Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
athānyaṃ saṃpravakṣyāmi devaṃ trailokyaviśrutam |
caṃdrādityamiti khyātaṃ caṃdrādityārcitaṃ purā || 1 ||
[Analyze grammar]

yastaṃ samarcayeddevaṃ surāsuranamaskṛtam |
gaṃdhapupostathā dhūpairnaivedyaivividhaistathā || 2 ||
[Analyze grammar]

caṃdrādityādisālokyaṃ prayāti sarvakāmikam |
vimānaṃ sūryasaṃkāśairyāvaccaṃdradivākarau || 3 ||
[Analyze grammar]

iti candrādityamāhātmyam |
sanatkumāra uvāca |
karabheśaṃ tato gaccheddevadevaṃ maheśvaram |
yasya darśanamātreṇa kuyonau naiva jāyate || 4 ||
[Analyze grammar]

vyāsa uvāca |
karabheśamahaṃ devaṃ śrotumicchāmi tattvataḥ |
kathaṃ devaḥ samutpannaḥ karabheśetisaṃjñitaḥ || 5 ||
[Analyze grammar]

sanatkumāra uvāca |
purā devagaṇaiḥ sārdhaṃ devadevo maheśvaraḥ |
vane'sminkrīḍayāmāsa paramāhlādasaṃyutaḥ || 6 ||
[Analyze grammar]

krīḍanbahutithe kāle śaṃkaraḥ karabho'bhavat |
jñāyate ca sa no devaiḥ śaṃkaraḥ karabhākṛtiḥ || 7 ||
[Analyze grammar]

anveṣayaṃti te devāstato vismayasaṃyutāḥ |
na paśyaṃti yadā tatra taṃ devaṃ śūlapāṇinam || 8 ||
[Analyze grammar]

devaiḥ pṛṣṭastato brahmā kvāsti devo maheśvaraḥ |
dhyātvātha brahmaṇā dṛṣṭo gupto yogaprabhurharaḥ || 9 ||
[Analyze grammar]

devaiḥ sārdhaṃ tato brahmā papraccha gaṇanāyakam |
na dṛṣṭaḥ śaṃkaro'smābhirgataḥ kutra vināyaka || 10 ||
[Analyze grammar]

kathayasva namastubhyaṃ dāsyāmo laḍḍukānvibho |
evamuktastadā hṛṣṭaḥ provāca gaṇanāyakaḥ || 11 ||
[Analyze grammar]

karabho'yaṃ mahā'devo dṛśyate vibudho ttamāḥ |
śrutvā caivaṃ vaco devāḥ prahṛṣṭāḥ karabhaṃ yayuḥ || 12 ||
[Analyze grammar]

jñāto'smābhirmahādeva jalpaṃta iti te svayam |
gatvā caiva tataḥ sarva caturdikṣu sthitāḥ svayam || 13 ||
[Analyze grammar]

viciṃtyeti kathaṃ jñātaḥ śaṃkaro vismayaṃ gataḥ |
tyaktvātha kārabhaṃ rūpaṃ devadevo maheśvaraḥ || 14 ||
[Analyze grammar]

liṃgamutpādayāmāsa divyaṃ yatkarabhe śvaram |
te dṛṣṭvā'tha surāḥ sarve sāṣṭāṃgapraṇatisthitāḥ || 15 ||
[Analyze grammar]

tataḥprabhṛti vikhyātaḥ śaṃkaraḥ karabheśvaraḥ |
koṭitīrthāduttarasminsthāpayāmāsa vighnapam || 16 ||
[Analyze grammar]

svanāmnā prathitaṃ cakre karabhaṃ cātipūjitam |
snātvā tatra śucirbhūtvā yastamarcayate śivam || 17 ||
[Analyze grammar]

gaṃdhapuṣpaiśca naivedyaiḥ śṛṇu teṣāṃ ca yatphalam |
sarvamedheṣu yatpuṇyaṃ sarvadāneṣu yatphalam || 18 ||
[Analyze grammar]

tato'dhikaṃ sa labhate nātra kāryā vicāraṇā |
mahākālaṃ tato gacchansaṃpūrṇaṃ phalamāpnuyāt || 19 ||
[Analyze grammar]

tataḥ prasiddho loke'sminnṛddhidaḥ karabheśvaraḥ || 20 ||
[Analyze grammar]

iti karabheśvaramāhātmyam || cha |
sanatkumāra uvāca |
laiḍukaiśca tato devairvighnanāthaḥ samarcitaḥ |
tadāprabhṛti vikhyāto viśveśo laḍḍukapriyaḥ || 21 ||
[Analyze grammar]

yaḥ samarcayate bhaktyā tasya vighno na jāyate |
tasmai dadāti saṃtuṣṭaḥ sarvānkāmānvināyakaḥ || 22 ||
[Analyze grammar]

nirāhāraścaturthyāṃ ca snātvā śiprāṃ viśeṣataḥ |
raktāṃbaradharobhūtvā raktapuṣpairvināyakam || 23 ||
[Analyze grammar]

raktacaṃdanatoyena maṃtraiḥ snapanapūrvakam |
caṃdanenāpi raktena taṃ vilepya prapūjayet || 24 ||
[Analyze grammar]

dhūpaṃ dadyāttathā divyaṃ sugaṃdhaṃ laḍḍukapriye |
naivedye laḍḍukā deyā ājyakhaṃḍapariplutāḥ || 25 ||
[Analyze grammar]

na tasya jāyate vyādhirbhayaṃ vighnaṃ kadācana |
labhate ca sadābhīṣṭaṃ mṛtaḥ śivapuraṃ vrajet || 26 ||
[Analyze grammar]

avatīrṇaḥ punarloke jāyate vasudhādhipaḥ |
matimānputravāñchūro nātra kāryā vicāraṇā || 27 ||
[Analyze grammar]

iti gaṇeśamā hātmyam |
sanatkumāra uvāca |
kusumeśaṃ suradvāre surāsuranamaskṛtam |
śraddhayā pūjayedyastu śivaloke sa modate || 28 ||
[Analyze grammar]

jayeśvaraṃ tu yaḥ paśyeddevadevaṃ maheśvaram |
jayī syātsarvakāryeṣu śivalokaṃ sa gacchati || 29 ||
[Analyze grammar]

śivadvāre śivaṃ liṃgamarcayenmānavo yadi |
tridivaṃ yāti yānena gāṇapatyaṃ ca viṃdati || 30 ||
[Analyze grammar]

athānyaṃ saṃpravakṣyāmi mārkaṃḍeśvaramuttamam |
mārkaṇḍeyo muniryatra taptavānsumahattapaḥ || 31 ||
[Analyze grammar]

dṛṣṭvā taṃ śaṃkaraṃ devaṃ vājapeyaphalaṃ labhet |
sarvapāpaviśuddhātmā cirāyurjāyate naraḥ || 32 ||
[Analyze grammar]

śṛṇu vyāsa mahāsthānaṃ yasyāṃ puryāmanuttamam |
yatra tiṣṭhati sā devī brahmāṇī haṃsavāhinī || 33 ||
[Analyze grammar]

bhaktānāṃ pūrayedāśāṃ putravatparipālayet |
yathā mātā tathā devī dṛṣṭā śāṃtiparairapi || 34 ||
[Analyze grammar]

arcitā brahmaṇā sā tu stutā devī surottamaiḥ |
arcayedgaṃdhṛpuṣpaiśca naivedyaiḥ sarvasiddhidām |
api yā brahmaṇaḥ pūrvamabhūdeva susiddhidā || 35 ||
[Analyze grammar]

yaḥ snātvā brahmasarasi paśye dbrahmeśvaraṃ śivam |
bhavabaṃdhavinirmukto brahmaloke sa modate || 36 ||
[Analyze grammar]

athānyāṃ saṃpravakṣyāmi yajñavāpīmanuttamām |
yatra vai brahmaṇā pūrvamiṣṭo yajñaḥ sadakṣiṇaḥ || 37 ||
[Analyze grammar]

yajñārthaṃ yatkṛtaṃ kuṃḍaṃ yajñavāpī ca sā smṛtā |
paśuśca patito yasmāttasmātpaśupatiḥ smṛtaḥ || 38 ||
[Analyze grammar]

tasyāṃ snātvā śucirbhūtvā paśyetpaśupatiṃ tu yaḥ |
uddharetsa pitṝnvyāsa paśuyonigatānapi || 39 ||
[Analyze grammar]

suvarṇamaṇimuktādyairvimānaiḥ sarvakāmagaiḥ |
yāti rudrapuraṃ divyaṃ yatra devo maheśvaraḥ || 40 ||
[Analyze grammar]

rūpakuṃḍe naraḥ snātvā surūpo jāyatenaraḥ |
svarge sa devagaṃdharvaiḥ spṛhaṇīyavapurbhavet || 41 ||
[Analyze grammar]

kuṃḍe snātvāpyanaṃge yaḥ śucirbhūtvā samāhitaḥ |
paśyecca devadeveśamanaṃgenārcitaṃ purā |
kāmaṃ sa labhate'bhīṣṭaṃ mṛto yāti śivālayam || 42 ||
[Analyze grammar]

āṣāḍhe tu sitāṣṭamyāṃ jāgaraṃ yastu kārayet |
kedāre yatphalaṃ proktaṃ tatsamānamavāpnuyāt || 43 ||
[Analyze grammar]

karīkuṃḍe naraḥ snātvā viśvarūpaṃ tu yo'rcayet |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 44 ||
[Analyze grammar]

ajāgaṃdhe naraḥ snātvā dṛṣṭvā brahmeśvaraṃ śivam |
brahmahatyāsamaṃ pāpaṃ tatkṣaṇātsaṃvyapohati || 45 ||
[Analyze grammar]

cakratīrthe naraḥ snātvā cakra svāminamarcayet |
jāyate sa naro vyāsa cakravartī sadā bhuvi || 46 ||
[Analyze grammar]

siddheśvaraṃ yadā paśyetsnātvā suvidhipūrvakam |
kāmikena vimānena rudralokaṃ sa gacchati || 47 ||
[Analyze grammar]

iti yajñavāpīmāhātmyam |
somavatyāṃ naraḥ snātvā yaḥ someśvaramarcayet |
somavannirmalo bhūtvā somaloke sa modate || 48 ||
[Analyze grammar]

vyāsa uvāca |
tīrthaṃ somavatīnāma liṃgaṃ someśvaraṃ tathā |
abhūdetatkathaṃ nāma śrotumicchāmi tattvataḥ || 49 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa yathotpannaṃ somatīrthaṃ suśobhanam |
someśvaraṃ yathā liṃgametatsatyaṃ vadāmi te || 50 ||
[Analyze grammar]

yo devo bhagavānsomo lokasyāpyāyanaṃ param |
āsīttasya purā vyāsa pitā vipro mahātapāḥ || 51 ||
[Analyze grammar]

avantyāṃ ca mahābhāgo yo'trirnāmā taponidhiḥ |
varṣāṇāṃ trīṇi divyāni sahasrāṇi tapo mahat || 52 ||
[Analyze grammar]

ūrdhvabāhuḥ sa vai tepe brahmadhyānaparāyaṇaḥ |
ūrdhvaṃ gataṃ tato vyāsa brāhmyaṃ tejo mahātmanaḥ || 53 ||
[Analyze grammar]

netrābhyāṃ tena susrāva bhāsayacca diśo daśa |
tejastatsahasā dṛṣṭvā diśo daśoddhataṃ svataḥ || 54 ||
[Analyze grammar]

diśaśca tadyadā vyāsa sarvā dhartuṃ na cāśakan |
asusravattadā digbhyastaddhi tejotiduḥsaham || 55 ||
[Analyze grammar]

lokāṃśca bhāsayatsarvāndharaṇyāṃ vai papāta ha |
somo jātastatastena śītāṃśuśca janapriyaḥ || 56 ||
[Analyze grammar]

vāri somātsamutpannaṃ vyāsa tenaiva tejasā |
praviṣṭā sā nadī śiprāmamṛtenātipūritā || 57 ||
[Analyze grammar]

tataḥ somavatī śiprā vikhyātā sarvasi ddhidā |
somayuktāṃ nadīṃ śiprāṃ dṛṣṭvā pāpaṃ vyapohati || 58 ||
[Analyze grammar]

khyātā ca triṣu lokeṣu pāpināṃ puṇyadāyinī |
brahmahā vā surāpo vā steyī vā gurutalpagaḥ || 59 ||
[Analyze grammar]

catvāro'pyatra pāpena mucyaṃte darśanāddhruvam |
amāsomau yadā yuktau somavatyāṃ tadā mune || 60 ||
[Analyze grammar]

snānaṃ dānaṃ ca yo dhīmāñjapaṃ homaṃ samācaret |
akṣayaṃ tasya tatsarvaṃ yāvaccaṃdradivākarau || 61 ||
[Analyze grammar]

tilodakapradānena piṃḍadānena kāritā |
akāle kālikī tṛptiḥ pitṝṇāṃ ca yato matā || 62 ||
[Analyze grammar]

sarvatra durlabhā siprā somaṃ somagrahastathā |
someśvaraḥ somavāraḥ sakārāḥ paṃca durlabhāḥ || 63 ||
[Analyze grammar]

śiprāsomajalaṃ vyāsa koṭitīrthaphalapradam |
amāsomasamāyoge pitṛtīrthasamaṃ smṛtam || 64 ||
[Analyze grammar]

amāyāṃ somavāraścedvyatīpāto yadā bhavet |
śataguṇaṃ gayāyāstu somavatyāṃ prakīrtitam || 65 ||
[Analyze grammar]

evaṃ somavatītīrthaṃ jātamatra mahāmune |
somaṃ dṛṣṭvātha patitaṃ kṣitau brahmā jagadguruḥ || 66 ||
[Analyze grammar]

rathe taṃ sthāpayāmāsa lokānāṃ hitakāmyayā |
saṃ tu vedamayo vyāsa dharmākṣaḥ satyasaṃgrahaḥ || 67 ||
[Analyze grammar]

yukto vājisahasreṇa brahmaṇā preritastadā |
dṛṣṭvā somaṃ tato devā rathe taṃ brahmaṇā yutam || 68 ||
[Analyze grammar]

tuṣṭuvuḥ sarvabhāvena hṛṣṭāḥ sarve samāhitāḥ |
tasya saṃstūyamānasya tejaḥ somasya bhāsvaram || 69 ||
[Analyze grammar]

āpyāyamānaṃ trīṃllokānpapāta dharaṇītale |
brahmā tena rathenātha sāgarāṃtāṃ vasundharām || 70 ||
[Analyze grammar]

triḥsaptakṛtvo'tiśayāccakārābdhipradakṣiṇam |
tasya tatpatitaṃ tejo vyāsa somasya śītalam || 71 ||
[Analyze grammar]

tadevauṣadhayo divyā jātā bhuvi sunirmalāḥ |
yābhirdhāryo hyayaṃ lokaḥ prajāścaiva caturvidhāḥ || 72 ||
[Analyze grammar]

tuṣṭo'tha bhagavānsomo jagateḥ sarvadā mune |
daśavarṣasahasrāṇi tepe'tiduḥsahaṃ tapaḥ || 73 ||
[Analyze grammar]

tatastasmai dadau vākyaṃ brahmā lokapitāmahaḥ |
bījauṣadhāni viprāṇāṃ somo rājā babhūva ha || 74 ||
[Analyze grammar]

saptaviṃśatiṃ somāya dākṣāyaṇīrmahāvratāḥ |
patnīḥ prācetaso dakṣo dadau nakṣatrasaṃjñakāḥ || 75 ||
[Analyze grammar]

sa tatprāpya mahadrājyaṃ somo bhāryāyutastadā |
samārebhe rājasūyaṃ sahasraśatadakṣiṇam || 76 ||
[Analyze grammar]

hotā ca bhagavānatriradhvaryurbhagavānbhṛguḥ |
hiraṇyagarbhaścodgātā brahmā brahmatvameyivān || 77 ||
[Analyze grammar]

sadasyo bhagavānviṣṇuḥ sanakādimukhairyutaḥ |
dadau sa dakṣiṇāṃ somastrīṃllokānsusamāhitaḥ || 78 ||
[Analyze grammar]

sinīvālī kuhūścaiva dhṛtiḥ puṣṭiḥ prabhā vasuḥ |
kīrtirdhṛtiśca lakṣmīstaṃ devyo divyāḥ siṣevire || 79 ||
[Analyze grammar]

prāpyāvabhṛthamavyagraḥ sarvadevarṣipūjitaḥ |
atīva rājate candro daśadhā bhāsayandiśaḥ || 80 ||
[Analyze grammar]

tasya tatprāpya duṣprāpyamaiśvaryamṛṣisaṃskṛtam |
vibabhrāma matirvyāsa vinayādyamapāsya ca || 81 ||
[Analyze grammar]

bṛhaspatestadā bhāryāṃ tārānāmnīṃ yaśasvinīm |
jahāra tamasā sādhvīmavamānyāṃ giraḥsutam || 82 ||
[Analyze grammar]

vācyamānastadā somo devadevarṣibhistathā |
naiva vyasarjayattārāṃ tasmā āṃgirasāya ca || 83 ||
[Analyze grammar]

bṛhaspatestataḥ pakṣaṃ śakro jagrāha kopataḥ |
sa hi śiṣyo mahātejā guroḥ pūrvaṃ vṛhaspateḥ || 84 ||
[Analyze grammar]

tato yuddhamabhūttatra sughoraṃ śakrasomayoḥ |
devānāṃ dānavānāṃ ca vyāsa trāsakaraṃ mahat || 85 ||
[Analyze grammar]

sarve bhītāstato devā brahmāṇaṃ śaraṇaṃ gatāḥ |
agrato brahmaṇo yuddhaṃ kathitaṃ śakrasomayoḥ || 86 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā sārddhaṃ devaiḥ pitāmahaḥ |
āgatya yuddhabhūmiṃ so'vārayaddevadānavān || 87 ||
[Analyze grammar]

vāritāste sthitāstatra yuddhaṃ tyaktvā surāsurāḥ |
tārāmādāya sa tadā dadā vāṃgirase dvije || 88 ||
[Analyze grammar]

tāmaṃtaḥprasavāṃ dṛṣṭvā prāha bhāryāṃ bṛhaspatiḥ |
madīyāyāṃ na te yonyāṃ garbho dhāryaḥ kathaṃcana || 89 ||
[Analyze grammar]

utsasarja tatastārā kumāraṃ devarūpiṇam |
iṣīkāstraṃ samāsādya jvalaṃtamiva pāvakam || 90 ||
[Analyze grammar]

sa tejo jātamātro'pi devānāmākṣipacchiśuḥ |
tataḥ saṃśayamāpannā ūcustārāṃ divaukasaḥ || 91 ||
[Analyze grammar]

kasyāyaṃ brūhi subhage somasyātha bṛhaspateḥ |
nācacakṣe tu devānāṃ vedhāḥ papraccha tāṃ punaḥ || 92 ||
[Analyze grammar]

yadatra satyaṃ tadbrūhi tāre kasya suto hyayam |
sā prāṃjaliruvācedaṃ brahmāṇaṃ varadaṃ vibhum || 93 ||
[Analyze grammar]

somasyeti rahaḥ so'yaṃ kumāro devasaṃnibhaḥ |
somasya taṃ sutaṃ jñātvā pariṣvajya pitāmahaḥ || 94 ||
[Analyze grammar]

budha ityakaronnāma tasya putrasya vai tadā |
paradārāpahārācca yatpāpaṃ tena duḥsaham || 95 ||
[Analyze grammar]

tena somo'bhavatkuṣṭhī kṣayarogayutastadā |
tato rājye svakaṃ putraṃ sthāpayitvā yathāvidhi || 96 ||
[Analyze grammar]

avantīmājagāmāśu somo devadidṛkṣayā |
somāhe somavatyāṃ ca amāyoge jiteṃdriyaḥ || 97 ||
[Analyze grammar]

snātvā saṃpūjayāmāsa somaḥ someśvaraṃ tataḥ |
tasya bhaktyā ca santuṣṭaḥ prāha somaṃ mahe śvaraḥ || 98 ||
[Analyze grammar]

matprasādādvapuḥ kāṃtaṃ tava soma bhaviṣyati |
someśvaramiti khyātaṃ bhuktipradāyakam || 99 ||
[Analyze grammar]

evaṃ vyāsa tu tattīrthaṃ liṃgaṃ caivāti durlabham |
kathitaṃ tathyabhāvena mayā tuṣṭena sāṃpratam || 100 ||
[Analyze grammar]

śrāvaṇaṃ prāpya yo māsaṃ somanāthaṃ jiteṃdriyaḥ |
nityaṃ paśyennaro vyāsa tasya puṇyaphalaṃ śṛṇu || 101 ||
[Analyze grammar]

saurāṣṭre somanāthasya pūjāyāḥ pratyahaṃ phalam |
labhate sa naro vyāsa nātra kāryā vicāraṇā || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 28

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: