Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato hatān rākṣasapuṃgavāṃstāndevāntakāditriśiro'tikāyān |
rakṣogaṇāstatra hatāvaśiṣṭāste rāvaṇāya tvaritaṃ śaśaṃsuḥ || 1 ||
[Analyze grammar]

tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ |
putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau || 2 ||
[Analyze grammar]

tatastu rājānamudīkṣya dīnaṃ śokārṇave saṃparipupluvānam |
atharṣabho rākṣasarājasūnurathendrajidvākyamidaṃ babhāṣe || 3 ||
[Analyze grammar]

na tāta mohaṃ pratigantumarhasi yatrendrajijjīvati rākṣasendra |
nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare'bhidhartum || 4 ||
[Analyze grammar]

paśyādya rāmaṃ sahalakṣmaṇena madbāṇanirbhinnavikīrṇadeham |
gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitairācitasarvagātram || 5 ||
[Analyze grammar]

imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām |
adyaiva rāmaṃ sahalakṣmaṇena saṃtāpayiṣyāmi śarairamoghaiḥ || 6 ||
[Analyze grammar]

adyendravaivasvataviṣṇumitra sādhyāśvivaiśvānaracandrasūryāḥ |
drakṣyanti me vikramamaprameyaṃ viṣṇorivograṃ baliyajñavāṭe || 7 ||
[Analyze grammar]

sa evamuktvā tridaśendraśatrurāpṛcchya rājānamadīnasattvaḥ |
samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam || 8 ||
[Analyze grammar]

samāsthāya mahātejā rathaṃ harirathopamam |
jagāma sahasā tatra yatra yuddhamariṃdama || 9 ||
[Analyze grammar]

taṃ prasthitaṃ mahātmānamanujagmurmahābalāḥ |
saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ || 10 ||
[Analyze grammar]

gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ |
prāsamudgaranistriṃśa paraśvadhagadādharāḥ || 11 ||
[Analyze grammar]

sa śaṅkhaninadairbhīmairbherīṇāṃ ca mahāsvanaiḥ |
jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ || 12 ||
[Analyze grammar]

sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ |
rarāja paripūrṇena nabhaścandramasā yathā || 13 ||
[Analyze grammar]

avījyata tato vīro haimairhemavibhūṣitaiḥ |
cārucāmaramukhyaiśca mukhyaḥ sarvadhanuṣmatām || 14 ||
[Analyze grammar]

tatastvindrajitā laṅkā sūryapratimatejasā |
rarājāprativīryeṇa dyaurivārkeṇa bhāsvatā || 15 ||
[Analyze grammar]

sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam |
rākṣasādhipatiḥ śrīmān rāvaṇaḥ putramabravīt || 16 ||
[Analyze grammar]

tvamapratirathaḥ putra jitaste yudhi vāsavaḥ |
kiṃ punarmānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam || 17 ||
[Analyze grammar]

tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ |
rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām || 18 ||
[Analyze grammar]

sa saṃprāpya mahātejā yuddhabhūmimariṃdamaḥ |
sthāpayāmāsa rakṣāṃsi rathaṃ prati samantataḥ || 19 ||
[Analyze grammar]

tatastu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ |
juhuve rākṣasaśreṣṭho mantravadvidhivattadā || 20 ||
[Analyze grammar]

sa havirjālasaṃskārairmālyagandhapuraskṛtaiḥ |
juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān || 21 ||
[Analyze grammar]

śastrāṇi śarapatrāṇi samidho'tha vibhītakaḥ |
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā || 22 ||
[Analyze grammar]

sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ |
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ || 23 ||
[Analyze grammar]

sakṛdeva samiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṃ yānyadarśayan || 24 ||
[Analyze grammar]

pradakṣiṇāvartaśikhastaptakāñcanasaṃnibhaḥ |
havistat pratijagrāha pāvakaḥ svayamutthitaḥ || 25 ||
[Analyze grammar]

so'stramāhārayāmāsa brāhmamastravidāṃ varaḥ |
dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat || 26 ||
[Analyze grammar]

tasminnāhūyamāne'stre hūyamāne ca pāvake |
sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam || 27 ||
[Analyze grammar]

sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ |
sacāpabāṇāsirathāśvasūtaḥ khe'ntardadha ātmānamacintyarūpaḥ || 28 ||
[Analyze grammar]

sa sainyamutsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu |
adṛśyamānaḥ śarajālamugraṃ vavarṣa nīlāmbudharo yathāmbu || 29 ||
[Analyze grammar]

te śakrajidbāṇaviśīrṇadehā māyāhatā visvaramunnadantaḥ |
raṇe nipeturharayo'drikalpā yathendravajrābhihatā nagendrāḥ || 30 ||
[Analyze grammar]

te kevalaṃ saṃdadṛśuḥ śitāgrānbāṇān raṇe vānaravāhinīṣu |
māyā nigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasamabhyapaśyan || 31 ||
[Analyze grammar]

tataḥ sa rakṣo'dhipatirmahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ |
pracchādayāmāsa raviprakāśairviṣādayāmāsa ca vānarendrān || 32 ||
[Analyze grammar]

sa śūlanistriṃśa paraśvadhāni vyāvidhya dīptānalasaṃnibhāni |
savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye || 33 ||
[Analyze grammar]

tato jvalanasaṃkāśaiḥ śitairvānarayūthapāḥ |
tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ || 34 ||
[Analyze grammar]

anyonyamabhisarpanto ninadantaśca visvaram |
rākṣasendrāstranirbhinnā nipeturvānararṣabhāḥ || 35 ||
[Analyze grammar]

udīkṣamāṇā gaganaṃ ke cinnetreṣu tāḍitāḥ |
śarairviviśuranyonyaṃ petuśca jagatītale || 36 ||
[Analyze grammar]

hanūmantaṃ ca sugrīvamaṅgadaṃ gandhamādanam |
jāmbavantaṃ suṣeṇaṃ ca vegadarśinameva ca || 37 ||
[Analyze grammar]

maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau |
kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram || 38 ||
[Analyze grammar]

sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim |
pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram || 39 ||
[Analyze grammar]

prāsaiḥ śūlaiḥ śitairbāṇairindrajinmantrasaṃhitaiḥ |
vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ || 40 ||
[Analyze grammar]

sa vai gadābhirhariyūthamukhyānnirbhidya bāṇaistapanīyapuṅkhaiḥ |
vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ || 41 ||
[Analyze grammar]

sa bāṇavarṣairabhivarṣyamāṇo dhārānipātāniva tān vicintya |
samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇamityuvāca || 42 ||
[Analyze grammar]

asau punarlakṣmaṇa rākṣasendro brahmāstramāśritya surendraśatruḥ |
nipātayitvā harisainyamugramasmāñ śarairardayati prasaktam || 43 ||
[Analyze grammar]

svayambhuvā dattavaro mahātmā khamāsthito'ntarhitabhīmakāyaḥ |
kathaṃ nu śakyo yudhi naṣṭadeho nihantumadyendrajidudyatāstraḥ || 44 ||
[Analyze grammar]

manye svayambhūrbhagavānacintyo yasyaitadastraṃ prabhavaśca yo'sya |
bāṇāvapātāṃstvamihādya dhīmanmayā sahāvyagramanāḥ sahasva || 45 ||
[Analyze grammar]

pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ |
etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam || 46 ||
[Analyze grammar]

āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau |
dhruvaṃ pravekṣyatyamarārivāsaṃ asau samādāya raṇāgralakṣmīm || 47 ||
[Analyze grammar]

tatastu tāvindrajidastrajālairbabhūvatustatra tadā viśastau |
sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ || 48 ||
[Analyze grammar]

sa tattadā vānararājasainyaṃ rāmaṃ ca saṃkhye sahalakṣmaṇena |
viṣādayitvā sahasā viveśa purīṃ daśagrīvabhujābhiguptām || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: