Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
yo'vaṃtyāmaṃkapādākhye paśyedrāmajanārdanau |
yayordarśanamātreṇa yamalokaṃ na paśyati || 1 ||
[Analyze grammar]

vyāsa uvāca |
kathaṃ tāvaṃkapādākhye yātāvatra mahāmune |
na paśyedyamalokaṃ sa yadyapi brahmahā bhavet || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
bhārāvatāraṇārthāya devau rāmajanārdanau |
avatīrṇau yadorvaṃśe divyarūpau mahādyutau || 3 ||
[Analyze grammar]

kaṃsaṃ hatvā sacāṇūramugrasenaṃ narādhipam |
abhiṣicya svayaṃ rājye yadusiṃha uvāca tam || 4 ||
[Analyze grammar]

kiṃ kāryaṃ te mayā brūhi kartavyaṃ te sute hate |
evamuktaḥ sa rājā vāṃ ugraseno'bravīdidam || 5 ||
[Analyze grammar]

sarvaṃ saṃpatsyate kṛṣṇa bhavato hi na durlabham |
vijñātākhilavijñānau bhavitārāvubhāvapi || 6 ||
[Analyze grammar]

gacchetamujjayinyāṃ vai kṛtavidyau bhaviṣyatha |
tataḥ sāṃdīpaniṃ vipraṃ jagmatū rāmakeśavau || 7 ||
[Analyze grammar]

kaṇṭhasthāṃścakraturvedānācāramakhilaṃ ca tau |
sarahasyaṃ dhanurvedaṃ sasaṃhāraṃ tathaiva ca || 8 ||
[Analyze grammar]

ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija |
sāṃdīpanirasaṃbhāvyaṃ tayoḥ karmātimānuṣam || 9 ||
[Analyze grammar]

viciṃtya tau tadā mene prāptau caṃdra divākarau |
tataḥ kiṃcitsa novāca snātuṃ tīrthamathāyayau || 10 ||
[Analyze grammar]

śiṣyaistu sahito vipro mahākālavane'viśat |
śiṣyaiḥ saha praviṣṭau dvau tadā tau rāmakeśavau || 11 ||
[Analyze grammar]

vandamānau mahākālaṃ sa taṃ keśavamavravīt |
tvayā nāthena devānāṃ mānuṣyatve hi tiṣṭhatā || 12 ||
[Analyze grammar]

sukhamāsīcca sādhūnāmajñānānāṃ ca sarvadā |
jane pīḍākarā ye tu sadā vā baladarpitāḥ || 13 ||
[Analyze grammar]

yuvābhyāṃ te hatāḥ sarve kaṃsapramukhato nṛpāḥ |
munisiddhasurādīnāṃ sthitiḥ kāryā tvayā'nagha || 14 ||
[Analyze grammar]

kariṣyāmi tamityuktvā sa namasya tato yayau |
dṛṣṭvā sāṃdīpaniṃ śiṣyā ūcurevaṃ dinedine || 15 ||
[Analyze grammar]

kasya na śraddadhe teṣāṃ vacastvatyadbhutaṃ yataḥ |
svayaṃ yayau tato draṣṭumāścaryaṃ śiṣyabhāṣitam || 16 ||
[Analyze grammar]

tatastatrotthitaḥ śabdaḥ saṃśleṣe ca tathā tayoḥ |
tāvāgatau gṛhaṃ tatra gururvacanamabravīt || 17 ||
[Analyze grammar]

na vai jñātau mayā vīrau yaduvṛṣṇikulodbhavau |
tataḥ sāṃdīpaniṃ kṛṣṇaḥ kṛtakṛtyo'bravīdvacaḥ || 18 ||
[Analyze grammar]

gurvarthaṃ kiṃ dadāmīti saha rāmeṇa harṣitaḥ |
tacchutvā vacanaṃ hṛdyaṃ guruḥ provāca harṣitaḥ || 19 ||
[Analyze grammar]

putramicchāmyahaṃ tvatto yo mṛto lavaṇāṃbhasi |
putra eko hi me jātaḥ sa cāpi timinā hṛtaḥ || 20 ||
[Analyze grammar]

prabhāse tīrthayātrāyāṃ tvameva tamihānaya |
tatheti cābravītkṛṣṇo rāmasyānumate gataḥ || 21 ||
[Analyze grammar]

taṃ samudra uvācedaṃ daityaḥ paṃcajano mahān |
timi rūpeṇa taṃ bālaṃ grastavānmayi saṃsthitaḥ || 22 ||
[Analyze grammar]

tataḥ paṃcajanaṃ hatvā grāharūpaṃ mahābalam |
tanmadhyasthaṃ ca jagrāha śaṃkhaṃ grasto hi yaḥ purā || 23 ||
[Analyze grammar]

jaleśvaragṛhāttena grāheṇātīva līlayā |
tasyodare yadā bālaṃ nāptavāṃstu janārdanaḥ || 24 ||
[Analyze grammar]

yamālayagataṃ matvā tadā varuṇamabravīt |
bhagavānyādasāmīśa ratho me dīyatāṃ mahān || 25 ||
[Analyze grammar]

purājire hatā daityā dānavā baladarpitāḥ |
mayā yena rathenādya mahyaṃ sa dīyatāṃ rathaḥ || 26 ||
[Analyze grammar]

nyāsabhūto ratho yaste vidhṛto nihatāriṇā |
mayā dharmaṃ puraskṛ्tya sa dīyatāmapāṃpate || 27 ||
[Analyze grammar]

yenāhave pretarājaṃ jitvā paśyāmi bālakam |
etacchrutvā prahṛṣṭātmā jñātvā kāryārthinaṃ harim |
dadau taṃ rathamakṣobhyaṃ raṇe tasmai surāsuraiḥ || 28 ||
[Analyze grammar]

tato hariḥ samālokya rathaṃ ratnapariṣkṛtam |
dvīpicarmaparīdhānaṃ vaiyāghraparivāritam || 29 ||
[Analyze grammar]

nānā citravicitrāṃgaṃ garuḍadhvajarājitam |
saṃyuktaṃ śaibyasugrīvapuṣpadaṃtabalāhakaiḥ || 30 ||
[Analyze grammar]

ajeyaṃ devadeveṃdradānavāsurarākṣasaiḥ |
anekāyudhasaṃpūrṇaṃ maṇividrumabhūṣitam || 31 ||
[Analyze grammar]

sahasrasūryapratimaṃ cāruvaktracaturyugam |
kiṃkiṇīśataśobhāḍhyaṃ ghaṃṭācāmaracaṃ drikam || 32 ||
[Analyze grammar]

saṃvartākāraviṣamaṃ khageṃdravaraketanam |
dṛṣṭvā kṛṣṇaḥ sarāmastu mumude vītavismayāt || 33 ||
[Analyze grammar]

pradakṣiṇamupākṛtya devatābhyaḥ praṇamya ca |
āruroha rathaṃ viṣṇurvimānaṃ sāgrayojanam || 34 ||
[Analyze grammar]

tato jagāma tvarito janārdano jagannivāso yamalokamāśritām |
diśaṃ sahasraiḥ kiraṇai rvṛtāṃ purīṃ dadhmau ca śaṃkhaṃ parigṛhya cācyutaḥ || 35 ||
[Analyze grammar]

tatra pradhyāpayāmāsa śaṃkhaṃ śārṅgadhanurdharaḥ |
tena śabdena vitrastāḥ kṛtāṃtālayavāsinaḥ || 36 ||
[Analyze grammar]

narakāṃtargatā martyāḥ pāpācāraparāyaṇāḥ |
sukhamāpuḥ prasannāśca vahnayaḥ kṛṣṇadarśanāt || 37 ||
[Analyze grammar]

śastrāṇi kuṃṭhatāṃ prāpuryaṃtrāṇi vividhāni ca |
vidīrṇāni tadā cāsurdevadevasya darśanāt || 38 ||
[Analyze grammar]

asipatravanaṃnāma śīrṇaparṇamajāyata |
rauravanāma narakamabhairavamabhūttadā || 39 ||
[Analyze grammar]

abhairavaṃ bhairavākhyaṃ kuṃbhīpākamavācikam |
śṛṃgāṭaṃ śṛṃgasadṛśaṃ lohasūcyapyasūcikā || 40 ||
[Analyze grammar]

dustarā sutarā jātā nadī vaitaraṇī nṛṇām |
narakāṃte tadā jāte gate viśveśvare vibhau || 41 ||
[Analyze grammar]

pāpakṣayāttataḥ sarve te muktā nārakā narāḥ |
padamavyayamāsādya dṛṣṭvā viṣṇuṃ tamo'paham || 42 ||
[Analyze grammar]

vimāneṣu sahasreṣu hyārūḍhāste samaṃtataḥ |
samīkṣya puṃḍarīkākṣaṃ muktāste sarvapātakāt || 43 ||
[Analyze grammar]

tataḥ śūnyaṃ mune jātaṃ sarvaṃ nirayamaṃḍalam |
darśanāttasya devasya viṣṇorviśvasvarūpiṇaḥ || 44 ||
[Analyze grammar]

tato dūtāḥ kṛtāṃtasya kṛṣṇaṃ ca yuddhakāriṇam |
vārayāmāsuratyugrā viśaṃtaṃ narakānprati || 45 ||
[Analyze grammar]

kiṃkarā ūcuḥ |
mā vīrānena mārgeṇa rathamānaya mānavan |
prayāṃtyadhogatiṃ pāpātparastrīsvāpahārakāḥ || 46 ||
[Analyze grammar]

yamādiṣṭā narāḥ pāpā ye'mocyā varṣakoṭibhiḥ |
dṛṣṭvā ta eva sadyastvāṃ gatāḥ svargamapāvṛtāḥ || 47 ||
[Analyze grammar]

etacchrutvā vacasteṣāṃ kṛpayā pīḍito bhṛśam |
punaḥ provāca madhuhā mokṣāyāhamupāgataḥ || 48 ||
[Analyze grammar]

sarveṣāṃ svargadātāhaṃ yamalokanivārakaḥ |
aṃjasā yamarāḍdūtā yamāyākhyāta me vacaḥ || 49 ||
[Analyze grammar]

etacchrutvā vaco dūtāḥ satvarā yamamāgatāḥ |
sarvamācakṣire vṛttaṃ yathā nārakamokṣaṇam || 50 ||
[Analyze grammar]

tato yamo ruṣāviṣṭaḥ prāha tānyamakiṃkarān |
yaḥ kaścidāgato martyo maryādābhedakṛnnaraḥ || 51 ||
[Analyze grammar]

taṃ gatvā vārayadhvaṃ vai gṛhītvānīyatāmiti |
ayaṃ narāṃtako yātu kiṃkaraḥ saha kiṃkaraiḥ || 52 ||
[Analyze grammar]

evamukto yamenātha kiṃkaraḥ sa narāṃtakaḥ |
gatvā taṃ vārayāmāsa vāgbhirugrābhiracyutam || 53 ||
[Analyze grammar]

yadā na vāritastasthau tadā kruddho narāṃtakaḥ |
tadā śarairatīvograistāḍitastena keśavaḥ || 54 ||
[Analyze grammar]

baladevopi samare tāḍito vividhaiḥ śaraiḥ |
tāvubhau tāḍitau ghoraiḥ samaṃtādyamakiṃkaraiḥ || 55 ||
[Analyze grammar]

ādāya dhanuṣī divye jaghnaturyamakiṃkarān |
bāṇairanekasāhasraiḥ kruddhau rāmajanādarnau || 56 ||
[Analyze grammar]

narāṃtako'pi samare balena balinārditaḥ |
papāta gadayā bhinno mūrdhni niryātalocanaḥ || 57 ||
[Analyze grammar]

tato narāṃtake vīre patite yamakiṃkare |
kiṃkarāṇāmabhūtsainyamārtaṃ raṇaparāṅmukham || 58 ||
[Analyze grammar]

rāmakṛṣṇābhyāṃ te dūtā hanyamānā bhayāturāḥ |
yamāya kathayāmāsurnarāṃtakastu pātitaḥ || 59 ||
[Analyze grammar]

tato yamo yayau kruddhaḥ samaṃtātkiṃkarairvṛtaḥ |
prāha tato yamaḥ kruddho no jitohaṃ purā paraiḥ || 60 ||
[Analyze grammar]

tato vāditranirghoṣaistumulānakagomukhaiḥ |
nānāḍamarukaiścaiva citraguptaiśca gacchati || 61 ||
[Analyze grammar]

devā vidyādharāḥ siddhā dṛṣṭvā yāṃtaṃ mahābalam |
kṛtāṃtasya raṇe'kṣobhyaṃ kāmapālaṃ jagatpatim || 62 ||
[Analyze grammar]

tataste kiṃkarāḥ sarve citraguptena noditāḥ |
rathamāvṛtya bāṇaughaiḥ pravivyadhuḥ samaṃtataḥ || 63 ||
[Analyze grammar]

balaṃ ca keśavaṃ saṃkhye jaghnatustāvubhāvapi |
raṇe ca vividhairbāṇaiścitraguptasya paśyataḥ || 64 ||
[Analyze grammar]

vidārya ca sahasrāṇi kiṃkarāṇāṃ samaṃtataḥ |
kṛtāṃtānīkinīmadhye kṛtāṃta iva keśavaḥ |
cacāra raṇadurdharṣaḥ kāmapālena pālitaḥ || 65 ||
[Analyze grammar]

tataścitragupto raṇe kiṃkarādyaṃ vidīrṇaṃ nirīkṣyārtanādaṃ cakāra || 66 ||
[Analyze grammar]

śaraiḥ paṃcabhiḥ kṛṣṇamāyāṃtamājau jaghānāṣṭabhirvaktradeśe sa bhinnaḥ |
śarārto rathopastha āsīttadārtastamālokya bhinnaṃ raṇe naṣṭasaṃjñam || 67 ||
[Analyze grammar]

rathaṃ svaṃ samādāya yātaḥ kṛtāṃtastataścitragupte śarārte prasupte |
raṇe kīrtilupte bhayakṣobhayuktaḥ svasainyaiśca yukto bhayārto niṣaṇṇaḥ || 68 ||
[Analyze grammar]

pradhānāśca bhagnā vicitrāśca bhagrāstataścitraguptaṃ niśamyātha bhagnam |
sa kālastamāyāṃtamālokya dūrādvarasainyamādāya devāri śatrum || 69 ||
[Analyze grammar]

vināśāya yudhyadyugāṃte prajānāṃ yathā vāḍavo jvālavṛddhaḥ pravṛttaḥ |
tamāyāṃtamālokya kālaṃ karālaṃ śarairāvṛṇodaṃtakaṃ kālakalpaiḥ || 70 ||
[Analyze grammar]

sa kālaḥ karālaṃ samādāya daṃḍaṃ mumocācyute paśyatāṃ devatānām |
tataḥ kāladaṃḍaḥ prajānāṃ vināśo hareḥ saṃnikāśaṃ samabhyājagāma || 71 ||
[Analyze grammar]

tato devagaṃdharvayakṣā munīṃdrāḥ paraṃ vismayaṃ prāpurāvīkṣya rāmam |
jvalaṃtaṃ ca jagrāha kālasya daṃḍaṃ sa rāmo varalīlayā'naṃtamūrtiḥ || 72 ||
[Analyze grammar]

gṛhīte balenāhave kāladaṃḍe moktukāme punaḥ kālanāśāya vai |
tūrṇamabhyetya tatrāṃtare raṇe vārayāmāsa kṛṣṇaṃ tadā || 73 ||
[Analyze grammar]

mā muṃcetyabravīdvedhāḥ kālaṃ kālāyudhaṃ bala |
tvayā balavatā vīra carācaradharā dharā || 74 ||
[Analyze grammar]

dhāryate śirasā deva saṃsāre nāsti te samaḥ |
tvayā viśvapatirviṣṇurutsaṃgena sadohyate |
ko'nyosti tvatsamo rāma yo jagaddahane kṣamaḥ |
jagatsraṣṭā jagadgoptā jagaddhartā jagatpatiḥ || 76 ||
[Analyze grammar]

pālyate yattvayā sopi viṣṇurviśvaikanāyakaḥ |
kaste stutikaro'stīha ko guṇānvaktumarhati || 77 ||
[Analyze grammar]

tato vayaṃ tvadaṃkasthaviṣṇunābhibhavā yataḥ |
ityuktvā baladevaṃ ca vāsudevaṃ punarvacaḥ || 78 ||
[Analyze grammar]

uvāca caturāsyastu stutiśca vṛtaḥ suraiḥ |
kṛṣṇakṛṣṇa karālasya kālasyāsya kṛpāṃ kuru || 79 ||
[Analyze grammar]

yato bhavaṃtamāyāṃtaṃ viṣṇuṃ viśvaikanāyakam |
vetti nāyaṃ jagannāthaṃ narakārṇavatārakam || 80 ||
[Analyze grammar]

tvayā vai bhagavanpūrvaṃ yamaḥ saṃsthāpitaḥ pade |
nṛṇāṃ duṣkṛtakartṝṇāṃ narakāya yamaḥ prabho || 81 ||
[Analyze grammar]

tasmādasya jagannātha kṣamyatāṃ puruṣottama |
vibho kṛpāṃ kuruṣvāsya brūhi yatte vivakṣitam || 82 ||
[Analyze grammar]

etacchutvā'bravītkṛṣṇo dhātaḥ śṛṇu gurormama |
sāṃdīpaneḥ samānītaḥ sutastenāgatāviha || 83 ||
[Analyze grammar]

samarpyatāṃ guruśreṣṭha śreṣṭhāya gurudakṣiṇā |
āvābhyāṃ vai pratijñāto tasmātsā pālyatāṃ vibho || 84 ||
[Analyze grammar]

etatpitāmahaḥ śrutvā yamaṃ samaranirjitam |
samāhūyābravīdviṣṇuryadbravīti kuruṣva tat || 85 ||
[Analyze grammar]

tacchrutvā dharmarājastu viraṃcimidamabravīt |
bhagavanviśvakṛlloke naiṣa mārgastvayā kṛtaḥ || 86 ||
[Analyze grammar]

yamalokamanuprāpya kāyahīnaḥ śarīravān |
yatkāyarahito yāti naitadatra prapadyate || 87 ||
[Analyze grammar]

tacchutvā hi punarbrahmā viśvasyāsya vibhuḥ svayam |
viśvakṛdviśvahadyasmādyadicchati karotu tat || 88 ||
[Analyze grammar]

tasmādarpaya putraṃ tvaṃ muneḥ sāṃdīpaneśca yaḥ |
narake yaṃ punaḥ kṛtvā taṃ cānaya mahāmate || 89 ||
[Analyze grammar]

tacchutvā dharmarājastu putraṃ sāṃdīpanestathā |
sasarja bāla rūpaṃ ca tadātmānaṃ tadudbhavam || 90 ||
[Analyze grammar]

arpayāmāsa kṛṣṇasya bālaṃ rūpasamanvitam |
sa sarvadevatānāṃ ca tadadbhutamivābhavat || 91 ||
[Analyze grammar]

tataḥ prāpya guroḥ putraṃ prabhuḥ prītaḥ prajāpatim |
prāha prāpto mayā brahmansvarūpo dvijadārakaḥ || 92 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
adyaprabhṛti lokeśa deśe maccaraṇāṃ kite |
avaṃtyāmaṃkapādākhye mṛtā nekṣaṃti te yamam || 93 ||
[Analyze grammar]

mahākālapure devamādyaṃ vai puruṣottamam |
viśvarūpaṃ ca goviṃdaṃ śaṃkhoddhāraṃ ca keśa vam || 94 ||
[Analyze grammar]

ye paśyaṃti kuśasthalyāmeteṣāṃ mūrtipaṃcakam |
te narā na gamiṣyaṃti viraṃce nirayaṃ kvacit || 95 ||
[Analyze grammar]

tathaivāgamanādatra mama rāmasya nā rakāḥ |
vimuktāste tvaghādghorātprāpnuvaṃtvakhilā divam || 96 ||
[Analyze grammar]

ityukte vacane vedhāḥ provāca prītimānharim |
yattvayoktaṃ vacaḥ kṛṣṇa tadastu sakalaṃ sadā || 97 ||
[Analyze grammar]

ye ca tvāmādipuruṣaṃ prathamaṃ puruṣottamam |
praṇamya paścādrakṣyaṃti snātvā śivasarasyapi || 98 ||
[Analyze grammar]

adhojvālaṃ mahākālaṃ so'śvamedhaphalaṃ labhet |
evamukto hariḥ putramādāya balinā saha || 99 ||
[Analyze grammar]

saṃmānya vedhasaṃ kālaṃ samārohadrathaṃ tataḥ |
śaṃkhamāpūrayāmāsa kṛtakāryo janārdanaḥ || 100 ||
[Analyze grammar]

mokṣāya nirayasthānāṃ nṛṇāṃ vai pāpakarmaṇām |
tataste śaṃkhaśabdena smaraṇenācyutasya ca || 1 ||
[Analyze grammar]

divyānvimānānāruhya divamevākhilā gatāḥ |
śūnyaṃ tanmaṃḍalaṃ jātaṃ nārāyaṇasamāgame || 2 ||
[Analyze grammar]

kālo'pi daṃḍamāsādya baladevātpunaḥ puram |
praviveśa tato dhātā tatraivāṃtaradhīyata || 3 ||
[Analyze grammar]

kṛṣṇopi balavāndhīraḥ prāpta ujjayinīṃ purīm |
baladevasahāyastu satvareṇāśugāminā || 4 ||
[Analyze grammar]

tataḥ sāṃdīpaneḥ putramarpayāmāsa keśihā |
gurave yatpratijñātaṃ sa tasmādanṛṇo'bhavat || 5 ||
[Analyze grammar]

evaṃ sāṃdīpaniḥ putraṃ dṛṣṭvā ca punarāgatam |
nāgarāstatra rājā ca vismayaṃ paramaṃ yayuḥ || 6 ||
[Analyze grammar]

tau vīrāvarcayāmāsurmatvā devottamottamau |
sāṃdīpaniruvācedaṃ tau ca rāmajanārdanau || 7 ||
[Analyze grammar]

iha sthāsyati vāṃ kīrtiryāvadābhūtasaṃplavam |
sthāne madīya etasmiṃstiṣṭhaṃtau yadunaṃdanau || 8 ||
[Analyze grammar]

na vijñātau mayā vīrau yaduvṛṣṇikulodbhavau |
naranārāyaṇau devau devakāryārthamāgatau || 9 ||
[Analyze grammar]

nālpamṛtyurbhavettasya na vyādhirna ca durgatiḥ |
prāpya hyatra ca yaḥ snāti svargaloke sa modate || 110 ||
[Analyze grammar]

śaṃkhinaṃ viśvarūpaṃ ca govidaṃ cakriṇaṃ tathā |
catvāri viṣṇukṣetrāṇi aṃkapādastu paṃcamaḥ || 11 ||
[Analyze grammar]

eṣāṃ yātrāṃ pravakṣyāmi yathā kāryā manīṣibhiḥ |
maṃdākinyāṃ kṛtasnāno dṛṣṭvā rāmajanārdanau || 12 ||
[Analyze grammar]

śaṃkhoddhāre tataḥ snātvā prapaśyedbalakeśavau |
snānaṃ kṛtvā tataḥ kuṃḍe goviṃdaṃ ca samarcayeta || 13 ||
[Analyze grammar]

cakriṇaṃ ca tato dṛṣṭvā devadevaṃ ca śaṃkhinam |
aṃkapādau tato dṛṣṭvā viśvarūpaṃ tato vrajet || 14 ||
[Analyze grammar]

tasyāgrataḥ karīkuṃḍe snānaṃ kṛtvā yathāvidhi |
punastena prakāreṇa prapaśyedbalakeśavau || 15 ||
[Analyze grammar]

snānaṃ kṛtvā tataḥ kuṃḍe goviṃdaṃ ca samarcayet |
tathaiva cakrihalinau dṛṣṭvā taṃ keśavaṃ vrajet || 16 ||
[Analyze grammar]

śiprāṃbhasi naraḥ snātvā bhaktyā saṃpūjya keśavam |
parāvṛtyāṃkapāde tu tāṃ rātriṃ gamayecchuciḥ || 17 ||
[Analyze grammar]

prātarvai bhojayettatra paṃca viprāṃśca suvratān |
godakṣiṇāṃ śaṃkhine tu viśvarūpāya vai hayam || 18 ||
[Analyze grammar]

goviṃdāya gajaṃ dadyātsarvaṃ dadyācca keśave |
upoṣya dvādaśīṃ vipra yoṃ'kapādaṃ samarcayet || 19 ||
[Analyze grammar]

gaṃdhapuṣpaiśca dhūpaiśca naivedyairvividhaistathā |
śrāddhaṃ yaḥ kurute sarvaṃ tasya puṇyaphalaṃ śṛṇu || 120 ||
[Analyze grammar]

kulānāṃ śatamuddhṛtya vimānaiḥ sarvakāmikaiḥ |
gītanṛtyādibhogaiśca vaikuṃṭhe suciraṃ vaset || 21 ||
[Analyze grammar]

punarloka mimaṃ prāpya pavitre jāyate kule |
prāpnotyanaṃtasaṃtānaṃ viṣṇulokaṃ punarvrajet || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: