Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etasminneva kāle tu daśārṇādhipatistadā |
ratnavatyā vivāhārthaṃ tatra sthāne samāgataḥ || 1 ||
[Analyze grammar]

sa śrutvā tatra vṛttāṃtaṃ ratnavatyāḥ samudbhavam |
viraktiṃ paramāṃ kṛtvā prasthitaḥ svapuraṃ prati || 2 ||
[Analyze grammar]

taṃ śrutvā prasthitaṃ bhūpamānartaḥ svapuraṃ prati |
pṛṣṭhato'nuyayau tasya vyāgho ṭanakṛte tadā || 43 ||
[Analyze grammar]

athābravīcca taṃ prāpya kasmāttvaṃ prasthito nṛpa |
pāṇigrahamakṛtvā tu mama kanyāsamudbhavam || 4 ||
[Analyze grammar]

daśārṇa uvāca |
dūṣiteyaṃ tava sutā kanyakātvavivarjitā |
yasyāḥ pīto'dharo'nyena marditau ca tathā stanau || 5 ||
[Analyze grammar]

punarbhūriti saṃjñā sā sañjātā duhitā tava |
punarbhūrjanayetputraṃ yaṃ kadācitkathaṃcana || 6 ||
[Analyze grammar]

sa pātayatyasaṃdigdhaṃ daśa pūrvāndaśāparān |
ekaviṃśatimaṃ caiva tathaivātmānameva ca || 7 ||
[Analyze grammar]

na variṣyāmyahaṃ tena sutāṃ te'haṃ narasipa |
nirdākṣiṇyamiti procya daśārṇādhipatistadā || 8 ||
[Analyze grammar]

chaṃdyamāno'pi vividhairhastyaśvarathapūrvakaiḥ |
avajñāya mahīpālaṃ prasthitaḥ svapuraṃ prati || 9 ||
[Analyze grammar]

athānartto gṛhaṃ prāpya mṛgāvatyāḥ samākulaḥ |
tadvṛttaṃ kathayāmāsa yaduktaṃ tena bhūbhujā |
svabhāryāyāḥ sutāyāśca mantriṇāṃ duḥkhasaṃyutaḥ || 10 ||
[Analyze grammar]

te procuḥ saṃti bhūpālāḥ saṃkhyāhīnā mahītale |
rūpāḍhyā yauvanopetā hastyaśvarathasaṃyutāḥ || 11 ||
[Analyze grammar]

teṣāmekatamasya tvaṃ dehi kanyāṃ nijāṃ vibho |
mā viṣāde manaḥ kṛtvā duḥkhasya vaśago bhava || 12 ||
[Analyze grammar]

ānarto'pi ca tacchrutvā teṣāṃ vākyaṃ suduḥkhitam |
tataḥ prāha prahṛṣṭātmā tānsarvānmantripūrvakān || 13 ||
[Analyze grammar]

tāṃ ca kanyāṃ sthitāṃ tatra sāmnā paramavalgunā |
putri dṛṣṭā mahīpālāḥ sarve citragatāstvayā || 14 ||
[Analyze grammar]

teṣāṃ madhyānnṛpaṃ cānyaṃ kañcidvaraya śobhane |
yaste cittasya santoṣaṃ kurute dṛkpathaṃ gataḥ || 15 ||
[Analyze grammar]

ratnāvatyuvāca |
na cāhaṃ varayiṣyāmi patimanyaṃ kathaṃcana |
daśārṇādhipatiṃ muktvā śrūyatāmatra kāraṇam || 16 ||
[Analyze grammar]

sakṛjjalpaṃti rājānaḥ sakṛjjalpaṃti ca dvijāḥ |
sakṛtkanyāḥ pradīyaṃte trīṇyetāni sakṛtsakṛt || 17 ||
[Analyze grammar]

evaṃ jñātvā na māṃ tāta tvamanyasminmahīpatau |
dātumarhasi dharmo'yaṃ na bhavecchāśvato yataḥ || 18 ||
[Analyze grammar]

ānarta uvāca |
vāṅmātreṇa pradattā tvaṃ daśārṇādhipatermayā |
na te hastagrahaṃ prāpto viprāgnigurusannidhau || 19 ||
[Analyze grammar]

tatkathaṃ sa patirjātastavaḥ putri vadasva me || 20 ||
[Analyze grammar]

ratnāvatyuvāca |
manasā ciṃtyate kāryaṃ sakṛttātapurā yataḥ |
vācayā procyate paścāt karmaṇā kriyate tataḥ || 21 ||
[Analyze grammar]

tanmayā manasā dattastasyātmā'yaṃ purā kila |
tvayā ca vācayā cāsmai pradattāsmi tathā vibho |
tatkathaṃ na patirme syādbrūhi vā yadi manyase || 22 ||
[Analyze grammar]

sāhaṃ tapaścariṣyāmi kaumāravratadhāriṇī |
nānyaṃ patiṃ kariṣyāmi niścayo'yaṃ mayā kṛtaḥ || 23 ||
[Analyze grammar]

tacchrutvā vacanaṃ raudraṃ mātā tasyā mṛgāvatī |
aśrupūrṇekṣaṇā dīnā vākyametaduvāca ha || 24 ||
[Analyze grammar]

mā putri sāhasaṃ kārṣīstapo'rthaṃ tvaṃ kathañcana |
bālā tvaṃ sukumārāṃgī sadaiva sukhabhāginī || 25 ||
[Analyze grammar]

kathaṃ tapaḥ samarthāsi vidhātuṃ tvamaniṃdite |
kandamūlaphalāhārā cīravalkaladhāriṇī || 26 ||
[Analyze grammar]

tasmānmukhyasya bhūpasya kasyacitvāṃ dadāmyaham || 27 ||
[Analyze grammar]

eṣā te brāhmaṇīnāma sakhī paramasaṃmatā |
pratīkṣate vivāhaṃ te kaumāraṃ bhāvamāśritā || 28 ||
[Analyze grammar]

yasya bhūpasya tvaṃ harmye prayāsyasi vivāhi tā |
purodhāstasya yo rājño bhāryeyaṃ tasya bhāvinī || 29 ||
[Analyze grammar]

ratnāvatyuvāca |
na ca bhūyastvayā vācyaṃ vākyamevaṃvidhaṃ kvacit |
madarthe yadi me prāṇāstvaṃ vāṃchasi sutaiṣiṇī || 30 ||
[Analyze grammar]

athavā tvaṃ haṭhārthaṃ ca tapovighnaṃ kariṣyasi || 31 ||
[Analyze grammar]

tatastyakṣyāmyahaṃ dehaṃ bhakṣayitvā mahadviṣam |
khaṃḍayiṣyāmyahaṃ jihvāṃ pravekṣyāmi ca vā jalam || 32 ||
[Analyze grammar]

evaṃ sā niścayaṃ kṛtvā procya tāṃ jananīṃ tadā || 33 ||
[Analyze grammar]

tataḥ provāca tāṃ kanyāṃ brāhmaṇīṃ saṃmatāṃ sakhīm |
kṛtāṃjalipuṭā bhūtvā samāliṃgya ca sādaram || 34 ||
[Analyze grammar]

gaccha tvaṃ svapiturharmyaṃ preṣitāsi mayā śubhe |
yena te yacchati pitā nāgarāya mahātmane || 35 ||
[Analyze grammar]

kṣamasva yanmayā proktā kadācitparuṣaṃ vacaḥ |
tvayāpi yanmama proktaṃ kṣāṃtaṃ caitanmayā dhruvam || 36 ||
[Analyze grammar]

brāhmaṇyuvāca |
aṣṭavarṣā bhavedgaurī navavarṣā tu rohiṇī |
daśavarṣā bhavetkanyā ata ūrdhvaṃ rajasvalā || 37 ||
[Analyze grammar]

kaumāryaṃ ca praṇaṣṭaṃ me tvatsaṃparkādvarānane |
jātaṃ ṣoḍaśakaṃ varṣaṃ strīdharmeṇa samanvitam || 38 ||
[Analyze grammar]

na me pāṇigrahaṃ kaścinnāgaro'tra kariṣyati |
budhyamānastu smṛtyarthaṃ vakṣya māṇaṃ varānane || 39 ||
[Analyze grammar]

rajasvalāṃ ca yaḥ kanyāmudvāhayati nirghṛṇaḥ |
tasyāḥ santānamāsādya pātayetpuruṣāndaśa || 40 ||
[Analyze grammar]

rajasvalā tu yaḥ kanyāṃ pitā yacchati nirghṛṇaḥ |
sa pātayedasaṃdigdhaṃ daśa pūrvāndaśāparān || 41 ||
[Analyze grammar]

tasmādahaṃ kariṣyāmi tvayā sārdhaṃ tapaḥ śubhe |
pitrā naiva hi me kāryaṃ na ca mātrā kathaṃcana || 42 ||
[Analyze grammar]

sūta uvāca |
evaṃ te niścayaṃ kṛtvā kanyake dve dvijotamāḥ |
gate yatra sthitaḥ sākṣādbhartṛyajño mahāmuniḥ || 43 ||
[Analyze grammar]

sthito vāstupade ramye sarvatīrthamaye śubhe |
tasya tapaḥprabhāvena jātu kopo na dṛśyate || 44 ||
[Analyze grammar]

kasyacitkvāpi martyasya tiryagyoniga tasya ca |
krīḍaṃti nakulāḥ sarpairmārjārāḥ saha mūṣakaiḥ || 46 ||
[Analyze grammar]

sāraṃgā dvīpibhiḥ sārdhaṃ kākāśca saha kauśikaiḥ |
bhartṛyajñaṃ sukhāsīnaṃ tatra gatvā tu te śubhe |
procaturvinayopete kṛtāṃjalipuṭe sthite || 46 ||
[Analyze grammar]

brāhmaṇyuvāca |
ahaṃ sakhyā samaṃ yātā hyanayā rājakanyayā |
tapo'rthe tava pādāṃte tadbrūhi tapaso vidhim || 47 ||
[Analyze grammar]

vadasva yena tatkṛtsnaṃ prakaromi mahāmate || 48 ||
[Analyze grammar]

bhartṛyajña uvāca |
ahaṃ te kathayiṣyāmi tapaścaryāvidhiṃ pṛthak |
yena saṃprāpyate mokṣaḥ ki punastridaśālayaḥ || 49 ||
[Analyze grammar]

cāṃdrāyaṇāni kṛcchrāṇi tathā sāṃtapanāni ca |
ṣaṣṭhe kāle tathā bhojyaṃ dināṃtaritameva ca || 50 ||
[Analyze grammar]

brahmakūrcaṃ trirātraṃ ca ekabhaktamayācitam |
tapodvārāṇi sarvāṇi kṛtānyetāni vedhasā || 51 ||
[Analyze grammar]

svaśaktyā caiva kāryāṇi rāgadveṣavivarjitaiḥ |
vāṃchitavyaṃ phalaṃ caiva sarveṣāmeva putrike |
tataḥ siddhimavāpnoti yā sadā manasi sthitā || 52 ||
[Analyze grammar]

samatvaṃ śatrumitrābhyāṃ tathā pā ṣāṇaratnayoḥ |
yadā saṃjāyate citte tadā mokṣamavāpnuyāt || 53 ||
[Analyze grammar]

yo liṃgagrahaṇaṃ kṛtvā tataḥ kopaparo bhavet |
tasya vṛthā hi tatsarvaṃ yathā bhasmahutaṃ tathā || 54 ||
[Analyze grammar]

sūta uvāca |
sā tathetipratijñāya brāhmaṇī sahitā tayā |
ratnāvatyā jagāmātha kiṃciccaiva jalāśayam || 55 ||
[Analyze grammar]

svacchodakena saṃpūrṇaṃ padminīṣaṃḍamaṃḍitam |
tataścāṃdrāyaṇaṃ cakre tapasaḥ prathamaṃ vratam || 56 ||
[Analyze grammar]

tataḥ kṛcchravrataṃ cakre tataḥ sāṃtapanaṃ ca sā |
ṣaṣṭhānnakālabhojyā ca sā cābhūdvatsaratrayam || 57 ||
[Analyze grammar]

trirātropoṣaṇaṃ paścādyāvadvarṣatrayaṃ tathā |
ekāntaropavāsaiśca sā'nayadvatsaratrayam || 58 ||
[Analyze grammar]

hemaṃte jalamadhyasthā sā babhūva tapasvinī |
paṃcāgnisādhakā grīṣme sā babhūva yaśasvinī || 59 ||
[Analyze grammar]

nirāśrayā'bhavatsādhvī varṣākāla upasthite |
dhyāyamānā divānaktaṃ devadevaṃ janārdanam || 60 ||
[Analyze grammar]

yadyadvrataṃ purā cakre brāhmaṇī sā ca suvratā |
anyaṃ jalāśayaṃ prāpya sā taccakre nṛpātmajā |
prītyā paramayā yuktā tadā sā dvijasa ttamāḥ || 61 ||
[Analyze grammar]

tato varṣaśataṃ sārdhaṃ phalāhārā babhūva sā |
śīrṇaparṇāśanā paścāttāvanmātraṃ vyavasthitā || 62 ||
[Analyze grammar]

tataścaiva jalāhārā yāvadvarṣaśatāni ṣaṭ |
vāyubhakṣā babhūvātha sahasraṃ parivatsarān || 63 ||
[Analyze grammar]

yathāyathā tapaścakre sā kumārī dvijottamāḥ |
tathātathā'bhavattasyāstejovṛddhiranuttamā || 64 ||
[Analyze grammar]

etasminneva kāle tu bhagavāñchaśiśekharaḥ || 65 ||
[Analyze grammar]

gauryā saha prasannātmā tasyā gocaramāgataḥ |
meghagaṃbhīrayā vācā tatovacanamabravīt || 66 ||
[Analyze grammar]

vatse taponivṛttiṃ tvaṃ kuruṣva vacanānmama |
prārthayasva mano'bhīṣṭaṃ yena sarvaṃ dadāmi te || 67 ||
[Analyze grammar]

brāhmaṇyuvāca |
abhīṣṭametadevaṃ me yattvaṃ dṛṣṭo'si śaṃkara |
svapne'pi darśanaṃ deva durlabhaṃ te nṛṇāṃ yataḥ || 68 ||
[Analyze grammar]

bhagavānuvāca |
na me syāddarśanaṃ vyarthaṃ kathaṃcitsutapasvini |
tasmādvaraya bhadraṃ te varaṃ yena dadāmyaham || 69 ||
[Analyze grammar]

brāhmaṇyuvāca |
eṣā me susakhī sādhvī rājaputrī yaśasvinī |
khyātā ratnāvatīnāma prāṇebhyo'pigarīyasī || 70 ||
[Analyze grammar]

mama tulyaṃ tapaścakre śūdrayonāvapi sthitā |
nivartate tu yadyeṣā tapasastu nivartanam |
karomyadya jagannātha tadahaṃ saṃśayaṃ vinā || 71 ||
[Analyze grammar]

asyāḥ snehena saṃtyakto mayā bhartā sureśvara |
tasmāddeva varaṃ dehi tvamasyā manasi sthitam || 72 ||
[Analyze grammar]

sūta uvāca |
tasyāstadvacanaṃ śrutvā bhagavāñchaśiśekharaḥ |
abravīdrājaputrīṃ tāṃ meghagaṃbhīrayā girā |
vatse madvacanādadya tapastvaṃ tyaktumarhasi || 73 ||
[Analyze grammar]

varaṃ varaya kalyāṇi nityaṃ manasi saṃsthitam |
adeyamapi dāsyāmi sāṃprataṃ tava bhāmini || 74 ||
[Analyze grammar]

ratnāvatyuvāca |
etajjalāśayaṃ puṇyaṃ padminīṣaṇḍa maṇḍitam || 75 ||
[Analyze grammar]

yatraiṣā brāhmaṇī sādhvī nityaṃ ca tapasi sthitā |
asyā nāmnā ca vikhyātiṃ tīrthametatprapadyatām || 76 ||
[Analyze grammar]

atra yaḥ kurute snānaṃ śraddhayā parayā yutaḥ |
tasya bhūyātsadā vāso devadeva triviṣṭape au || 77 ||
[Analyze grammar]

madīyaṃ mama nāmnā tu śūdrāsaṃjñaṃ tu jāyatām |
tasya tulyaprabhāvaṃ tu tīrthasya pratipadyatām || 78 ||
[Analyze grammar]

āvābhyāṃ nityaśaḥ kāryaṃ kumāratve mahattapaḥ |
ārādhyastvaṃ suraśreṣṭho vāṅmanaḥkarmabhistathā || 79 ||
[Analyze grammar]

etasminneva kāle tu nirbhidya dharaṇītalam |
liṃgaṃ māheśvaraṃ viprā niṣkrāṃtaṃ sūryasaṃnibham || 80 ||
[Analyze grammar]

tataḥ provāca te devaḥ svayameva maheśvaraḥ |
tābhyāṃ sutapasā tuṣṭaḥ sādaraṃ bhaktavatsalaḥ || 81 ||
[Analyze grammar]

etattīrthadvayaṃ khyātaṃ trailokyepi bhaviṣyati |
śūdrīnāma tvadīyaṃ tu brāhmaṇī ca sakhī tava || 82 ||
[Analyze grammar]

tīrthadvaye'pi yaḥ snātvā etasmiñchraddhayā'nvitaḥ |
tvattaḥ padmāni saṃgṛhya asyāstoyaṃ ca nirmalam |
etacca māmakaṃ liṃgaṃ snāpayitvā'rcayiṣyati || 83 ||
[Analyze grammar]

paścātpadmaiścaturdaśyāṃ śuklāyāṃ somavāsare |
caitre māsi ca saṃprāpte cirāyuḥ sa bhaviṣyati || 84 ||
[Analyze grammar]

sarvapāpavinirmukto yadyapi syātsupāpakṛt || 85 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstataścādarśanaṃ gataḥ |
tatra nityaṃ ca tapasi sthite sakhyāvubhāvapi || 86 ||
[Analyze grammar]

yāvatkalpaśataṃ tāvajjarāmaraṇavarji te |
adyāpi gagane te ca dṛśyete tārakātmake || 87 ||
[Analyze grammar]

tataḥprabhṛti tatkhyātaṃ tīrthayugmaṃ dharātale |
āgatyātha naro dūrāttābhyāṃ kṛtvā nimajjanam || 88 ||
[Analyze grammar]

pūjayitvā tu talliṃgaṃ tato yāti divālayam |
mahāpātakayukto'pi tatprabhāvādasaṃśayam || 89 ||
[Analyze grammar]

etasminnaṃtare martye naṣṭā dharmasya ca kriyā |
yajñadānakṛtā yā ca devārcanasamudbhavā || 90 ||
[Analyze grammar]

vyāptastathākhilaḥ svargo mānavaiḥ spardhayānvitaiḥ |
sārdhaṃ devairvimānasthairapsarogaṇasevitaiḥ || 91 ||
[Analyze grammar]

etasminneva kāle tu dharmarājaḥ samāyayau |
yatra vedadhvanirbrahmā brahmalokaṃ samāśritaḥ || 92 ||
[Analyze grammar]

abravīdduḥkhito dīnaḥ kṣiptvāgre patrakadvayam |
ekaṃ pāpasamudbhūtamanyaddharmasamudbhavam || 93 ||
[Analyze grammar]

citreṇa likhitaṃ yacca vicitreṇa tathā param |
hāṭakeśvaraje kṣetre devatīrthayugaṃ sthitam || 94 ||
[Analyze grammar]

śūdrākhyaṃ brāhmaṇīnāma tathānyatpadmamaṃḍitam |
tathā tatrāsti liṃgaṃ ca puṇyaṃ māheśvaraṃ mahat || 95 ||
[Analyze grammar]

trayāṇāmatha teṣāṃ ca prabhāvātsarvamānavāḥ |
api pāpasamāyuktāḥ prayāṃti tridaśālayam || 96 ||
[Analyze grammar]

śūnyā me narakā jātāḥ sarve te rauravādayaḥ || 97 ||
[Analyze grammar]

na kaścidyajanaṃ cakre na dānaṃ na ca tarpaṇam |
devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ viśeṣataḥ || 98 ||
[Analyze grammar]

tasmānmukto mayā sarvo yo'dhikārastavodbhavaḥ |
niyojayasva tatrānyaṃ kañcicchaktatamaṃ tataḥ || 99 ||
[Analyze grammar]

apramāṇaṃ sthitaṃ sarvametatpatradvayaṃ mama |
tacchrutvā padmajaḥ prāha samānīya śatakratum || 100 ||
[Analyze grammar]

gatvā śīghratamaṃ martye tvaṃ śakra vacanānmama |
hāṭakeśvaraje kṣetre tīrthadvayamanuttamam || 101 ||
[Analyze grammar]

śūdryākhyaṃ brāhmaṇītyeva yacca liṃgamanuttamam |
tatrasthaṃ nāśaya kṣipraṃ kṛtvā pāṃsupravarṣaṇam || 102 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā satvaraṃ śakro gatvā bhūmitalaṃ tataḥ |
pāṃsubhiḥ pūrayāmāsa te tīrthe liṃgameva ca || 103 ||
[Analyze grammar]

adyāpi kalikāle'smindvābhyāṃ gṛhya sumṛttikām |
snātvā ca tilakaṃ kāryaṃ sarvapāpaviśuddhaye || 104 ||
[Analyze grammar]

caturdaśīdine prāpte somavāre ca saṃsthite |
dvābhyāṃ yaḥ kurute śrāddhaṃ śraddhayā parayā yutaḥ |
gayāśrāddhena kiṃ tasya manuḥ svāyaṃbhuvo'bravīt || 105 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
yathā sā brāhmaṇī jātā śūdrī cāpi tathāparā || 106 ||
[Analyze grammar]

yaścaitacchṛṇuyādbhaktyā paṭhedvā dvijasattamāḥ |
so'pi taddinajātpāpānmucyate nātra saṃśayaḥ || 107 ||
[Analyze grammar]

evaṃ naro na kaḥ siddhastasya liṃgasya pūjanāt |
cirāyuśca tathā jāto yathānyo nātra vidyate || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 198

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: