Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
piṃgalā nāma yā veśyā mayā pūrvamudāhṛtā |
śivabhaktārcanātpuṇyāttyaktvā pūrvakalevaram || 1 ||
[Analyze grammar]

candrāṃgadasya sā bhūyaḥ sīmaṃtinyāmajāyata |
rūpaudāryaguṇopetā nāmnā vai kīrtimālinī || 2 ||
[Analyze grammar]

bhadrāyurapi tatraiva rājaputro vaṇikpateḥ |
vavṛdhe sadane bhānuḥ śucāviva mahātapāḥ || 3 ||
[Analyze grammar]

tasyāpi vaiśyanāthasya kumārastveka uttamaḥ |
sa nāmnā sunayaḥ prokto rājasūnoḥ sakhā'bhavat || 4 ||
[Analyze grammar]

tāvubhau paramasnigdhau rājavaiśyakumārakau |
citrakrīḍāvudārāṃgau ratnābharaṇamaṃḍitau || 5 ||
[Analyze grammar]

tasya rājakumārasya brāhmaṇaiḥ sa vaṇikpatiḥ |
saṃskārānkārayāmāsa svaputrasyāpi vistarāt || 6 ||
[Analyze grammar]

kāle kṛtopanayanau guruśuśrūṣaṇe ratau |
cakratuḥ sarvavidyānāṃ saṃgrahaṃ vinayānvitau || 7 ||
[Analyze grammar]

atha rājakumārasya prāpte ṣoḍaśahāyane |
sa eva ṛṣabho yogī tasya veśmanyupāyayau || 8 ||
[Analyze grammar]

sā rājñī sa kumāraśca śivayoginamāgatam |
muhurmuhuḥ praṇamyobhau pūjayāmāsaturmudā || 9 ||
[Analyze grammar]

tābhyāṃ ca pūjitaḥ so'tha yogīśo hṛṣṭamānasaḥ |
taṃ rājaputramuddiśya babhāṣe karuṇārdradhīḥ || 10 ||
[Analyze grammar]

śivayogyuvāca |
kaccitte kuśalaṃ tāta tvanmātuścāpyanāmayam |
kaccittvaṃ sarvavidyānāmakārṣīśca pratigraham || 11 ||
[Analyze grammar]

kaccidgurūṇāṃ satataṃ śuśrūṣātatparo bhavān |
kaccitsmarasi māṃ tāta tava prāṇapradaṃ gurum || 12 ||
[Analyze grammar]

evaṃ vadati yogīśe rājñī sā vinayānvitā |
svaputraṃ pādayostasya nipātyainamabhāṣata || 13 ||
[Analyze grammar]

eṣa putrastava guro tvamasya prāṇadaḥ pitā |
eṣa śiṣyastu saṃgrāhyo bhavatā karuṇātmanā || 14 ||
[Analyze grammar]

ato bandhubhirutsṛṣṭamanāthaṃ paripālaya |
asmai samyaksatāṃ mārgamupadeṣṭuṃ tvamarhasi || 15 ||
[Analyze grammar]

iti prasādito rājñyā śivayogī mahāmatiḥ |
tasmai rājakumārāya sanmārgamupadiṣṭavān || 16 ||
[Analyze grammar]

ṛṣabha uvāca |
śrutismṛtipurāṇeṣu prokto dharmaḥ sanātanaḥ |
varṇāśramānurūpeṇa niṣevyaḥ sarvadā janaiḥ || 17 ||
[Analyze grammar]

bhaja vatsa satāṃ mārgaṃ sadeva caritaṃ cara |
na devājñāṃ vilaṃghethā mā kārṣīrdevahelanam || 18 ||
[Analyze grammar]

godevaguruvipreṣu bhaktimānbhava sarvadā |
cāṃḍālamapi saṃprāptaṃ sadā saṃbhāvayātithim || 19 ||
[Analyze grammar]

satyaṃ na tyaja sarvatra prāpte'pi prāṇasaṃkaṭe |
gobrāhmaṇānāṃ rakṣārthamasatyaṃ tvaṃ vada kvacit || 20 ||
[Analyze grammar]

parasveṣu parastrīṣu devabrāhmaṇa vastuṣu |
tṛṣṇāṃ tyaja mahābāho durlabheṣvapi vastuṣu || 21 ||
[Analyze grammar]

satkathāyāṃ sadācāre sadvrate ca sadāgame |
dharmādisaṃgrahe nityaṃ tṛṣṇāṃ kuru mahāmate || 22 ||
[Analyze grammar]

snāne jape ca home ca svādhyāye pitṛtarpaṇe |
godevātithipūjāsu nirālasyo bhavānagha || 23 ||
[Analyze grammar]

krodhaṃ dveṣaṃ bhayaṃ śāṭhyaṃ paiśunya masadāgraham |
kauṭilyaṃ daṃbhamudvegaṃ yatnena parivarjaya || 24 ||
[Analyze grammar]

kṣātradharmarato'pi tvaṃ vṛthā hiṃsāṃ parityaja |
śuṣkavairaṃ vṛthālāpaṃ paranidāṃ ca varjaya || 25 ||
[Analyze grammar]

mṛgayā dyūtapāneṣu strīṣu strīvijiteṣu ca |
atyāhāramatikrodhamatinidrāmatiśramam || 26 ||
[Analyze grammar]

atyālāpamatikrīḍāṃ sarvadā parivarjaya || 27 ||
[Analyze grammar]

atividyāmatiśraddhāmatipuṇyamatismṛtim |
atyutsāhamatikhyātimatidhairyaṃ ca sādhaya || 28 ||
[Analyze grammar]

sakāmo nijadāreṣu sakrodho nija śatruṣu |
salobhaḥ puṇyanicaye sābhyasūyo hyadharmiṣu || 29 ||
[Analyze grammar]

sadveṣo bhava pākhaṇḍe sarāgaḥ sajjaneṣu ca |
durbodho bhava durmaṃtre badhiraḥ piśunoktiṣu || 30 ||
[Analyze grammar]

dhūrttaṃ caṃḍaṃ śaṭhaṃ krūraṃ kitavaṃ capalaṃ khalam |
patitaṃ nāstikaṃ jihmaṃ dūrataḥ parivarjaya || 31 ||
[Analyze grammar]

ātmapraśaṃsā mā kārṣīḥ parijñāteṃgito bhava |
dhane sarvakuṭuṃbe ca nātyāsaktaḥ sadā bhava || 32 ||
[Analyze grammar]

patnyāḥ pativratāyāśca jananyāḥ śvaśurasya ca |
satāṃ gurośca vacane viśvāsaṃ kuru sarvadā || 33 ||
[Analyze grammar]

ātmarakṣāparo nityamapramatto dṛḍhavrataḥ |
viśvāsaṃ naiva kurvīthāḥ svabhṛtyeṣvapi kutra cit || 34 ||
[Analyze grammar]

viśvastaṃ mā vadhīḥ kaṃcidapi coraṃ mahāmate |
apāpeṣu na śaṃkethāḥ satyānna calito bhava || 35 ||
[Analyze grammar]

anāthaṃ kṛpaṇaṃ vṛddhaṃ striyaṃ bālaṃ nirāgasam |
parirakṣa dhanaiḥ prāṇairbuddhyā śaktyā balena ca || 36 ||
[Analyze grammar]

api śatruṃ vadhasyārhaṃ mā vadhīḥ śaraṇāgatam |
apyapātraṃ supātraṃ vā nīco vāpi mahattamaḥ || 37 ||
[Analyze grammar]

yo vā ko vāpi yāceta tasmai dehi śiropi ca |
api yatnena mahatā kīrtimeva sadārjaya || 38 ||
[Analyze grammar]

rājñāṃ ca viduṣāṃ caiva kīrtireva hi bhūṣaṇam |
satkīrtiprabhavā lakṣmīḥ puṇyaṃ satkīrtisaṃbhavam || 39 ||
[Analyze grammar]

satkīrtyā rājate lokaścaṃdraścaṃdrikayā nyathā |
gajāśvahemanicayaṃ ratnarāśiṃ nagopamam || 40 ||
[Analyze grammar]

akīrtyopahataṃ sarvaṃ tṛṇavanmuṃca satvaram |
mātuḥ kopaṃ pituḥ kopaṃ guroḥ kopaṃ dhanavya yam || 41 ||
[Analyze grammar]

putrāṇāmaparādhaṃ ca brāhmaṇānāṃ kṣamasva bhoḥ |
yathā dvijaprasādaḥ syāttathā teṣāṃ hitaṃ cara || 42 ||
[Analyze grammar]

rājānaṃ saṃkaṭe magnamuddhareyurdvijottamā |
āyuryaśo balaṃ saukhyaṃ dhanaṃ puṇyaṃ prajonnatiḥ || 43 ||
[Analyze grammar]

karmaṇā yena jāyeta tatsevyaṃ bhavatā sadā |
deśaṃ kālaṃ ca śaktiṃ ca kāryaṃ cā kāryameva ca || 44 ||
[Analyze grammar]

samyagvicārya yatnena kuru kāryaṃ ca sarvadā |
na kuryāḥ kasyacidbādhāṃ parabādhāṃ nivāraya || 45 ||
[Analyze grammar]

corānduṣṭāṃśca bādhethāḥ sunītyā śaktimattayā |
snāne jape ca home ca daive pitrye ca karmaṇi || 46 ||
[Analyze grammar]

atvaro bhava nidrāyāṃ bhojane bhava satvaraḥ |
dākṣiṇyayuktamaśaṭhaṃ satyaṃ janamanoharam || 47 ||
[Analyze grammar]

alpākṣaramanaṃtārthaṃ vākyaṃ brūhi mahāmate |
abhīto bhava sarvatra vipakṣeṣu vipatsu ca || 48 ||
[Analyze grammar]

bhīto bhava brahmakule na pāpe guruśāsane |
jñātibaṃdhuṣu vipreṣu bhāryāsu tanayeṣu ca || 49 ||
[Analyze grammar]

samabhāvena vartethāstathā bhojanapaṃktiṣu |
satāṃ hitopadeśeṣu tathā puṇya kathāsu ca || 50 ||
[Analyze grammar]

vidyāgoṣṭhīṣu dharmyāsu kvacinmā bhūḥ parāṅmukhaḥ |
śucau puṇyajalasyāṃte prakhyāte brahmasaṃkule || 51 ||
[Analyze grammar]

mahādeśe śivamaye vastavyaṃ bhavatā sadā |
kulaṭā gaṇikā yatra yatra tiṣṭhati kāmukaḥ || 52 ||
[Analyze grammar]

durdeśe nīcasaṃbādhe kadācidapi mā vasa |
ekamevāśritopi tvaṃ śivaṃ tribhuvaneśvaram || 53 ||
[Analyze grammar]

sarvāndevānupāsīthāstaddināni ca mānayan |
sadā śuciḥ sadā dakṣaḥ sadā śāṃtaḥ sadā sthiraḥ || 54 ||
[Analyze grammar]

sadā vijita ṣaḍvargaḥ sadaikāṃto bhavānagha |
viprānvedavidaḥ śāṃtānyatīṃśca niyatojvalān || 55 ||
[Analyze grammar]

yugmam |
puṇyavṛkṣānpuṇyanadīḥ puṇyatīrthaṃ mahatsaraḥ |
dhenuṃ ca vṛṣabhaṃ ratnaṃ yuvatīṃ ca pativratām || 56 ||
[Analyze grammar]

ātmano gṛhadevāṃśca sahasaiva namaskuru |
utthāya samaye brāhme svācamya vimalāśayaḥ || 57 ||
[Analyze grammar]

namaskṛtyātmaguruve dhyātvā devamumāpatim |
nārāyaṇaṃ ca lakṣmīśaṃ brahmāṇaṃ ca vināyakam || 58 ||
[Analyze grammar]

skandaṃ kātyāyanīṃ devīṃ mahālakṣmīṃ sarasvatīm |
indrādīnatha lokeśānpuṇyaślokānṛṣīnapi || 59 ||
[Analyze grammar]

ciṃtayitvātha mārttaṃḍamudyaṃtaṃ praṇametsadā |
gaṃdhaṃ puṣpaṃ ca tāṃbūlaṃ śākaṃ pakvaphalādikam || 60 ||
[Analyze grammar]

śivāya dattvopabhuṃkṣva bhakṣyaṃ bhojyaṃ priyaṃ navam |
yaddattaṃ yatkṛtaṃ japtaṃ yatsnātaṃ yaddhutaṃ smṛtam || 61 ||
[Analyze grammar]

yacca taptaṃ tapaḥ sarvaṃ tacchivāya nivedaya |
bhuṃjānaśca paṭhanvāpi śayāno viharannapi |
paśyañchṛṇnvavadangṛhṇañchivamevānuciṃtaya || 62 ||
[Analyze grammar]

rudrākṣakaṃkaṇalasatkaradaṃḍayugmo mālāṃtarāladhṛtabhasma sitatripuṃḍūḥ |
paṃcākṣaraṃ paripaṭhanparamaṃtrarājaṃ dhyāyansadā paśupateścaraṇaṃ ramethāḥ || 63 ||
[Analyze grammar]

iti saṃkṣepato vatsa kathito dharmasaṃgrahaḥ |
anyeṣu ca purāṇeṣu vistareṇa prakīrtitaḥ || 64 ||
[Analyze grammar]

athāparaṃ sarvapurāṇaguhyaṃ niḥśeṣapāpaughaharaṃ pavitram |
jayapradaṃ sarvavipadvimocanaṃ vakṣyāmi śaivaṃ kavacaṃ hitāya te || 65 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmakhaṇḍe bhadrāyuṃ prati ṛṣabhopadeśavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: