Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
vicitraṃ śivanirmāṇaṃ vicitra śivaceṣṭitam |
vicitraṃ śivamāhātmyaṃ vicitraṃ śivabhāṣitam || 1 ||
[Analyze grammar]

vicitraṃ śivabhaktānāṃ caritaṃ pāpanāśanam |
svargāpavargayoḥ satyaṃ sādhanaṃ tadbravīmyaham || 2 ||
[Analyze grammar]

avaṃtīviṣaye kaścidbrāhmaṇo maṃdarāhvayaḥ |
babhūva viṣayārāmaḥ strījito dhanasaṃgrahī || 3 ||
[Analyze grammar]

saṃdhyāsnāparityakto gaṃdhamālyāṃbarapriyaḥ |
kustrīsaktaḥ kumārgastho yathā pūrvamajāmilaḥ || 4 ||
[Analyze grammar]

sa veśyāṃ piṃgalāṃ nāma ramamāṇo divāniśam |
tasyā eva gṛhe nityamāsīdavijiteṃdriyaḥ || 5 ||
[Analyze grammar]

kadācitsadane tasyāstasminnivasati dvije |
ṛṣabho nāma dharmātmā śivayogī samāyayau || 6 ||
[Analyze grammar]

tamāgatamabhiprekṣya matvā svaṃ puṇyamūrjitam |
sā veśyā sa ca vipraśca paryapūjayatāmubhau || 7 ||
[Analyze grammar]

tamāropya mahāpīṭhe kaṃbalāṃbarasaṃbhṛte |
prakṣālya caraṇau bhaktyā tajjalaṃ dadhatuḥ śiraḥ || 8 ||
[Analyze grammar]

svāgatārghyanamaskārairgaṃdhapuṣpākṣatādibhiḥ |
upacāraiḥ samabhyarcya bhojayāmāsaturmudā || 9 ||
[Analyze grammar]

taṃ bhuktavaṃtamācāṃtaṃ paryaṃke sukhasaṃstare |
upaveśya mudā yuktau tāṃbūlaṃ pratyayacchatām || 10 ||
[Analyze grammar]

pādasaṃvāhanaṃ bhaktyā kurvaṃtau daivaco ditau |
kalpayitvā tu śuśrūṣāṃ prīṇayāmāsatuściram || 11 ||
[Analyze grammar]

evaṃ samarcitastābhyāṃ śivayogī mahādyutiḥ |
ativāhya niśāmekāṃ yayau prātastadādṛtaḥ || 12 ||
[Analyze grammar]

evaṃ kāle gataprāye sa vipro nidhanaṃ gataḥ |
sā ca veśyā mṛtā kāle yayau karmārjitāṃ gatim || 13 ||
[Analyze grammar]

sa vipraḥ karmaṇā nīto daśārṇadharaṇīpateḥ |
vajrabāhukuṭuṃbinyāḥ sumatyā garbhamāsthitaḥ || 14 ||
[Analyze grammar]

tāṃ jyeṣṭhapatnīṃ nṛpatergarbhasaṃpadamāśritām |
avekṣya tasyai garalaṃ sapatnyaśchadmanā daduḥ || 15 ||
[Analyze grammar]

sā bhuktvā garalaṃ ghoraṃ na mṛtā daivayogataḥ |
kleśameva paraṃ prāpa maraṇādatiduḥsaham || 16 ||
[Analyze grammar]

atha kāle samāyāte putrame kamajījanat |
kleśena mahatā sādhvī pīḍitā varavarṇinī || 17 ||
[Analyze grammar]

sa nirdaśo rājaputraḥ spṛṣṭapūrvo gareṇa yat |
tenāvāpa mahākleśaṃ kraṃdamāno divāniśam || 18 ||
[Analyze grammar]

tasya bālasya mātā ca sarvāṃgavraṇapīḍitā |
babhūvaturatikliṣṭau garayogaprabhāvataḥ || 19 ||
[Analyze grammar]

tau rājñā ca samānītau vaidyaiśca kṛtabheṣajau |
na svāsthyamāpaturyatnairanekairyojitairapi || 20 ||
[Analyze grammar]

na rātrau labhate nidrāṃ sā rājñī vipulavyathā |
svaputrasya ca duḥkhena duḥkhitā nitarāṃ kṛśā || 21 ||
[Analyze grammar]

nītvaivaṃ katicinmāsānsa rājā mātṛputrakau |
jīvaṃtau ca mṛtaprāyau vilokyātmanyaciṃtayat || 22 ||
[Analyze grammar]

etau me gṛhiṇīputrau nirayādāgatāviha |
aśrāṃtarogau kraṃdaṃtau nidrābhaṃgavidhāyinau || 23 ||
[Analyze grammar]

atropāyaṃ kariṣyāmi pāpayordhruvametayoḥ |
martuṃ vā jīvituṃ vāpi na kṣamau pāpabhoginau || 24 ||
[Analyze grammar]

itthaṃ viniścitya ca bhūmipālaḥ saktaḥ sapatnīṣu tadātmajeṣu |
āhūya sūtaṃ nijadāraputrau nirvāpayāmāsa rathena dūram || 25 ||
[Analyze grammar]

tau sūtena parityaktau kutracidvijane vane |
avāpatuḥ parāṃ pīḍāṃ kṣuttṛḍbhyāṃ bhṛśavihvalau || 26 ||
[Analyze grammar]

sodvahaṃtī nijaṃ bālaṃ nipataṃtī pade pade |
niḥśvasaṃtī nijaṃ karma niṃdaṃtī cakitā bhṛśam || 27 ||
[Analyze grammar]

kvacitkaṃṭakabhinnāṃgī muktakeśī bhayāturā |
kvacidvyāghrasvanairbhītā kvacidvyālairanudrutā || 28 ||
[Analyze grammar]

bhartsyamānā piśācaiśca vetālairbrahmarākṣasaiḥ |
mahāgulmeṣu dhāvaṃtī bhinnapādā kṣurāśmabhiḥ || 29 ||
[Analyze grammar]

saivaṃ ghore mahāraṇye bhramaṃtī nṛpage hinī |
daivātprāptā vaṇiṅmārgaṃ govājinarasevitam || 30 ||
[Analyze grammar]

gacchaṃtī tena mārgeṇa sudūramatiyatnataḥ |
dadarśa vaiśyanagaraṃ vahustrīnarasevitam || 31 ||
[Analyze grammar]

tasya goptā mahāvaiśyo nagarasya mahājanaḥ |
asti padmākaro nāma rājarāja ivāparaḥ || 32 ||
[Analyze grammar]

tasya vaiśyapateḥ kācidgṛhadāsī nṛpāṃganām |
āyāṃtī dūrato dṛṣṭvā tadaṃtikamupāyayau || 33 ||
[Analyze grammar]

sā dāsī nṛpateḥ kāṃtāṃ saputrāṃ bhṛśapīḍitām |
svayaṃ viditavṛttāṃtā svāmine pratyadarśayat || 34 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā viśāṃ nātho rujārttāṃ kliṣṭaputrakām |
nītvā rahasi suvyaktaṃ tadvṛttāṃtamapṛcchata || 35 ||
[Analyze grammar]

tayā niveditāśeṣavṛttāṃtaḥ sa vaṇikpatiḥ |
ahokaṣṭamiti jñātvā niśaśvāsa muhurmuhuḥ || 36 ||
[Analyze grammar]

tāmaṃtike svagehasya saṃniveśya rahogṛhe |
vāsonnapānaśayanairmātṛsāmyamapūjayat || 37 ||
[Analyze grammar]

tasmingṛhe nṛpavadhūrnivasaṃtī surakṣitā |
vraṇayakṣmādirogāṇāṃ na śāṃtiṃ pratyapadyata || 38 ||
[Analyze grammar]

tato dinaiḥ katipayaiḥ sa bālo vraṇapīḍitaḥ |
vilaṃghitabhiṣaksattvo mamāra ca vidhervaśāt || 39 ||
[Analyze grammar]

mṛte svatanaye rājñī śokena mahatāvṛtā |
mūrcchitā cāpatadbhūmau gajabhagneva vallarī || 40 ||
[Analyze grammar]

daivātsaṃjñāmavāpyātha vāṣpaklinnapayodharā |
sāṃtvitā'pi vaṇikstrībhirvilalāpa suduḥkhitā || 41 ||
[Analyze grammar]

hā tātatāta hā putra hā mama prāṇarakṣaka |
hā rājakulapūrṇendo hā mamānaṃdavardhana || 42 ||
[Analyze grammar]

imāmanāthāṃ kṛpaṇāṃ tvatprāṇāṃ tyaktavabāṃdhavām |
mātaraṃ te parityajya kva yāto'si nṛpātmaja || 43 ||
[Analyze grammar]

ityebhiruditairvākyaiḥ śokaciṃtāvivardhakaiḥ |
vilapaṃtīṃ mṛtāpatyāṃ ko nu sāṃtvayituṃ kṣamaḥ || 44 ||
[Analyze grammar]

etasminsamaye tasyā duḥkhaśokacikitsakaḥ |
ṛṣabhaḥ pūrvamākhyātaḥ śivayogī samāyayau || 45 ||
[Analyze grammar]

sa yogī vaiśyanāthena sārghahastena pūjitaḥ |
tasyāḥ sakāśamagamacchocantyā idamabravīt || 46 ||
[Analyze grammar]

ṛṣabha uvāca |
akasmātkimaho vatse roravīṣi vimūḍhadhīḥ |
ko jātaḥ katamo loke ko mṛto vada sāṃpratam || 47 ||
[Analyze grammar]

amī dehādayo bhāvāstoyaphenasadharmakāḥ |
kvacidbhrāṃtiḥ kvacicchāṃtiḥ sthitirbhavati vā punaḥ || 48 ||
[Analyze grammar]

ato'sminphenasadṛśe dehe pañcatvamāgate |
śokasyānavakāśatvānna śocaṃti vipaścitaḥ || 49 ||
[Analyze grammar]

guṇairbhūtāni sṛjyaṃte bhrāmyaṃte nijakarmabhiḥ |
kālenātha vikṛṣyaṃte vāsanāyāṃ ca śerate || 50 ||
[Analyze grammar]

māyayotpattimāyāṃti guṇāḥ sattvādayastrayaḥ |
taireva dehā jāyaṃte jātāstallakṣaṇāśrayāḥ || 51 ||
[Analyze grammar]

devatvaṃ yāni sattvena rajasā ca manuṣyatām |
tiryaktvaṃ tamasā jaṃturvāsanānugatovaśaḥ || 52 ||
[Analyze grammar]

saṃsāre vartamānesmiñjaṃtuḥ karmānubandhanāt |
durvibhāvyāṃ gatiṃ yāti sukhaduḥkhamayīṃ muhuḥ || 53 ||
[Analyze grammar]

api kalpāyuṣāṃ teṣāṃ devānāṃ tu viparyayaḥ |
anekāmayabaddhānāṃ kā kathā naradehinām || 54 ||
[Analyze grammar]

kecidvadaṃti dehasya kālameva hi kāraṇam |
karma kecidguṇānkeciddehaḥ sādhāraṇo hyayam || 55 ||
[Analyze grammar]

kālakarmaguṇādhānaṃ pañcātmakamidaṃ vapuḥ |
jātaṃ dṛṣṭvā na hṛṣyaṃti na śocaṃti mṛtaṃ budhāḥ || 56 ||
[Analyze grammar]

avyakte jāyate jaṃturavyakte ca pralīyate |
madhye vyaktavadābhāti jalabudbudasannibhaḥ || 57 ||
[Analyze grammar]

yadā garbhagato dehī vināśaḥ kalpitastadā |
daivājjīvati vā jāto mriyate sahasaiva vā || 58 ||
[Analyze grammar]

garbhasthā eva naśyaṃti jātamātrāstathā pare |
kvacidyuvāno naśyaṃti mriyaṃte kepi vārdhake || 59 ||
[Analyze grammar]

yādṛśaṃ prāktanaṃ karma tādṛśaṃ viṃdate vapuḥ |
bhuṃkte tadanurūpāṇi sukhaduḥkhāni vai hyasau || 60 ||
[Analyze grammar]

māyānubhāveritayoḥ pitroḥ suratasaṃbhramāt |
deha utpadyate kopi puṃyoṣitklībalakṣaṇaḥ || 61 ||
[Analyze grammar]

āyuḥ sukhaṃ ca duḥkha ca puṇyaṃ pāpaṃ śrutaṃ dhanam |
lalāṭe likhitaṃ dhātrā vahañjaṃtuḥ prajāyate || 62 ||
[Analyze grammar]

karmaṇāmavilaṃghyatvātkālasyāpyanatikramāt |
anityatvācca bhāvānāṃ na śokaṃ kartumarhasi || 63 ||
[Analyze grammar]

kva svapne niyataṃ sthairyamiṃdrajāle kva satyatā |
kva nityatā śaranmeghe kva śaśvattvaṃ kalevare || 64 ||
[Analyze grammar]

tava janmānyatītāni śatakoṭyayutāni ca |
ajānaṃtyāḥ paraṃ tattvaṃ saṃprāpto'yaṃ mahāśramaḥ || 65 ||
[Analyze grammar]

kasyakasyāsi tanayā jananī kasyakasya vā |
kasyakasyāsi gṛhiṇī bhavakoṭiṣu varttinī || 66 ||
[Analyze grammar]

pañcabhūtātmako dehastvagasṛṅmāṃsabandhanaḥ |
medomajjāsthinicito viṇmūtraśleṣmabhājanam || 67 ||
[Analyze grammar]

śarīrāṃtaramapyetannijadehodbhavaṃ malam |
mattvā svatanayaṃ mūḍhe mā śokaṃ kartumarhasi || 68 ||
[Analyze grammar]

yadi nāma janaḥ kaścinmṛtyuṃ tarati yatnataḥ |
kathaṃ tarhi vipadyeransarve pūrve vipaścitaḥ || 69 ||
[Analyze grammar]

tapasā vidyayā buddhyā mantrauṣadhirasāyanaiḥ |
atiyāti paraṃ mṛtyuṃ na kaścidapi paṃḍitaḥ || 70 ||
[Analyze grammar]

ekasyādya mṛtirjaṃtoḥ śvaścānyasya varānane |
tasmādanityāvayave na tvaṃ śocitumarhasi || 71 ||
[Analyze grammar]

nityaṃ sannihito mṛtyuḥ kiṃ sukhaṃ vada dehinām |
vyāghre puraḥ sthite grāsaḥ paśūnāṃ kiṃ nu rocate || 72 ||
[Analyze grammar]

ato janmajarāṃ jetuṃ yadīcchasi varānane |
śaraṇaṃ vraja sarveśaṃ mṛtyuṃjayamumāpatim || 73 ||
[Analyze grammar]

tāvanmṛtyubhayaṃ ghoraṃ tāvajjanmajarābhayam |
yāvanno yāti śaraṇaṃ dehī śivapadāṃbujam || 74 ||
[Analyze grammar]

anubhūyeha duḥkhāni saṃsāre bhṛśadāruṇe |
mano yadā viyujyeta tadā dhyeyo maheśvaraḥ || 75 ||
[Analyze grammar]

manasā pibataḥ puṃsaḥ śivadhyānarasāmṛtam |
bhūyastṛṣṇā na jāyeta saṃsāraviṣayāsave || 76 ||
[Analyze grammar]

vimuktaṃ sarvasaṃgaiśca mano vairāgyayaṃtritam |
yadā śivapade magnaṃ tadā nāsti punarbhavaḥ || 77 ||
[Analyze grammar]

tasmādidaṃ mano bhadre śivadhyānaikasādhanam |
śokamohasamāviṣṭaṃ mā kuruṣva śivaṃ bhaja || 78 ||
[Analyze grammar]

sūta uvāca |
itthaṃ sānunayaṃ rājñī bodhitā śivayoginā |
pratyācaṣṭa gurostasya praṇamya caraṇāṃ bujam || 79 ||
[Analyze grammar]

rājñyuvāca |
bhagavanmṛtaputrāyāstyaktāyāḥ priyabandhubhiḥ |
mahārogāturāyā me kā gatirmaraṇaṃ vinā || 80 ||
[Analyze grammar]

ato'haṃ martumicchāmi sahaiva śiśunā'munā |
kṛtārthāhaṃ yadadya tvāmapaśyaṃ maraṇonmukhī || 81 ||
[Analyze grammar]

sūta uvāca |
iti tasyā vacaḥ śrutvā śivayogī dayānidhiḥ |
pūrvopakāraṃ saṃsmṛtya mṛtasyāṃtikamāyayau || 82 ||
[Analyze grammar]

sa tadā bhasma saṃgṛhya śivamantrābhimaṃtritam |
vidīrṇe tanmukhe kṣiptvā mṛtaṃ prāṇairayojayat || 83 ||
[Analyze grammar]

sa bālaḥ saṃgataḥ prāṇaiḥ śanairunmīlya locane |
prāptapūrvendriyabalo ruroda stanyakāṃkṣayā || 84 ||
[Analyze grammar]

mṛtasya punarutthānaṃ vīkṣya bālasya vismitāḥ |
janā mumudire sarve nagareṣu purogamāḥ || 85 ||
[Analyze grammar]

athānaṃdabharā rājñī vihvalonmattalocanā |
jagrāha tanayaṃ śīghraṃ bāṣpavyākulalocanā || 86 ||
[Analyze grammar]

upaguhya tadā tanvī paramānaṃdanirvṛtā |
na vedātmānamanyaṃ vā suṣupteva pariśramāt || 87 ||
[Analyze grammar]

punaśca ṛṣabho yogī tayormātṛkumārayoḥ |
viṣavraṇayutaṃ dehaṃ bhasmanaiva parāmṛśat || 88 ||
[Analyze grammar]

tau ca tadbhasmanā spṛṣṭau prāptadivyakalevarau |
devānāṃ sadṛśaṃ rūpaṃ dadhatuḥ kāṃtibhūṣitam || 89 ||
[Analyze grammar]

saṃprāpte tridivaiśvarye yatsukhaṃ puṇyakarmaṇām |
tasmācchataguṇaṃ prāpa sā rājñī sukhamuttamam || 90 ||
[Analyze grammar]

tāṃ pādayornipatitāmṛṣabhaḥ premavihvalaḥ |
utthāpyāśvāsayāmāsa duḥkhairmuktāmuvāca ha || 91 ||
[Analyze grammar]

ayi vatse mahārājñi jīvatvaṃ śāśvatīḥ samāḥ |
yāvajjīvasi lokesminna tāvatprāpsyase jarām || 92 ||
[Analyze grammar]

eṣa te tanayaḥ sādhvi bhadrāyuriti nāmataḥ |
khyātiṃ yāsyati lokeṣu nijaṃ rājyamavāpsyati || 93 ||
[Analyze grammar]

asya vaiśyasya sadane tāvattiṣṭha śucismite |
yāvadeṣa kumāraste prāptavidyo bhaviṣyati || 94 ||
[Analyze grammar]

sūta uvāca || |
iti tāmṛṣabho yogī taṃ ca rājakumārakam |
saṃjīvya bhasmavīryeṇa yayau deśānyathepsitān || 95 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe bhadrāyvākhyāne ṛṣabhayoginā bhadrāyujīvanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: