu chedayitvā vicakṣaṇaḥ |
pīteṣu karṇikāṃ pūrya raktaṃ vai kesarāṇi ca || 194 ||
[Analyze grammar]

karṇikāvalayaṃ raktaṃ haritaṃ vā dvijottama |
kesarānte ca valayaṃ śvetapuṣpeṇa pūrayet || 195 ||
[Analyze grammar]

daleṣu mūlabhāgeṣu śvetaraktavimiśritaiḥ |
dalāgrān raktapuṣpeṇa pūrayeddeśikottamaḥ || 196 ||
[Analyze grammar]

dalānāṃ sandhideśe tu śyāmapuṣpeṇa pūrayet |
dalāntarekhāṃ viprendra kusumairharitena ca || 197 ||
[Analyze grammar]

pūrayennābhirekhāṃ ca sitaiḥ puṣpairmanoramaiḥ |
madhyarekhāṃ muniśreṣṭha pītapuṣpeṇa pūrayet || 198 ||
[Analyze grammar]

antā rekhāstu mantrajñaḥ kusumai raktakaisatathā |
araṃ cottararekhāṃ vai haritai raktakaistathā || 199 ||
[Analyze grammar]

nemyādirekhāṃ kṛṣṇena nemyantaṃ sitapuṣpakaiḥ |
nemiṃ raktena pūryātha pītapuṣpeṇa vā dvija || 200 ||
[Analyze grammar]

puṣpamaṇḍalamuddiṣṭaṃ puṣpayāge viśeṣataḥ |
evaṃ lakṣaṇasaṃyuktaṃ cakrābjaṃ kārayet sudhīḥ || 201 ||
[Analyze grammar]

dhvajārohādijīrthāntaṃ prāyaścittaṃ tu yadbhavet |
tasya doṣavighātārthaṃ puṣpayāgaṃ ca kārayet || 202 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryāddakṣiṇe paścime'pi vā |
uttare vā dvijaśreṣṭha maṇḍapaṃ pūrvavat kramāt || 203 ||
[Analyze grammar]

tasya madhye likhedvidvān cakrābjaṃ lakṣaṇānvitam |
dvāre dvāre tu ghaṭikā dve dve caiva tu vinyaset || 204 ||
[Analyze grammar]

śarāvaṃ vinyasettadvat pūrvādiṣu yathākramam |
aindrādyaiśānaparyantaṃ pālikā vinyaset kramāt || 205 ||
[Analyze grammar]

tatpārśve maṅgalān nyasya śaṅkhādīṃśca yathākramam |
maṇḍalaṃ pūrayet puṣpaiḥ karṇikādi yathākramam || 06 ||
[Analyze grammar]

prācyādidikcatuṣkeṣu vāsudevādikān yajet |
śriyādīn koṇadeśeṣu nyaset padmopari kramāt || 207 ||
[Analyze grammar]

indrādiparivārāṃśca dikṣu caiva yathākramam |
viṣvaksenaṃ garutmantaṃ yajettatraiva saṃnidhau || 208 ||
[Analyze grammar]

ityevaṃ yogayedvidvān puṣpavinyāsamaṇḍale |
sa yāti viṣṇusālokyaṃ jñānayajñena saṃyajet || 109 ||
[Analyze grammar]

puṣpayāgavidhiḥ prokto mayā śakra vidhānake |
tanmaṇḍalaṃ samālikhya tadvidhānena pūjayet || 210 ||
[Analyze grammar]

bhūtakrūrabaliṃ kṛtvā kramādudvāsya pārṣadān |
snātvācamya śucirbhūtvā samabhyarcya khageśvaram || 211 ||
[Analyze grammar]

udvasayedyathāpūrvamāhūtāstatra devatāḥ |
nitye naimittike kāmye dhvajasaṃsthānaṃ matam || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 26

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: