Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam |
bhrātṝṃśca nihatāndṛṣṭvā śakratulyaparākramān || 1 ||
[Analyze grammar]

pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau |
mahodaramahāpārśvau bhrātarau rākṣasarṣabhau || 2 ||
[Analyze grammar]

cukopa ca mahātejā brahmadattavaro yudhi |
atikāyo'drisaṃkāśo devadānavadarpahā || 3 ||
[Analyze grammar]

sa bhāskarasahasrasya saṃghātamiva bhāsvaram |
rathamāsthāya śakrārirabhidudrāva vānarān || 4 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ |
nāma viśrāvayāmāsa nanāda ca mahāsvanam || 5 ||
[Analyze grammar]

tena siṃhapraṇādena nāmaviśrāvaṇena ca |
jyāśabdena ca bhīmena trāsayāmāsa vānarān || 6 ||
[Analyze grammar]

te tasya rūpamālokya yathā viṣṇostrivikrame |
bhayārtā vānarāḥ sarve vidravanti diśo daśa || 7 ||
[Analyze grammar]

te'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ |
śaraṇyaṃ śaraṇaṃ jagmurlakṣmaṇāgrajamāhave || 8 ||
[Analyze grammar]

tato'tikāyaṃ kākutstho rathasthaṃ parvatopamam |
dadarśa dhanvinaṃ dūrādgarjantaṃ kālameghavat || 9 ||
[Analyze grammar]

sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ |
vānarān sāntvayitvā tu vibhīṣaṇamuvāca ha || 10 ||
[Analyze grammar]

ko'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ |
yukte hayasahasreṇa viśāle syandane sthitaḥ || 11 ||
[Analyze grammar]

ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ |
arciṣmadbhirvṛto bhāti bhūtairiva maheśvaraḥ || 12 ||
[Analyze grammar]

kālajihvāprakāśābhirya eṣo'bhivirājate |
āvṛto rathaśaktībhirvidyudbhiriva toyadaḥ || 13 ||
[Analyze grammar]

dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ |
śobhayanti rathaśreṣṭhaṃ śakrapātamivāmbaram || 14 ||
[Analyze grammar]

ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan |
abhyeti rathināṃ śreṣṭho rathenādityatejasā || 15 ||
[Analyze grammar]

dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate |
sūryaraśmiprabhairbāṇairdiśo daśa virājayan || 16 ||
[Analyze grammar]

triṇataṃ meghanirhrādaṃ hemapṛṣṭhamalaṃkṛtam |
śatakratudhanuḥprakhyaṃ dhanuścāsya virājate || 17 ||
[Analyze grammar]

sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ |
catuḥsādisamāyukto meghastanitanisvanaḥ || 18 ||
[Analyze grammar]

viṃśatirdaśa cāṣṭau ca tūṇīrarathamāsthitāḥ |
kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ || 19 ||
[Analyze grammar]

dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau |
caturhastatsarucitau vyaktahastadaśāyatau || 20 ||
[Analyze grammar]

raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ |
kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ || 21 ||
[Analyze grammar]

kāñcanāṅgadanaddhābhyāṃ bhujābhyāmeṣa śobhate |
śṛṅgābhyāmiva tuṅgābhyāṃ himavānparvatottamaḥ || 22 ||
[Analyze grammar]

kuṇḍalābhyāṃ tu yasyaitadbhāti vaktraṃ śubhekṣaṇam |
punarvasvantaragataṃ pūrṇabimbamivaindavam || 23 ||
[Analyze grammar]

ācakṣva me mahābāho tvamenaṃ rākṣasottamam |
yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ || 24 ||
[Analyze grammar]

sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā |
ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ || 25 ||
[Analyze grammar]

daśagrīvo mahātejā rājā vaiśravaṇānujaḥ |
bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ || 26 ||
[Analyze grammar]

tasyāsīdvīryavānputro rāvaṇapratimo raṇe |
vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ || 27 ||
[Analyze grammar]

aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe |
bhede sāntve ca dāne ca naye mantre ca saṃmataḥ || 28 ||
[Analyze grammar]

yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā |
tanayaṃ dhānyamālinyā atikāyamimaṃ viduḥ || 29 ||
[Analyze grammar]

etenārādhito brahmā tapasā bhāvitātmanā |
astrāṇi cāpyavāptāni ripavaśca parājitāḥ || 30 ||
[Analyze grammar]

surāsurairavadhyatvaṃ dattamasmai svayambhuvā |
etacca kavacaṃ divyaṃ rathaścaiṣo'rkabhāskaraḥ || 31 ||
[Analyze grammar]

etena śataśo devā dānavāśca parājitāḥ |
rakṣitāni ca rakṣāmi yakṣāścāpi niṣūditāḥ || 32 ||
[Analyze grammar]

vajraṃ viṣṭambhitaṃ yena bāṇairindrasya dhīmataḥ |
pāśaḥ salilarājasya yuddhe pratihatastathā || 33 ||
[Analyze grammar]

eṣo'tikāyo balavān rākṣasānāmatharṣabhaḥ |
rāvaṇasya suto dhīmāndevadanava darpahā || 34 ||
[Analyze grammar]

tadasmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava |
purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ || 35 ||
[Analyze grammar]

tato'tikāyo balavānpraviśya harivāhinīm |
visphārayāmāsa dhanurnanāda ca punaḥ punaḥ || 36 ||
[Analyze grammar]

taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam |
abhipeturmahātmāno ye pradhānāḥ plavaṃgamāḥ || 37 ||
[Analyze grammar]

kumudo dvivido maindo nīlaḥ śarabha eva ca |
pādapairgiriśṛṅgaiśca yugapat samabhidravan || 38 ||
[Analyze grammar]

teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kāñcanabhūṣaṇaiḥ |
atikāyo mahātejāścicchedāstravidāṃ varaḥ || 39 ||
[Analyze grammar]

tāṃścaiva sarān sa harīñ śaraiḥ sarvāyasairbalī |
vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ || 40 ||
[Analyze grammar]

te'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ |
na śekuratikāyasya pratikartuṃ mahāraṇe || 41 ||
[Analyze grammar]

tat sainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ |
mṛgayūthamiva kruddho hariryauvanamāsthitaḥ || 42 ||
[Analyze grammar]

sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit |
upetya rāmaṃ sadhanuḥ kalāpī sagarvitaṃ vākyamidaṃ babhāṣe || 43 ||
[Analyze grammar]

rathe sthito'haṃ śaracāpapāṇirna prākṛtaṃ kaṃ cana yodhayāmi |
yasyāsti śaktirvyavasāya yuktā dadātuṃ me kṣipramihādya yuddham || 44 ||
[Analyze grammar]

tattasya vākyaṃ bruvato niśamya cukopa saumitriramitrahantā |
amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā || 45 ||
[Analyze grammar]

kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam |
purastādatikāyasya vicakarṣa mahaddhanuḥ || 46 ||
[Analyze grammar]

pūrayan sa mahīṃ śailānākāśaṃ sāgaraṃ diśaḥ |
jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān || 47 ||
[Analyze grammar]

saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā |
visiṣmiye mahātejā rākṣasendrātmajo balī || 48 ||
[Analyze grammar]

athātikāyaḥ kupito dṛṣṭvā lakṣmaṇamutthitam |
ādāya niśitaṃ bāṇamidaṃ vacanamabravīt || 49 ||
[Analyze grammar]

bālastvamasi saumitre vikrameṣvavicakṣaṇaḥ |
gaccha kiṃ kālasadṛśaṃ māṃ yodhayitumicchasi || 50 ||
[Analyze grammar]

na hi madbāhusṛṣṭānāmastrāṇāṃ himavānapi |
soḍhumutsahate vegamantarikṣamatho mahī || 51 ||
[Analyze grammar]

sukhaprasuptaṃ kālāgniṃ prabodhayitumicchasi |
nyasya cāpaṃ nivartasva mā prāṇāñjahi madgataḥ || 52 ||
[Analyze grammar]

atha vā tvaṃ pratiṣṭabdho na nivartitumicchasi |
tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam || 53 ||
[Analyze grammar]

paśya me niśitānbāṇānaridarpaniṣūdanān |
īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān || 54 ||
[Analyze grammar]

eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam |
mṛgarāja iva kruddho nāgarājasya śoṇitam || 55 ||
[Analyze grammar]

śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ |
sa saṃcukopātibalo bṛhacchrīruvāca vākyaṃ ca tato mahārtham || 56 ||
[Analyze grammar]

na vākyamātreṇa bhavānpradhāno na katthanāt satpuruṣā bhavanti |
mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman || 57 ||
[Analyze grammar]

karmaṇā sūcayātmānaṃ na vikatthitumarhasi |
pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ || 58 ||
[Analyze grammar]

sarvāyudhasamāyukto dhanvī tvaṃ rathamāsthitaḥ |
śarairvā yadi vāpyastrairdarśayasva parākramam || 59 ||
[Analyze grammar]

tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ |
mārutaḥ kālasaṃpakvaṃ vṛntāttālaphalaṃ yathā || 60 ||
[Analyze grammar]

adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ |
pāsyanti rudhiraṃ gātrādbāṇaśalyāntarotthitam || 61 ||
[Analyze grammar]

bālo'yamiti vijñāya na māvajñātumarhasi |
bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge || 62 ||
[Analyze grammar]

lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat |
atikāyaḥ pracukrodha bāṇaṃ cottamamādade || 63 ||
[Analyze grammar]

tato vidyādharā bhūtā devā daityā maharṣayaḥ |
guhyakāśca mahātmānastad yuddhaṃ dadṛśustadā || 64 ||
[Analyze grammar]

tato'tikāyaḥ kupitaścāpamāropya sāyakam |
lakṣmaṇasya pracikṣepa saṃkṣipanniva cāmbaram || 65 ||
[Analyze grammar]

tamāpatantaṃ niśitaṃ śaramāśīviṣopamam |
ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā || 66 ||
[Analyze grammar]

taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogamivoragam |
atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade || 67 ||
[Analyze grammar]

tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ |
tānaprāptāñ śaraistīkṣṇaiściccheda bharatānujaḥ || 68 ||
[Analyze grammar]

sa tāṃśchittvā śaraistīkṣṇairlakṣmaṇaḥ paravīrahā |
ādade niśitaṃ bāṇaṃ jvalantamiva tejasā || 69 ||
[Analyze grammar]

tamādāya dhanuḥ śreṣṭhe yojayāmāsa lakṣmaṇaḥ |
vicakarṣa ca vegena visasarja ca sāyakam || 70 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena śareṇānata parvaṇā |
lalāṭe rākṣasaśreṣṭhamājaghāna sa vīryavān || 71 ||
[Analyze grammar]

sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ |
dadṛśe śoṇitenāktaḥ pannagendra ivāhave || 72 ||
[Analyze grammar]

rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ |
rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram || 73 ||
[Analyze grammar]

cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ |
sādhu bāṇanipātena śvāghanīyo'si me ripuḥ || 74 ||
[Analyze grammar]

vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau |
sa rathopasthamāsthāya rathena pracacāra ha || 75 ||
[Analyze grammar]

ekaṃ trīnpañca sapteti sāyakān rākṣasarṣabhaḥ |
ādade saṃdadhe cāpi vicakarṣotsasarja ca || 76 ||
[Analyze grammar]

te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ |
hemapuṅkhā raviprakhyāścakrurdīptamivāmbaram || 77 ||
[Analyze grammar]

tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ |
asaṃbhrāntaḥ praciccheda niśitairbahubhiḥ śaraiḥ || 78 ||
[Analyze grammar]

tāñ śarānyudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ |
cukopa tridaśendrārirjagrāha niśitaṃ śaram || 79 ||
[Analyze grammar]

sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat |
tataḥ saumitrimāyāntamājaghāna stanāntare || 80 ||
[Analyze grammar]

atikāyena saumitristāḍito yudhi vakṣasi |
susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ || 81 ||
[Analyze grammar]

sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ |
jagrāha ca śaraṃ tīṣṇamastreṇāpi samādadhe || 82 ||
[Analyze grammar]

āgneyena tadāstreṇa yojayāmāsa sāyakam |
sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ || 83 ||
[Analyze grammar]

atikāyo'titejasvī sauramastraṃ samādade |
tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkhamayojayat || 84 ||
[Analyze grammar]

tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaramāhitam |
atikāyāya cikṣepa kāladaṇḍamivāntakaḥ || 85 ||
[Analyze grammar]

āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ |
utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam || 86 ||
[Analyze grammar]

tāv ubhāvambare bāṇāvanyonyamabhijaghnatuḥ |
tejasā saṃpradīptāgrau kruddhāviva bhujaṃ gamau || 87 ||
[Analyze grammar]

tāvanyonyaṃ vinirdahya petaturdharaṇītale |
nirarciṣau bhasmakṛtau na bhrājete śarottamau || 88 ||
[Analyze grammar]

tato'tikāyaḥ saṃkruddhastvastramaiṣīkamutsṛjat |
tat praciccheda saumitrirastramaindreṇa vīryavān || 89 ||
[Analyze grammar]

aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ |
yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam || 90 ||
[Analyze grammar]

tatastadastraṃ cikṣepa lakṣmaṇāya niśācaraḥ |
vāyavyena tadastraṃ tu nijaghāna sa lakṣmaṇaḥ || 91 ||
[Analyze grammar]

athainaṃ śaradhārābhirdhārābhiriva toyadaḥ |
abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam || 92 ||
[Analyze grammar]

te'tikāyaṃ samāsādya kavace vajrabhūṣite |
bhagnāgraśalyāḥ sahasā peturbāṇā mahītale || 93 ||
[Analyze grammar]

tānmoghānabhisaṃprekṣya lakṣmaṇaḥ paravīrahā |
abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ || 94 ||
[Analyze grammar]

sa varṣyamāṇo bāṇaughairatikāyo mahābalaḥ |
avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe || 95 ||
[Analyze grammar]

na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ |
athainamabhyupāgamya vāyurvākyamuvāca ha || 96 ||
[Analyze grammar]

brahmadattavaro hyeṣa avadhya kavacāvṛtaḥ |
brāhmeṇāstreṇa bhindhyenameṣa vadhyo hi nānyathā || 97 ||
[Analyze grammar]

tataḥ sa vāyorvacanaṃ niśamya saumitririndrapratimānavīryaḥ |
samādade bāṇamamoghavegaṃ tadbrāhmamastraṃ sahasā niyojya || 98 ||
[Analyze grammar]

tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre |
diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī || 99 ||
[Analyze grammar]

taṃ brahmaṇo'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam |
saumitririndrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam || 100 ||
[Analyze grammar]

taṃ lakṣmaṇotsṛṣṭamamoghavegaṃ samāpatantaṃ jvalanaprakāśam |
suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa || 101 ||
[Analyze grammar]

taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇairniśitairanekaiḥ |
sa sāyakastasya suparṇavegastadātivegena jagāma pārśvam || 102 ||
[Analyze grammar]

tamāgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam |
jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlairhalaiścāpyavipannaceṣṭaḥ || 103 ||
[Analyze grammar]

tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro'gnidīptaḥ |
prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra || 104 ||
[Analyze grammar]

tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣuprapīḍitam |
papāta sahasā bhūmau śṛṅgaṃ himavato yathā || 105 ||
[Analyze grammar]

praharṣayuktā bahavastu vānarā prabuddhapadmapratimānanāstadā |
apūjayaṃl lakṣmaṇamiṣṭabhāginaṃ hate ripau bhīmabale durāsade || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: