Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etasminneva kāle tu nāgaro dvijasattamāḥ |
viśvāvasuriti khyāto vedavedāṃgapāragaḥ || 1 ||
[Analyze grammar]

paścime vayasi prāpte tasya putro babhūva ha |
parāvasuriti khyātastasya prāṇasamaḥ sadā || 2 ||
[Analyze grammar]

sa vedādhyayanaṃ cakre yauvane samupasthite |
vayasyaiḥ saṃmataiḥ sārdhaṃ sadā hāsya parāyaṇaiḥ || 3 ||
[Analyze grammar]

kasyacittvatha kālasya māghamāsa upasthite |
rātrau so'dhyayanaṃ cakra upādhyāyagṛhaṃ gataḥ || 4 ||
[Analyze grammar]

niśīthe sa samutthāya sarvairmi traiśca rakṣitaḥ |
veśyāgṛhaṃ samāsādya prasupto veśyayā saha || 5 ||
[Analyze grammar]

jalapūrṇaṃ samādhāya jalapātraṃ samīpagam |
nijācamanayogyaṃ ca jalapānārthameva ca || 6 ||
[Analyze grammar]

niśāśeṣe tu saṃprāpte sa pipāsāsamākulaḥ |
nidrālasyasamopetaḥ śayyāṃ tyaktvā samutthitaḥ || 7 ||
[Analyze grammar]

veśyāyā madyapātraṃ tu hyadhastātsaṃ vyavasthitam |
tadādāya papau madyaṃ jalabhrāṃtyā yadaiva saḥ || 8 ||
[Analyze grammar]

tadā madyaṃ parijñāya pātraṃ tyaktvā suduḥkhitaḥ |
vairāgyaṃ paramaṃ gatvā pralāpānakaro dbahūn || 9 ||
[Analyze grammar]

aho nidrānvitenādya kiṃ mayā vikṛtaṃ kṛtam |
yadadya madyamāpītaṃ jalabhrāṃtyā vigarhitam || 10 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kathaṃ śuddhirbhavenmama |
prāyaścittaṃ kariṣyāmi yadyapi syātsuduṣkaram || 11 ||
[Analyze grammar]

evaṃ niścitya manasā prabhāte samupasthite |
śaṃkhatīrthaṃ samāsādya kṛtvā snānaṃ tathā param || 12 ||
[Analyze grammar]

saśikhaṃ vapanaṃ paścātkārayitvā tvarāvitaḥ |
gataśca tiṣṭhate yatra brahmaghoṣaparāyaṇaḥ || 13 ||
[Analyze grammar]

upādhyāyaḥ saśiṣyaśca brahmasthānaṃ samāśritaḥ |
sa gatvā dūrataḥ sthitvā saṃniviṣṭo yathāntyajaḥ || 14 ||
[Analyze grammar]

śmaśrumūrdhajahīnastu yadā mitrairvilokitaḥ |
tadā hāsyāddhato mūrdhni hastāgraiśca muhurmuhuḥ || 15 ||
[Analyze grammar]

upādhyāyastu taṃ dṛṣṭvā dīnaṃ bāṣpapariplutam |
śmaśrumūrdhajasaṃtyaktaṃ tataḥ provāca sādaram || 16 ||
[Analyze grammar]

kimadya vatsa dūre tvamupaviṣṭastu dainyadhṛk |
ehi me saṃnidhau brūhi parābhūto'si kena vā || 17 ||
[Analyze grammar]

parāvasuruvāca |
ayogyo'haṃ guro jātaḥ sevāyāstava sāṃpratam |
veśyāyā maṃdirasthena jñātvā nijakamaṃḍalum || 18 ||
[Analyze grammar]

veśyāyā madyapātraṃ tu madyapūrṇaṃ pragṛhya ca |
tasmāddehi vibho mahyaṃ prāyaścittaṃ viśuddhaye || 19 ||
[Analyze grammar]

dharmadroṇeṣu yatproktaṃ tatkariṣyāmyasaṃśayam || 20 ||
[Analyze grammar]

atha taṃ baṭavaḥ procurvayasyāstasya ye sthitāḥ |
hāsyaṃ kṛtvā prakāmāśca veśyā yā gurusaṃnidhau || 21 ||
[Analyze grammar]

yā eṣā nṛpateḥ kanyā khyātā ratnāvatī jane |
asyāḥ stanau gṛhītvā tvamadharaṃ pibasi drutam |
tataste syādviśuddhiśca nānyathā prabhaviṣyati || 22 ||
[Analyze grammar]

parāvasuruvāca |
na vayasyā narmakālo viṣame mama saṃsthite |
mamopari yadi sneho vālamitratvasaṃbhavaḥ |
tadānīya dvijānanyānvadadhvaṃ niṣkṛtiṃ mama || 23 ||
[Analyze grammar]

atha te narmamutsṛjya tadduḥkhena ca duḥkhitāḥ |
viśvāvasuṃ samāsādya tadvṛttāṃtamathābruvan || 24 ||
[Analyze grammar]

so'pi teṣāṃ samākarṇya tatkarṇakaṭukaṃ vacaḥ |
sabhāryaḥ prayayau tatra yatra putro vyavasthitaḥ || 25 ||
[Analyze grammar]

duḥkhena mahatā yuktaḥ skhalamānaḥ padepade |
vṛddhabhāvāttathā śokātputrākṛtyasamudbhavāt || 26 ||
[Analyze grammar]

tatastau procatuḥ putraṃ bāṣpagadgadayā girā |
daṃpatī bahuśokārtau hā putra kimidaṃ kṛtam |
so'pi sarvaṃ samācakhyau tābhyāṃ vṛtāṃtamātmanaḥ || 27 ||
[Analyze grammar]

prāyaścittaṃ kariṣyāmi tasmādātmaviśuddhaye |
tato viśvāvasurviprānsmārtāñchrutisamanvitān |
tadarthamānayāmāsa vedavidyāvicakṣaṇān || 28 ||
[Analyze grammar]

tataḥ parāvasusteṣāṃ puraḥ sthitvā kṛtāṃjaliḥ |
provāca svāditaṃ madyaṃ mayā rātrāvajānatā |
veśyā bhāṃḍaṃ samādāya jñātvā nijakamaṃḍalum || 29 ||
[Analyze grammar]

evaṃ jñātvā yadarhaṃ ca prāyaścittaṃ pradīyatām |
yena me jāyate śuddhiḥ prasādādvo dvijottamāḥ || 3 ||
[Analyze grammar]

evamuktāstatastena viprāste smṛtivādinaḥ |
dharmaśāstraṃ samālokya tataḥ procuśca taṃ dvijāḥ || 31 ||
[Analyze grammar]

atimānādatikrodhātsnehādvā yadi vā bhayāt |
prāyaścittamanarhaṃ tu dadattatpāpamaśnute || 32 ||
[Analyze grammar]

prāyaścittaṃ pradāsyāmastasmādyuktaṃ vayaṃ tava |
yadi śaknoṣi tatkartuṃ tatkuruṣva samāhitaḥ || 33 ||
[Analyze grammar]

parāvasuruvāca |
karomi vo na cedvākyaṃ tatpṛcchāmi kuto dvijāḥ |
nāhaṃ kenāpi saṃdṛṣṭo madyapānaṃ samācaran || 34 ||
[Analyze grammar]

tasmādbrūta yathārhaṃ me prāyaścittaṃ viśuddhaye |
api prāṇaharaṃ raudraṃ no cetpāpamavāpsyatha || 35 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
budhyamāno dvijo yastu madyapānaṃ samācaret |
tāvanmātraṃ hiraṇyaṃ ca taptaṃ pītvā viśudhyati || 36 ||
[Analyze grammar]

ajñānato yadā pītaṃ madyaṃ vipreṇa karhicit |
agnitulyaṃ ghṛtaṃ pītvā tāvanmātraṃ viśudhyati || 37 ||
[Analyze grammar]

evaṃ te sarvamākhyātaṃ prāyaścittaṃ viśuddhaye |
yadi śaktoṣi cetkartuṃ kuruṣva tvaṃ dvijottama || 38 ||
[Analyze grammar]

parāvasuruvāca |
gaṃḍūṣamekaṃ madyasya mayā pītaṃ dvijottamāḥ |
tāvanmātraṃ pibāmyeva ghṛtaṃ vahnisamaṃ kṛtam || 39 ||
[Analyze grammar]

yuṣmadādeśato'dyaiva svaśarīraviśuddhaye |
viśvāvasuśca tacchrutvā vajrapātopamaṃ vacaḥ || 40 ||
[Analyze grammar]

viprāṇāṃ cātha putrasya tadovāca suduḥkhitaḥ |
kṛtvāśrumokṣaṇaṃ bhūri bāṣpagadgadayā girā || 41 ||
[Analyze grammar]

sarvasvamapi dāsyāmi putrasyāsya viśuddhaye |
prāyaścittaṃ samācartuṃ na dāsyāmi kathaṃcana || 42 ||
[Analyze grammar]

aśrāddheyo vipāṃkteyaḥ saputro vā bhavāmyaham |
sthānaṃ vā saṃtyajāmyetatputra maivaṃ samācara || 43 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya piturvighnakaraṃ param |
prāyaścittasya sasnehaṃ putro vacanamabravīt || 44 ||
[Analyze grammar]

tyaja tāta mama snehaṃ mā vighnaṃ me samācara |
prāyaścittaṃ kariṣyāmi niścayo'yaṃ mayā kṛtaḥ || 45 ||
[Analyze grammar]

mātovāca |
yadi putra tvayā kāryaṃ prāyaścittaṃ viśuddhaye |
tadahaṃ patinā sārdhaṃ pravekṣyāmi puro'nalam || 46 ||
[Analyze grammar]

tvāṃ draṣṭuṃ naiva śakromi pibaṃtamagnivadghṛtam |
paścātprāṇaparityaktaṃ satyenā tmānamālabhe || 47 ||
[Analyze grammar]

pitovāca |
yuktaṃ putrānayā proktaṃ mātrā tava hitaṃ tathā |
mamāpi saṃmataṃ hyetatkariṣyāmi na saṃśayaḥ || 48 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare sarve suhṛdastasya ye sthitāḥ || 1 ||
[Analyze grammar]

tacchrutvā taṃ samāyātā vṛttāṃtaṃ duḥkhasaṃyutāḥ || 49 ||
[Analyze grammar]

procuśca vividhairvākyaiḥ sapatnīkaṃ vibhāvasum |
putraśokena saṃtaptaṃ maraṇe kṛtaniścayam || 5 ||
[Analyze grammar]

putraṃ prabodhayāmāsuḥ prāyaścittanivṛttaye |
tadā na śaknuvaṃti sma nivartayitumaṃ jasā || 51 ||
[Analyze grammar]

tāvubhau ca pitāputrau prāṇatyāgakṛtādarau || 52 ||
[Analyze grammar]

tato vāstupadaṃ jagmuḥ sarvajño yatra tiṣṭhati |
bhartṛyajño mahābhāgaḥ sarvasaṃdeha vārakaḥ || 53 ||
[Analyze grammar]

tasya sarvaṃ samācakhyuḥ parāvasusamudbhavam |
vṛttāṃtaṃ madyapānotthaṃ yanmitraistasya kīrtitam || 54 ||
[Analyze grammar]

prāyaścittaṃ tu hāsyena yacca smārtaiḥ prakīrtitam |
viśvāvasośca saṃkalpaṃ vahnisādhanasaṃbhavam || 55 ||
[Analyze grammar]

sapatnīkasya mitrāṇāṃ yacca duḥkhamupasthitam |
nivedya tattathā procurbhū yo'pivinayānvitam || 56 ||
[Analyze grammar]

atītaṃ vartamānaṃ ca bhaviṣyadvāpi yadbhavet |
na te'styaviditaṃ kiṃcitsarvaṃ jānīmahe vayam || 57 ||
[Analyze grammar]

etacca nagaraṃ sarvaṃ viśvāvasukṛte'dhunā |
saṃśayaṃ paramaṃ prāptaṃ tena prāptāstavāṃtikam || 58 ||
[Analyze grammar]

tasmādbrūhi mahābhāga yadyastyaparameva hi |
prāyaścittaṃ dvijasyāsya madyapānaviśuddhaye || 59 ||
[Analyze grammar]

na te hyaviditaṃ kiṃcittava vedasamudbhavam |
bhartṛyajño vihasyoccaistato vacanamabravīt || 60 ||
[Analyze grammar]

brāhmaṇasyāsya śuddhyarthamapyayupāyaḥ sukhāvahaḥ |
vidyamāno'pi nāstyeva matireṣā sthitā mama || 61 ||
[Analyze grammar]

brāhmaṇā ūcuḥ || pūrvāparavirodhe navākyametanmahāmate |
kathamasti kathaṃ nāsti tasmāttvaṃ vaktumarhasi |
vismayo'yaṃ mahāñjātaḥ sarveṣāṃ ca dvijanmanām || 62 ||
[Analyze grammar]

bhartṛyajña uvāca |
japacchidraṃ tapaśchidraṃ yacchidraṃ yajñakarmaṇi |
sarvaṃ bhavati niśchidraṃ yasya cecchaṃti brāhmaṇāḥ || 63 ||
[Analyze grammar]

acchidramiti yadvākyaṃ vadaṃti kṣitidevatāḥ |
viśeṣānnāgarodbhūtāstattathaiva na cānyathā || 64 ||
[Analyze grammar]

tathā ca brahmaśālāyāṃ saṃsthitairyadudāhṛtam |
nānyathā tatparijñeyaṃ hāsyenāpi smṛtiṃ vinā || 65 ||
[Analyze grammar]

sa eṣa hāsyabhāvena prokto mitraiḥ parāvasuḥ || 66 ||
[Analyze grammar]

ratnavatyāḥ stanau gṛhya yadyāsvādayate'dharam |
tadbhaviṣyati me śuddhirmadyapāna samudbhavā || 67 ||
[Analyze grammar]

tadupāyo mayā prokto viprasyāsya sukhāvahaḥ |
parāśaramatenaiva karoti yadi śudhyati || 68 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadyetacchuṇute rājā vākyamīrṣyāparāyaṇaḥ |
tatsarveṣāṃ vadhaṃ kuryādviprāṇāmanyathā bhavet || 69 ||
[Analyze grammar]

tasmātkarotu cābhīṣṭameṣa vipraḥ parāvasuḥ |
mātāpitṛsamopeto vayaṃ yāsyāmahe gṛham || 70 ||
[Analyze grammar]

bhartṛyajña uvāca |
sa rājā nītimānvijñaḥ sarvadharmaparāyaṇaḥ |
bhakto devadvijānāṃ ca sarvaśāstra vicakṣaṇaḥ || 71 ||
[Analyze grammar]

tasmānmayā samaṃ sarve nāgarāyāṃtu tadgrahe || 72 ||
[Analyze grammar]

madhyagaṃ purataḥ kṛtvā tadvaktreṇa ca tatpuraḥ |
kathayaṃtu ca vṛttāṃtaṃ madyapāna samudbhavam || 73 ||
[Analyze grammar]

parāvasośca yatproktaṃ vayasyairhāsyamāśritaiḥ |
parāśarasamutthaṃ ca yadvākyaṃ tatsmṛteḥ param || 74 ||
[Analyze grammar]

tacchrutvā yadi bhūpāla īrṣyā lobhasamanvitaḥ |
bhaviṣyati tato'haṃ taṃ dhārayiṣyāmi satpathe || 75 ||
[Analyze grammar]

sūtauvāca |
tataste nāgarāḥ sarve santoṣaṃ paramaṃ gatāḥ |
sādhuvādaiḥ samabhyarcya bhartṛyajñaṃ pṛthagvidhaiḥ || 76 ||
[Analyze grammar]

tenaiva sahitaṃ tūrṇaṃ madhye kṛtvā ca madhyagam |
garttātīrthasamudbhūtaṃ vedavedāṃgapāragam || 77 ||
[Analyze grammar]

smṛtijñaṃ lakṣaṇajñaṃ tamāhitāgniṃ yaśasvinam |
yaṣṭāraṃ bahuyajñānāṃ bhartṛyajñamate sthitam || 78 ||
[Analyze grammar]

ānartenāpi bhūpena svargabhraṣṭena vai purā |
karṇotpalājanitreṇa yaśca pūrvaṃ cirantanaḥ || 79 ||
[Analyze grammar]

camatkārapure nyastaḥ sthāne'sminvipragauravāt |
yena sidhyaṃti kāryāṇi sarveṣāṃ ca dvijanmanām || 80 ||
[Analyze grammar]

tathā caiva tu cānyāni camatkārapurasya ca |
haribhadrābhidhānaṃ taṃ bhartṛyajñasamanvitam || 81 ||
[Analyze grammar]

kṛtvā te nāgarāḥ sarve rājadvāramupāgatāḥ |
parāvasuṃ samādāya mātāpitṛsamanvitam || 82 ||
[Analyze grammar]

atha dvāḥstho drutaṃ gatvā bhūpatestānnyavedayat |
brāhmaṇānbhartṛyajñena haribhadreṇa saṃyutān || 83 ||
[Analyze grammar]

ānarto'pi ca tāñchrutvā rājadvārasamāgatān |
purodhasā samāyuktaḥ saṃmukhaṃ prayayau tadā || 84 ||
[Analyze grammar]

dattvārghaṃ madhuparkaṃ ca viṣṭaraṃ gāṃ tathā nṛpaḥ |
prathamaṃ bhartṛyajñāya haribhadrāya vai tataḥ || 85 ||
[Analyze grammar]

caturṇāṃ mudgahastānāṃ tathānyeṣāṃ dvijanmanām |
ādyaṛgyajuḥsāmnāṃ ca pragṛhyāśīrvacaḥ param || 86 ||
[Analyze grammar]

sabhāmaṃḍapamāsādya sarvānsamupaveśayat |
varāsaneṣu haimeṣu yathāvadanupūrvaśaḥ || 97 ||
[Analyze grammar]

tathā teṣūpaviṣṭeṣu sarveṣu pṛthivīpatiḥ |
upaviśya dharāpṛṣṭhe kṛtāṃjalira bhāṣata || 88 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yanme gṛhamupāgataḥ |
sarvo'yaṃ nāgaro loko bhartṛyajñasamanvitaḥ || 89 ||
[Analyze grammar]

tadādiśatu māṃ loko yatkṛtyaṃ prakaromi vaḥ |
adeyamapi yacchāmi gṛhāyātasya sāṃpratam || 90 ||
[Analyze grammar]

agamyamapi yāsyāmi kariṣye'kṛtyameva ca |
tacchrutvā haribhadraḥ sa samutthāya tvarānvitaḥ || 91 ||
[Analyze grammar]

papracchādyāṃstadarthaṃ ca bahvṛcāṃstadanaṃtaram |
adhvaryūṃścaiva chāṃdogyānanujñātaśca taistadā || 92 ||
[Analyze grammar]

prāṇarudrānvadaṃtvādyā jīvasūktaṃ ca bahvṛcāḥ |
eṣāṃ caiva pṛthivyādisavanaṃ yatpurā kṛtam || 93 ||
[Analyze grammar]

paṭhantvadhvaryavaḥ sarve chāṃdogyāśca pṛthakpṛthak |
madhucyutena saṃyuktaṃ prapaṭhantu ca siddhaye || 94 ||
[Analyze grammar]

bhartṛyajñamatenaivaṃ tena proktā dvijottamāḥ |
papracchuścaiva tatsarvaṃ yatproktaṃ tena dhīmatā || 95 ||
[Analyze grammar]

tataḥ pāṭhāvasāne tu madhyagaḥ prāha sādaram |
parāvasusamudbhūtaṃ vṛttāṃtaṃ tasya bhūpateḥ || 96 ||
[Analyze grammar]

yathā tenā'savaḥ pīto yathā mitraiḥ prajalpitam |
prāyaścittaṃ samādiṣṭaṃ yathā smārtairghṛtodbhavam || 97 ||
[Analyze grammar]

bhartṛyajñena cānītā yathā sarve dvijātayaḥ |
tacchrutvā pārthivo hṛṣṭaḥ kṛtāṃjalipuṭo'bravīt || 98 ||
[Analyze grammar]

dhanyohaṃ kṛtapuṇyo'smi yasya me nāgarairdvijaiḥ |
vipratrayaprarakṣārthaṃ prasādo'yaṃ mahānkṛtaḥ || 99 ||
[Analyze grammar]

dhanyā me kanyakā ceyaṃ rakṣayiṣyati ca svayam |
brāhmaṇatritayaṃ hyetanmaraṇe kṛtaniścayam || 100 ||
[Analyze grammar]

athā'sāvānayāmāsa tāṃ kanyāṃ tatkṣaṇāddvijāḥ |
upaviṣṭaṃ sabhāmadhye brāhmaṇebhyo nyavedayat || 101 ||
[Analyze grammar]

eṣā kanyā mayānītā yuṣmadvākyāddvijottamāḥ |
bhartṛyajñena yatproktaṃ tatkarotu ca sa dvijaḥ || 102 ||
[Analyze grammar]

tatastatra samānīya brāhmaṇa taṃ parāvasum |
bhartṛyajña idaṃ vākyaṃ kanyāyāḥ purato'bravīt || 103 ||
[Analyze grammar]

imāṃ tvaṃ kanyakāṃ citte jananīṃ yadi manyase |
adharāsvādanaṃ kurvaṃstataḥ siddhimavāpsyasi || 104 ||
[Analyze grammar]

anurāgaparo bhūtvā yadyāsvādanatatparaḥ |
bhaviṣyati tato raktaṃ tava vaktre parāvaso || 105 ||
[Analyze grammar]

śuddhasya tvatha dugdhaṃ ca bhaviṣyati na saṃśayaḥ || 106 ||
[Analyze grammar]

stanābhyāṃ tava hastābhyāṃ sparśātkṣīraṃ bhavedyadi |
tatte śuddhiḥ parijñeyā raktaṃ vā na bhaviṣyati || 107 ||
[Analyze grammar]

evamuktvātha taṃ kanyāṃ tataḥ provāca sa dvijaḥ |
enaṃ tvaṃ putravatpaśya putri brāhmaṇasattamam || 108 ||
[Analyze grammar]

yena śuddhimavāpnoti tvadoṣṭhāsvādane kṛte |
sparśitābhyāṃ stanābhyāṃ ca prāyaścittaṃ yataḥ smṛtam || 109 ||
[Analyze grammar]

etadasya dvijeṃdrasya vayasyairhāsyasaṃyutaiḥ |
yena śuddhimavāpnoti no cenmṛtyumavāpsyati || 110 ||
[Analyze grammar]

sūta uvāca |
sā tatheti pratijñāya savrīḍaṃ tamuvāca ha |
ehi vatsa kuruṣva tvaṃ prāyaścittaṃ viśuddhaye || 111 ||
[Analyze grammar]

mātṛbhāvaṃ samādhāya mayā tvaṃ kalpitaḥ sutaḥ |
so'pi tāṃ mātṛvanmatvā tasyāḥ sāṃnidhyamāgataḥ || 112 ||
[Analyze grammar]

spṛṣṭavāṃśca stanau tasyāḥ sarvalokasya paśyataḥ |
spṛṣṭābhyāṃ ca stanābhyāṃ ca tatkṣaṇāddvijasattamāḥ || 113 ||
[Analyze grammar]

kṣīradhāre viniṣkrāṃte kundeṃduhimasaṃnibhe || 114 ||
[Analyze grammar]

athauṣṭhāsvādanaṃ yāvattasyāḥ sa kurute dvijaḥ |
tāvatkṣīraṃ viniṣkrāṃtaṃ tādṛgrūpaṃ tadānanāt || 115 ||
[Analyze grammar]

etasminnaṃtare sarvaistālā dattā dvijātibhiḥ |
rājñā'yaṃ brāhmaṇaḥ śuddho vadamānairmuhurmuhuḥ || 116 ||
[Analyze grammar]

so'pi pradakṣiṇīkṛtya tāṃ ca kanyāṃ muhurmuhuḥ |
namaskṛtya kṣamasveti tvaṃ mātaḥ putravatsale || 117 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryamānarto vismayānvitaḥ |
śaśaṃsa bhatṛyajñaṃ taṃ prāyaścittapradāyakam || 118 ||
[Analyze grammar]

aho'tīva subhā gyo'haṃ yasya me gṛhamāgatāḥ |
īdṛśā brāhmaṇāḥ sarve camatkārapurodbhavāḥ || 119 ||
[Analyze grammar]

tathā caitādṛśī kanyā hyasāmānyapravartinī |
ratnāvatī mahābhāgā satyaśaucasamanvitā || 120 ||
[Analyze grammar]

tathā'yaṃ naiva sāmānyo brāhmaṇaśca parāvasuḥ |
yaścedṛśīṃ samāsādya kanyāṃ no vikṛtaḥ sthitaḥ || 121 ||
[Analyze grammar]

evamuktvā visṛjyātha tānviprānpārthivottamāḥ |
tāṃ ca kanyāṃ samādāya tataścāṃtaḥpuraṃ yayau || 122 ||
[Analyze grammar]

atha te nāgarāḥ sarve maryādāṃ cakrire tataḥ |
adyaprabhṛti yā veśyā sthāne'sminvāsameṣyati || 123 ||
[Analyze grammar]

tayā naiva gṛhe dhāryaṃ surāmāṃsaṃ kathaṃcana |
dūṣayaṃti sadā duṣṭā nāgarāṇāṃ sutāniha || 124 ||
[Analyze grammar]

atha vyavasthāmutkramya yā hi taddhārayiṣyati |
sā daṇḍyāsmācca nirvāsyā pretya syātpāpabhāginī || 125 ||
[Analyze grammar]

audumbaryā madhyagena dattaṃ tālatrayaṃ tadā || 126 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye parāvasuprāyaścittavidhānavṛttāṃtavarṇanaṃnāma saptanavatyuttaraśatatamo'dhyāyaḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 197

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: