Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
taddarśanāhlādapariplutāśayaḥ sadyaḥ samutthāya nanāma mūrdhnā |
ciraṃ nirīkṣyā'kulalocano hyamuṃ viśvātmadevaṃ jagatāmadhīśam || 1 ||
[Analyze grammar]

dadhāra pādāvavanijya tajjalaṃ yatpādajā'brahma jagatpunāti |
samarcayāmāsa mahāvibhūtibhirmahārhavastrābharaṇānulepanaiḥ || 2 ||
[Analyze grammar]

sragdhūpadīpāmṛtabhakṣaṇādibhistvaggātravittātmasamarpaṇena |
tuṣṭāva viṣṇuṃ puruṣaṃ purāṇaṃ nārāyaṇaṃ nirguṇamadvitīyam || 3 ||
[Analyze grammar]

niraṃjanaṃ viśvasṛjāmadhīśaṃ vande paraṃ padmabhavādivaṃditam |
yanmāyayā tattvaviduttamā janā vimohitā viśvasṛjāmadhīśvaram || 4 ||
[Analyze grammar]

muhyaṃti māyācariteṣu mūḍhā guṇeṣu citraṃ bhagavadviceṣṭitam |
anīha etadbahudhaika ātmanā sṛjatyavatyatti na sajjate'pyatha || 5 ||
[Analyze grammar]

samastadevāsurasaukhyaduḥkhaprāptyai bhavānpūrṇamanoratho'pi |
tatrā'pi kāle svajanābhiguptyai bibharṣi sattvaṃ khalanigrahāya || 6 ||
[Analyze grammar]

tamoguṇaṃ rākṣasa bandhanāya rajoguṇaṃ nirguṇa viśvamūrte |
diṣṭyā tvadaṃghriḥ praṇatāghanāśanastīrthāspadaṃ hṛdi dhṛtaḥ suvipakvayogaiḥ || 7 ||
[Analyze grammar]

utsiktabhaktyupahṛtāśaya jīvabhāvāḥ prāpurgatiṃ tava padasmṛtimātrato ye |
bhavākhyakāloragapāśabandhaḥ punaḥpunarjanmajarādiduḥkhaiḥ || 8 ||
[Analyze grammar]

bhramāmi yoniṣvahamākhubhakṣyavatpravṛddhatarṣastava pādavismṛteḥ |
nūnaṃ na dattaṃ na ca te kathā śrutā na sādhavo jātu mayā'pi sevitāḥ || 9 ||
[Analyze grammar]

tenāribhirdhvastaparārdhyalakṣmīrvanaṃ praviṣṭaḥ svaguruhyaghaṃ smaran |
smṛtau ca tau māṃ samupetya duḥkhātsaṃbodhayāṃcakraturārtabaṃdhū || 10 ||
[Analyze grammar]

vaiśākhadharmaiḥ śruticoditaiḥ śubhaiḥ svargāpavargādi pumarthahetubhiḥ |
tadbodhato'haṃ kṛtavānsamastāñcchubhāvahānmādhavamāsadharmān || 11 ||
[Analyze grammar]

tasmādabhūnme paramaḥ prasādastenākhilāḥ saṃpada ūrjitā imāḥ |
nāgnirna sūryo na ca candratārakā na bhūrjalaṃ khaṃ śvasano'tha vāṅmanaḥ || 12 ||
[Analyze grammar]

upāsitāste'pi haratyaghaṃ cirādvipaścito ghnanti muhūrtasevayā |
yānmanyase tvaṃ bhavino'pi bhūriśastyakteṣaṇāṃstvatpadanyastacittān || 13 ||
[Analyze grammar]

namaḥ svataṃtrāya vicitrakarmaṇe namaḥ parasmai sadanugrahāya |
tvanmāyayā mohito'haṃ guṇeṣu dārārtharūpeṣu bhramāmyanarthadṛk || 14 ||
[Analyze grammar]

tvatpādapadme sati mūlanāśane samastapāpāpaharaṃ sunirmalam |
sukhecchayānarthanidānabhūtaiḥ sutātmadārairmamatābhiyuktaḥ || 15 ||
[Analyze grammar]

na kvāpi nidrāṃ labhate na śarma pravṛddhatarṣaḥ punareva tasmin |
labdhvā durāpaṃ naradevajanma tvaṃ yatnataḥ sarvapumarthahetuḥ || 16 ||
[Analyze grammar]

padāravindaṃ na bhajāmi deva saṃmūḍhacetā viṣayeṣu lālasaḥ |
karomi karmāṇi suniṣṭhitaḥ sanpravṛddhatarṣastadapekṣayā dadat || 17 ||
[Analyze grammar]

punaśca bhūyāmahamadya bhūyāmityeva cintāśatalolamānasaḥ |
tadaiva jīvasya bhavetkṛpā vibho duraṃtaśaktestava viśvamūrte || 18 ||
[Analyze grammar]

samāgamaḥ syānmahatāṃ hi puṃsāṃ bhavāṃbudhiryena hi goṣpadāyate |
satsaṃgamo deva yadaiva bhūyāttarhīśa deve tvayi jāyate matiḥ || 19 ||
[Analyze grammar]

samastarājyāpagamaṃ hi manye hyanugrahaṃ te mayi jātamañjasā |
yathārya te brahmasurāsurādyairnivṛttatarṣairapi haṃsayūthaiḥ || 20 ||
[Analyze grammar]

itaḥ smarāmyacyutameva sādaraṃ bhavāpahaṃ pādasaroruhaṃ vibho |
akiṃcanaprārthyamamandabhāgyadaṃ na kāmaye'nyattava pādapadmāt || 21 ||
[Analyze grammar]

ato na rājyaṃ na sutādikośaṃ dehena śaśvatpatatā rajobhuvā |
bhajāmi nityaṃ tadupāsitavyaṃ pādāraviṃdaṃ munibhirvicintyam || 22 ||
[Analyze grammar]

prasīda deveśa jagannivāsa smṛtiryathā syāttava pādapadme |
saktiḥ sadā gacchatu dārakośaputrātmacihneṣu gaṇeṣu me prabho || 23 ||
[Analyze grammar]

bhūyānmanaḥ kṛṣṇapadāravindayorvacāṃsi te divyakathānuvarṇane |
netre mameme tava vigrahekṣaṇe śrotre kathāyāṃ rasanā tadarpite || 24 ||
[Analyze grammar]

ghrāṇaṃ ca tvapādasarojasaurabhe tvadbhaktagandhādivilepane sakṛt |
syātāṃ ca hastau tava mandire vibho saṃmārjjanādau mama nityadaiva || 25 ||
[Analyze grammar]

pādau vibho kṣetrakathā'nusarpaṇe mūrdhā ca me syāttava vandane'niśam |
kāmaśca me syāttava satkathāyāṃ buddhiśca me syāttava ciṃtane'niśam || 26 ||
[Analyze grammar]

dināni me syustava satkathodayairudgīyamānairmunibhirgṛhāgataiḥ |
hīnaḥ prasaṃgastava me na bhūyātkṣaṇaṃ nimeṣārddhamathā'pi viṣṇo || 27 ||
[Analyze grammar]

na pārameṣṭhyaṃ na ca sārvabhaumaṃ na cāpavargaṃ spṛhayāmi viṣṇo |
tvatpādasevāṃ ca sadaiva kāmaye prārthyāṃ śriyā brahmabhavādibhiḥ suraiḥ || 28 ||
[Analyze grammar]

iti rājñā stuto viṣṇuḥ prasannaḥ kamalekṣaṇaḥ |
meghagambhīrayā vācā tamuvāca kṣitīśvaram || 29 ||
[Analyze grammar]

śrībhagavānuvāca |
jāne tvāṃ dāsavaryaṃ me niṣkāmukamakalmaṣam |
athā'pi te pradāsyāmi varaṃ daivatadurlabham || 30 ||
[Analyze grammar]

āyuṣyaṃ cāyutaṃ divyaṃ saṃpadaśca nareśvara |
bhaktirmayi dṛḍhā bhūyādante sāyujyameva ca || 31 ||
[Analyze grammar]

tvayā kṛtena stotreṇa māṃ stuvanti ca ye bhuvi |
teṣāṃ tuṣṭaḥ pradāsyāmi bhuktiṃ muktiṃ na saṃśayaḥ || 32 ||
[Analyze grammar]

tṛtīyaiṣā'kṣayānāma bhuvi khyātā bhaviṣyati |
yasyāṃ tava prasanno'haṃ bhuktimuktiphalapradaḥ || 33 ||
[Analyze grammar]

ye kurvaṃti narā mūḍhāḥ snānadānādikāḥ kriyā |
vyājenā'pi svabhāvādvā yāṃti matpadamavyayam || 34 ||
[Analyze grammar]

ye cā'kṣayatṛtīyāyāṃ pitṝnuddiśya mānavāḥ |
śrāddhaṃ kurvaṃti teṣāṃ vai tadānaṃtyāya kalpate || 35 ||
[Analyze grammar]

na cānayā tithirloke samā vā nādhikā bhuvi |
asyāṃ kṛtaṃ svalpamapi tadakṣayyaphalaṃ bhavet || 36 ||
[Analyze grammar]

yo gāṃ dadyānnṛpaśreṣṭha brāhmaṇāya kuṭuṃbine |
sarvasaṃpatpravarṣākhyā bhuktimuktiḥ kare sthitā || 37 ||
[Analyze grammar]

yo hi dadyādanaḍvāhaṃ sarvapāpavināśanam |
kālamṛtyuvimuktaḥ sandīrghāyuṣyamavāpnuyāt || 38 ||
[Analyze grammar]

vaiśākhamāse yo dharmānkurute matpriyāvahān |
teṣāṃ mṛtyujarājanmabhayaṃ pāpaṃ harāmyaham || 39 ||
[Analyze grammar]

yathā vaiśākhadharmaistu tuṣṭaḥ syāṃ sakalairapi |
māsadharmairna tuṣṭaḥ syāṃ māso me mādhavaḥ priyaḥ || 40 ||
[Analyze grammar]

sarvadhamojjhitā vāpi brahmacaryavivarjitāḥ |
vaiśākhamāsaniratā yāṃti matpadamavyayam || 41 ||
[Analyze grammar]

yaddurāpaṃ tapobhiśca sāṃkhyayogairmakhairapi |
taddhāma paramaṃ yāṃti vaiśākhaniratā narāḥ || 42 ||
[Analyze grammar]

api pāpasahasraṃ vā māso'yaṃ harate'nagha |
prāyaścittavihīnaṃ vā matpādasmaraṇaṃ yathā || 43 ||
[Analyze grammar]

gurūpadiṣṭaḥ kāṃtāre vaiśākhe nirato bhavān |
samārādhya jagannāthaṃ tenāptamakhilaṃ nṛpa || 44 ||
[Analyze grammar]

dharmeṇānena saṃprītaḥ pratyakṣo'haṃ bhavāmi te |
bhuktvā bhogānyathākāmāndevairapisudurlabhān || 45 ||
[Analyze grammar]

iti tasmai varaṃ dattvā devadevo janārdanaḥ |
paśyatāmeva sarveṣāṃ tatraivāṃtaradhīyata || 46 ||
[Analyze grammar]

tato bhūpālavaryo'sau babhūvātyaṃtavismitaḥ |
hṛṣṭapuṣṭatanurbhūpa labdhanaṣṭadhano yathā || 47 ||
[Analyze grammar]

tataḥ śaśāsa pṛthivīṃ taccittastatparāyaṇaḥ |
mahadbhirbodhito nityaṃ gurubhiśca niraṃtaram || 48 ||
[Analyze grammar]

nānyaṃ priyatamaṃ mene vāsudevamṛte nṛpaḥ |
yatsaṃparkātpriyā āsandārāmātyasutādayaḥ || 49 ||
[Analyze grammar]

sarvāndharmāṃścakārā'sau vaiśākhoktānpunaḥpunaḥ |
tena puṇyaprabhāvena putrapautrādibhirvṛtaḥ || 50 ||
[Analyze grammar]

bhuktvā manorathānsarvāndevānāmapi durlabhān |
aṃte jagāma sāyujyaṃ viṣṇordevasya cakriṇaḥ || 51 ||
[Analyze grammar]

ya idaṃ paramākhyānaṃ śṛṇvanti śrāvayaṃti ca |
te sarve pāpanirmuktā yāṃti viṣṇoḥ paraṃ padam || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsamāhātmye nāradāmvarīṣasaṃvāde pāṃcālādhipateḥ sāyujyaprāptirnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: