Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

narāntakaṃ hataṃ dṛṣṭvā cukruśurnairṛtarṣabhāḥ |
devāntakastrimūrdhā ca paulastyaśca mahodaraḥ || 1 ||
[Analyze grammar]

ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ |
vāliputraṃ mahāvīryamabhidudrāva vīryavān || 2 ||
[Analyze grammar]

bhrātṛvyasanasaṃtaptastadā devāntako balī |
ādāya parighaṃ dīptamaṅgadaṃ samabhidravat || 3 ||
[Analyze grammar]

rathamādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ |
āsthāya triśirā vīro vāliputramathābhyayāt || 4 ||
[Analyze grammar]

sa tribhirdevadarpaghnairnairṛtendrairabhidrutaḥ |
vṛkṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ || 5 ||
[Analyze grammar]

devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ |
mahāvṛkṣaṃ mahāśākhaṃ śakro dīptamivāśanim || 6 ||
[Analyze grammar]

triśirāstaṃ praciccheda śarairāśīviṣopamaiḥ |
sa vṛkṣaṃ kṛttamālokya utpapāta tato'ṅgadaḥ || 7 ||
[Analyze grammar]

sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ |
tānpraciccheda saṃkruddhastriśirā niśitaiḥ śaraiḥ || 8 ||
[Analyze grammar]

parighāgreṇa tān vṛkṣānbabhañja ca surāntakaḥ |
triśirāścāṅgadaṃ vīramabhidudrāva sāyakaiḥ || 9 ||
[Analyze grammar]

gajena samabhidrutya vāliputraṃ mahodaraḥ |
jaghānorasi saṃkruddhastomarairvajrasaṃnibhaiḥ || 10 ||
[Analyze grammar]

devāntakaśca saṃkruddhaḥ parigheṇa tadāṅgadam |
upagamyābhihatyāśu vyapacakrāma vegavān || 11 ||
[Analyze grammar]

sa tribhirnairṛtaśreṣṭhairyugapat samabhidrutaḥ |
na vivyathe mahātejā vāliputraḥ pratāpavān || 12 ||
[Analyze grammar]

talena bhṛśamutpatya jaghānāsya mahāgajam |
petaturlocane tasya vinanāda sa vāraṇaḥ || 13 ||
[Analyze grammar]

viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ |
devāntakamabhidrutya tāḍayāmāsa saṃyuge || 14 ||
[Analyze grammar]

sa vihvalitasarvāṅgo vātoddhata iva drumaḥ |
lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt || 15 ||
[Analyze grammar]

athāśvāsya mahātejāḥ kṛcchrāddevāntako balī |
āvidhya parighaṃ ghoramājaghāna tadāṅgadam || 16 ||
[Analyze grammar]

parighābhihataścāpi vānarendrātmajastadā |
jānubhyāṃ patito bhūmau punarevotpapāta ha || 17 ||
[Analyze grammar]

samutpatantaṃ triśirāstribhirāśīviṣopamaiḥ |
ghorairharipateḥ putraṃ lalāṭe'bhijaghāna ha || 18 ||
[Analyze grammar]

tato'ṅgadaṃ parikṣiptaṃ tribhirnairṛtapuṃgavaiḥ |
hanūmānapi vijñāya nīlaścāpi pratasthatuḥ || 19 ||
[Analyze grammar]

tataścikṣepa śailāgraṃ nīlastriśirase tadā |
tad rāvaṇasuto dhīmānbibheda niśitaiḥ śaraiḥ || 20 ||
[Analyze grammar]

tadbāṇaśatanirbhinnaṃ vidāritaśilātalam |
savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ || 21 ||
[Analyze grammar]

tato jṛmbhitamālokya harṣāddevāntakastadā |
parigheṇābhidudrāva mārutātmajamāhave || 22 ||
[Analyze grammar]

tamāpatantamutpatya hanūmānmārutātmajaḥ |
ājaghāna tadā mūrdhni vajravegena muṣṭinā || 23 ||
[Analyze grammar]

sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ |
devāntako rākṣasarājasūnurgatāsururvyāṃ sahasā papāta || 24 ||
[Analyze grammar]

tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau |
kruddhastrimūrdhā niśitāgramugraṃ vavarṣa nīlorasi bāṇavarṣam || 25 ||
[Analyze grammar]

sa taiḥ śaraughairabhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ |
nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena || 26 ||
[Analyze grammar]

tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam |
tataḥ samutpatya bhṛśogravego mahodaraṃ tena jaghāna mūrdhni || 27 ||
[Analyze grammar]

tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena |
vipothito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ || 28 ||
[Analyze grammar]

pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpamādade |
hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ || 29 ||
[Analyze grammar]

hanūmāṃstu samutpatya hayāṃstriśirasastadā |
vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍiva || 30 ||
[Analyze grammar]

atha śaktiṃ samādāya kālarātrimivāntakaḥ |
cikṣepānilaputrāya triśirā rāvaṇātmajaḥ || 31 ||
[Analyze grammar]

divi kṣiptāmivolkāṃ tāṃ śaktiṃ kṣiptāmasaṃgatām |
gṛhītvā hariśārdūlo babhañja ca nanāda ca || 32 ||
[Analyze grammar]

tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā |
prahṛṣṭā vānaragaṇā vinedurjaladā iva || 33 ||
[Analyze grammar]

tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ |
nicakhāna tadā roṣādvānarendrasya vakṣasi || 34 ||
[Analyze grammar]

khaḍgaprahārābhihato hanūmānmārutātmajaḥ |
ājaghāna trimūrdhānaṃ talenorasi vīryavān || 35 ||
[Analyze grammar]

sa talabhihatastena srastahastāmbaro bhuvi |
nipapāta mahātejāstriśirāstyaktacetanaḥ || 36 ||
[Analyze grammar]

sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ |
nanāda girisaṃkāśastrāsayan sarvanairṛtān || 37 ||
[Analyze grammar]

amṛṣyamāṇastaṃ ghoṣamutpapāta niśācaraḥ |
utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā || 38 ||
[Analyze grammar]

tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ |
kupitaśca nijagrāha kirīṭe rākṣasarṣabham || 39 ||
[Analyze grammar]

sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni |
kruddhaḥ praciccheda suto'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ || 40 ||
[Analyze grammar]

tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni |
petuḥ śirāṃsīndraripordharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt || 41 ||
[Analyze grammar]

tasmin hate devaripau triśīrṣe hanūmata śakraparākrameṇa |
neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt || 42 ||
[Analyze grammar]

hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram |
hatau prekṣya durādharṣau devāntakanarāntakau || 43 ||
[Analyze grammar]

cukopa paramāmarṣī mahāpārśvo mahābalaḥ |
jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām || 44 ||
[Analyze grammar]

hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām |
virājamānāṃ vapuṣā śatruśoṇitarañjitām || 45 ||
[Analyze grammar]

tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām |
airāvatamahāpadmasārvabhauma bhayāvahām || 46 ||
[Analyze grammar]

gadāmādāya saṃkruddho mahāpārśvo mahābalaḥ |
harīn samabhidudrāva yugāntāgniriva jvalan || 47 ||
[Analyze grammar]

atharṣayaḥ samutpatya vānaro ravaṇānujam |
mahāpārśvamupāgamya tasthau tasyāgrato balī || 48 ||
[Analyze grammar]

taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam |
ājaghānorasi kruddho gadayā vajrakalpayā || 49 ||
[Analyze grammar]

sa tayābhihatastena gadayā vānararṣabhaḥ |
bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu || 50 ||
[Analyze grammar]

sa saṃprāpya cirāt saṃjñāmṛṣabho vānararṣabhaḥ |
kruddho visphuramāṇauṣṭho mahāpārśvamudaikṣata || 51 ||
[Analyze grammar]

tāṃ gṛhītvā gadāṃ bhīmāmāvidhya ca punaḥ punaḥ |
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani || 52 ||
[Analyze grammar]

sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ |
nipapāta mahāpārśvo vajrāhata ivācalaḥ || 53 ||
[Analyze grammar]

tasmin hate bhrātari rāvaṇasya tannairṛtānāṃ balamarṇavābham |
tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: