Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sādhusādhu mahābhāga tvayā kathitamuttamam |
ākhyānaṃ punaranyatra vicitraṃ vaktumarhasi || 1 ||
[Analyze grammar]

sūta uvāca |
vidarbhaviṣaye pūrvamāsīdeko dvijottamaḥ |
vedamitra iti khyāto veda śāstrārthavitsudhīḥ || 2 ||
[Analyze grammar]

tasyāsīdaparo vipraḥ sakhā sārasvatāhvayaḥ |
tāvubhau paramasnigdhāvekadeśanivāsinau || 3 ||
[Analyze grammar]

vedamitrasya putro'bhūtsumedhā nāma suvrataḥ |
sārasvatasya tanayaḥ somavāniti viśrutaḥ || 4 ||
[Analyze grammar]

ubhau savayasau bālau samaveṣau samasthitī |
samaṃ ca kṛtasaṃskārau sama vidyau babhūvatuḥ || 5 ||
[Analyze grammar]

sāṃgānadhītya tau vedāṃstarkavyākaraṇāni ca |
itihāsapurāṇāni dharmaśāstrāṇi kṛtsnaśaḥ || 6 ||
[Analyze grammar]

sarvavidyākuśalinau bālya eva manīṣiṇau |
praharṣamatulaṃ pitrordadatuḥ sakalairguṇaiḥ || 7 ||
[Analyze grammar]

tāvekadā svatanayau tāvubhau brāhmaṇottamau |
āhūyāvocatāṃ prītyā ṣoḍa śābdau śubhākṛtī || 8 ||
[Analyze grammar]

he putrakau yuvāṃ bālye kṛtavidyau suvarcasau |
vaivāhikoyaṃ samayo vartate yuvayoḥ samam || 9 ||
[Analyze grammar]

imaṃ prasādya rājānaṃ vidarbheśaṃ svavidyayā |
tataḥ prāpya dhanaṃ bhūri kṛtodvāhau bhaviṣyathaḥ || 10 ||
[Analyze grammar]

evamuktau sutau tābhyāṃ tāvubhau dvijanaṃdanau |
vidarbharājamāsādya samatoṣayatāṃ guṇaiḥ || 11 ||
[Analyze grammar]

vidyayā parituṣṭāya tasmai dvijakumārakau |
vivāhārthaṃ kṛtodyogau dhanahīnāvaśaṃsatām || 12 ||
[Analyze grammar]

tayorapi mataṃ jñātvā sa vidarbhamahīpatiḥ |
prahasya kiṃcitprovāca lokatattvavivitsayā || 13 ||
[Analyze grammar]

āste niṣadharājasya rājñī sīmaṃtinī satī |
somavāre mahādevaṃ pūjayatyaṃbikāyutam || 14 ||
[Analyze grammar]

tasmindine sapatnīkāndvijāgryānvedavittamān |
saṃpūjya parayā bhaktyā dhanaṃ bhūri dadāti ca || 15 ||
[Analyze grammar]

ato'tra yuvayoraiko nārīvibhramaveṣadhṛk |
ekastasyā patirbhūtvā jāyetāṃ vipradaṃpatī || 16 ||
[Analyze grammar]

yuvāṃ vadhūvarau bhūtvā prāpya sīmaṃtinīgṛham |
bhuktvā bhūri dhanaṃ labdhvā punaryātaṃ mamāṃmatikam || 17 ||
[Analyze grammar]

iti rājñā samādiṣṭau bhītau dvijakumārakau |
pratyūcaturidaṃ karma kartuṃ nau jāyate bhayam || 18 ||
[Analyze grammar]

devatāsu gurau pitrostathā rājakuleṣu ca |
kauṭilyamācaranmohātsadyo naśyati sānvayaḥ || 19 ||
[Analyze grammar]

kathamaṃtargṛhaṃ rājñāṃ chadmanā praviśetpumān |
gopyamānamapicchadma kadācitkhyātimeṣyati || 20 ||
[Analyze grammar]

ye guṇāḥ sādhitāḥ pūrvaṃ śīlācāraśrutādibhiḥ |
sadyaste nāśamāyāṃti kauṭilya pathagāminaḥ || 21 ||
[Analyze grammar]

pāpaṃ niṃdā bhayaṃ vairaṃ catvāryetāni dehinām |
chadmamārgaprapannānāṃ tiṣṭhaṃtyeva hi sarvadā || 22 ||
[Analyze grammar]

ata āvāṃ śubhācārau jātau ca śucināṃ kule |
vṛttaṃ dhūrtajanaślāghyaṃ nāśrayāvaḥ kadācana || 23 ||
[Analyze grammar]

rājovāca |
daivatānāṃ gurūṇāṃ ca pitrośca pṛthivīpateḥ |
śāsanasyāpyalaṃghyatvātpratyādeśo na karhicit || 24 ||
[Analyze grammar]

etairyadyatsamādiṣṭaṃ śubhaṃ vā yadi vā'śubham |
kartavyaṃ niyataṃ bhītairapramattairbubhūṣubhiḥ || 25 ||
[Analyze grammar]

aho vayaṃ hi rājānaḥ prajā yūyaṃ hi saṃmatāḥ |
rājājñayā pravṛttānāṃ śreyaḥ syādanyathā bhayam || 26 ||
[Analyze grammar]

ato macchāsanaṃ kāryaṃ bhava dbhyāmavilaṃbitam |
ityuktau naradevena tau tathetyūcaturbhayāt || 27 ||
[Analyze grammar]

sārasvatasya tanayaṃ sāmavantaṃ narādhipaḥ |
strīrūpadhāriṇaṃ cakre vastrākalpāṃ janādibhiḥ || 28 ||
[Analyze grammar]

sa kṛtrimodbhūtakalatrabhāvaḥ prayuktakarṇābharaṇāṃgarāgaḥ |
snigdhāñjanākṣaḥ spṛhaṇīyarūpo babhūva sadyaḥ pramadottamābhaḥ || 29 ||
[Analyze grammar]

tāvubhau daṃpatī bhūtvā dvijaputrau nṛpājñayā |
jagmaturnaiṣadhaṃ deśaṃ yadvā tadvā bhavatviti || 30 ||
[Analyze grammar]

upetya rājasadanaṃ somavāre dvijottamaiḥ |
sapatnīkaiḥ kṛtātithyau dhautapādau babhūvatuḥ || 31 ||
[Analyze grammar]

sā rājñī brāhmaṇānsarvānupaviṣṭānvarāsane |
pratyekamarcayāṃcakre sapatnīkāndvijottamān || 32 ||
[Analyze grammar]

tau ca viprasutau dṛṣṭvā prāptau kṛtakadaṃpatī |
jñātvā kiṃcidvihasyātha mene gaurīmaheśvarau || 33 ||
[Analyze grammar]

āvāhya dvijamukhyeṣu devadevaṃ sadāśivam |
patnīṣvāvāhayāmāsa sā devīṃ jagadaṃbikām || 34 ||
[Analyze grammar]

gandhairmālyaiḥ surabhibhirdhūpairnīrājanairapi |
arcayitvā dvijaśreṣṭhānnamaścakre samāhitā || 35 ||
[Analyze grammar]

hiraṇmayeṣu pātreṣu pāyasaṃ ghṛtasaṃyutam |
śarkarāmadhusaṃyuktaṃ śākairjuṣṭaṃ manoramaiḥ || 36 ||
[Analyze grammar]

gaṃdhaśālyodanairhṛdyairmodakāpūparāśibhiḥ |
śaṣkrulībhiśca saṃyāvaiḥ kṛsarairmāṣapakvakaiḥ || 37 ||
[Analyze grammar]

tathānyairapyasaṃkhyātairbhakṣyairbhojyairmanoramaiḥ |
sugandhaiḥ svādubhiḥ sūpaiḥ pānīyairapi śītalaiḥ || 38 ||
[Analyze grammar]

klṛptamannaṃ dvijāgryebhyaḥ sā bhaktyā paryaveṣayat |
dadhyodanaṃ nirupamaṃ nivedya samatoṣayat || 39 ||
[Analyze grammar]

bhuktavatsu dvijāgryeṣu svācāṃteṣu nṛpāṃganā |
praṇamya dattvā tāṃbūlaṃ dakṣiṇāṃ ca yathārhataḥ || 40 ||
[Analyze grammar]

dhenūrhiraṇyavāsāṃsi ratnasragbhūṣaṇāni ca |
dattvā bhūyo namaskṛtya visasarja dvijottamān || 41 ||
[Analyze grammar]

tayordvayorbhūsuravaryaputrayorekasttayā haimavatīdhiyārcitaḥ |
eko mahādevadhiyābhipūjitaḥ kṛtapraṇāmau yayatustadājñayā || 42 ||
[Analyze grammar]

sā tu vismṛtapuṃbhāvā tasminneva dvijottame |
jātaspṛhā madotsiktā kandarpavivaśābravīt || 43 ||
[Analyze grammar]

aṃyi nātha viśālākṣa sarvāvayavasundara |
tiṣṭhatiṣṭha kva vā yāsi māṃ na paśyasi te priyām || 44 ||
[Analyze grammar]

idamagre vanaṃ ramyaṃ supuṣpitamahādrumam |
asminvihartumicchāmi tvayā saha yathāsukham || 45 ||
[Analyze grammar]

itthaṃ tayoktamākarṇya puro'gacchaddvijātmajaḥ |
viciṃtya parihāsoktiṃ gacchati sma yathā purā || 46 ||
[Analyze grammar]

punarapyāha sā bālā tiṣṭhatiṣṭha kva yāsyasi |
durutsahasmarāveśāṃ paribhoktumupetya mām || 47 ||
[Analyze grammar]

pariṣvajasva māṃ kāṃtāṃ pāyayasva tavādharam |
nāhaṃ gaṃtuṃ samarthāsmi smarabāṇaprapīḍitā || 48 ||
[Analyze grammar]

itthamaśrutapūrvāṃ tāṃ niśamya pariśaṃkitaḥ |
āyāṃtīṃ pṛṣṭhato vīkṣya sahasā vismayaṃ gataḥ || 49 ||
[Analyze grammar]

kaiṣā padmapalāśākṣī pīnonnatapayodharā |
kṛśodarī bṛhacchroṇī navapallavakomalā || 50 ||
[Analyze grammar]

sa eva me sakhā kinnu jāta eva varāṃganā |
pṛcchāmyenamataḥ sarvamiti saṃcintya so'bravīt || 51 ||
[Analyze grammar]

kimapūrva ivābhāṣi sakhe rūpaguṇādibhiḥ |
apūrvaṃ bhāṣase vākyaṃ kāminīva samākulā || 52 ||
[Analyze grammar]

yastvaṃ vedapurāṇajño brahmacārī jiteṃdriyaḥ |
sārasvatātmajaḥ śāṃtaḥ kathamevaṃ prabhāṣase || 53 ||
[Analyze grammar]

ityuktā sā punaḥ prāha nāhamasmi pumānprabho |
nāmnā sāmavatī bālā tavāsmi ratidāyinī || 54 ||
[Analyze grammar]

yadi te saṃśayaḥ kāṃta mamāṃgāni vilokaya |
ityuktaḥ sahasā mārge rahasyenāṃ vyalokayat || 55 ||
[Analyze grammar]

tāmakṛtrimadhammillāṃ javanastanaśobhinīm |
surūpāṃ vīkṣya kāmena kiṃcidvyākulatāmagāt || 56 ||
[Analyze grammar]

punaḥ saṃstabhya yatnena cetaso vikṛtiṃ budhaḥ |
muhūrtaṃ vismayāviṣṭo na kiṃcitpratyabhāṣata || 57 ||
[Analyze grammar]

sāmavatyuvāca |
gataste saṃśayaḥ kaścittarhyāgaccha bhajasva mām |
paśyedaṃ vipinaṃ kāṃta parastrīsuratocitam || 58 ||
[Analyze grammar]

sumedhā uvāca |
maivaṃ kathaya maryādāṃ mā hiṃsīrmadamattavat |
āvāṃ vijñātaśāstrārthau tvamevaṃ bhāṣase katham || 59 ||
[Analyze grammar]

adhītasya ca śāstrasya vivekasya kulasya ca |
kimeṣa sadṛśo dharmo jāradharmaniṣevaṇam || 60 ||
[Analyze grammar]

na tvaṃ strī puruṣo vidvāñjānīhyātmānamātmanā |
ayaṃ svayaṃkṛto'nartha āvābhyāṃ yadviceṣṭitam || 61 ||
[Analyze grammar]

vaṃcayitvātmapitarau dhūrttarājānuśāsanāt |
kṛtvā cānucitaṃ karma tasyaitadbhujyate phalam || 62 ||
[Analyze grammar]

sarvaṃ tvanucitaṃ karma nṛṇāṃ śreyovināśanam |
yastvaṃ viprātmajo vidvāngataḥ strītvaṃ vigarhitam || 63 ||
[Analyze grammar]

mārgaṃ tyaktvā gato'raṇyaṃ naro vidhyeta kaṇṭakaiḥ |
balārddhisyeta vā hiṃsrairyadā tyaktasamā gamaḥ || 64 ||
[Analyze grammar]

evaṃ vivekamāśritya tūṣṇīmehi svayaṃ gṛham |
devadvijaprasādena strītvaṃ tava vilīyate || 65 ||
[Analyze grammar]

athavā daivayogena strītvameva bhavettava |
pitrā dattā mayā sākaṃ raṃsyase varavarṇini || 66 ||
[Analyze grammar]

aho citramaho duḥkhamaho pāpabalaṃ mahat |
aho rājñaḥ prabhāvoyaṃ śivārādhanasaṃbhṛtaḥ || 67 ||
[Analyze grammar]

ityuktāpyasakṛttena sā vadhūrativihvalā |
balena taṃ samāliṃgya cucuṃbādharapallavam || 68 ||
[Analyze grammar]

dharṣitopi tayā dhīraḥ sumedhā nūtanastriyam |
yatnādānīya sadanaṃ kṛtsnaṃ tatra nyavedayat || 69 ||
[Analyze grammar]

tadākarṇyātha tau viprau kupitau śokavihvalau |
tābhyāṃ saha kumārābhyāṃ vaidarbhāṃtikamīyatuḥ || 70 ||
[Analyze grammar]

tataḥ sārasvataḥ prāha rājānaṃ dhūrtaceṣṭitam |
rājanmamātmajaṃ paśya tava śāsanayaṃtritam || 71 ||
[Analyze grammar]

etau tavājñāvaśagau cakratuḥ karma garhitam |
matputrastatphalaṃ bhuṃkte strītvaṃ prāpya jugupsitam || 72 ||
[Analyze grammar]

adya me saṃtatirnaṣṭā nirāśāḥ pitaro mama |
nāputrasya hi lokosti luptapiṃḍādisaṃskṛteḥ || 73 ||
[Analyze grammar]

śikhopavītamajinaṃ maujīṃ daṃḍaṃ kamaṃḍalum |
brahmacaryocitaṃ cihnaṃ vihāyemāṃ daśāṃ gataḥ || 74 ||
[Analyze grammar]

brahmasūtraṃ ca sāvitrīṃ snānaṃ saṃdhyāṃ japārcanam |
visṛjya strītvamāptosya kā gatirvada pārthiva || 75 ||
[Analyze grammar]

tvayā me saṃtatirnaṣṭā naṣṭo vedapathaśca me |
ekātmajasya me rājankā gatirvada śāśvatī || 76 ||
[Analyze grammar]

iti sārasvatenoktaṃ vākyamākarṇya bhūpatiḥ |
sīmaṃtinyāḥ prabhāveṇa vismayaṃ paramaṃ gataḥ || 77 ||
[Analyze grammar]

atha sarvānsamāhūya maharṣīnamitadyutīn |
prasādya prārthayāmāsa tasya puṃstvaṃ mahīpatiḥ || 78 ||
[Analyze grammar]

te'buvannatha pārvatyāḥ śivasya ca samīhitam |
tadbhaktānāṃ ca māhātmyaṃ konyathā kartumīśvaraḥ || 79 ||
[Analyze grammar]

atha rājā bharadvājamādāya munipuṃgavam |
tābhyāṃ saha dvijāgryābhyāṃ tatsutābhyāṃ samanvitaḥ || 80 ||
[Analyze grammar]

aṃbikābhavanaṃ prāpya bharadvājopadeśataḥ |
tāṃ devīṃ niyamaistīvrairupāste sma mahāniśi || 81 ||
[Analyze grammar]

evaṃ trirātraṃ suvisṛṣṭabhojanaḥ sa pārvatīdhyāna rato mahīpatiḥ |
samyakpraṇāmairvividhaiśca saṃstavairgaurīṃ prapannārtiharāmatoṣayat || 82 ||
[Analyze grammar]

tataḥ prasannā sā devī bhaktasya pṛthivīpateḥ |
svarūpaṃ darśayāmāsa caṃdrakoṭisamaprabham || 83 ||
[Analyze grammar]

athāha gaurī rājānaṃ kiṃ te brūhi samīhitam |
so'pyāha puṃstvametasya kṛpayā dīyatāmiti || 84 ||
[Analyze grammar]

bhūyopyāha mahādevī madbhaktaiḥ karma yatkṛtam |
śakyate nānyathā kartuṃ varṣāyutaśatairapi || 85 ||
[Analyze grammar]

rājovāca |
ekātmajo hi viproyaṃ karmaṇā naṣṭasaṃtatiḥ |
kathaṃ sukhaṃ prapadyeta vinā putreṇa tādṛśaḥ || 86 ||
[Analyze grammar]

devyuvāca |
tasyānyo matprasādena bhaviṣyati sutottamaḥ |
vidyā vinayasaṃpanno dīrghāyuramalāśayaḥ || 87 ||
[Analyze grammar]

eṣā sāmavatī nāma sutā tasya dvijanmanaḥ |
bhūtvā sumedhasaḥ patnī kāmabhogena yujyatām || 88 ||
[Analyze grammar]

ityuktvāṃtarhitā devī te ca rājapurogamāḥ |
gatāḥ svaṃsvaṃ gṛhaṃ sarve cakrustacchāsane sthitim || 89 ||
[Analyze grammar]

sopi sārasvato vipraḥ putraṃ pūrvasuto ttamam |
lebhe devyāḥ prasādena hyacirādeva kālataḥ || 90 ||
[Analyze grammar]

tāṃ ca sāmavatīṃ kanyāṃ dadau tasmai sumedhase |
tau daṃpatī ciraṃ kālaṃ bubhujāte paraṃ sukham || 91 ||
[Analyze grammar]

sūta uvāca |
ityeṣa śivabhaktāyāḥ sīmaṃtinyā nṛpastriyāḥ |
prabhāvaḥ kathitaḥ śaṃbhormāhātmyamapi varṇitam || 92 ||
[Analyze grammar]

bhūyopi śivabhaktānāṃ prabhāvaṃ vismayāvaham |
samāsādvarṇayiṣyāmi śrotṝṇāṃ maṃgalāyanam || 93 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe sīmaṃtinyāḥ prabhāvavarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: