Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutakīrtiruvāca |
vaiśākhadharmānakhilānihāmutra phalapradā |
bhūyo'pi śṛṇvataścāsīttṛptirnā'dyāpi mānada || 1 ||
[Analyze grammar]

yatra cākaitavo dharmo yatra viṣṇukathā śubhāḥ |
tacchāstraṃ śṛṇvato naiva tṛptiḥ karṇarasāyanam || 2 ||
[Analyze grammar]

pūrvajanmakṛtaṃ puṇyaṃ diṣṭyā pāramupāgatam |
ātithyavyapadeśena yadbhavāngṛhamāgataḥ || 3 ||
[Analyze grammar]

vaco'mṛtaṃ mukhāṃbhojaniḥsṛtaṃ paramādbhutam |
pītvā tṛptaḥ pārameṣṭhyaṃ mokṣaṃ vā ca na kāmaye || 4 ||
[Analyze grammar]

tasmāttāneva dharmānme bhuktimuktipradāyakān |
viṣṇuprītikarāndivyānbhūyo vistarato vada || 5 ||
[Analyze grammar]

ityuktastu purā rājñā śrutadevo mahāyaśāḥ |
saṃhṛṣṭā'tmā śubhāndharmānpunarvyāhartumārabhat || 6 ||
[Analyze grammar]

śrutadeva uvāca |
śṛṇu rājanpravakṣyāmi kathāṃ pāpapraṇāśinīm |
vaiśākhadharmaviṣayāṃ bhāvitāṃ munibhirmuhuḥ || 7 ||
[Analyze grammar]

paṃpātīre dvijaḥ kaścicchaṃkhonāma mahāyaśāḥ |
gurau siṃhagate cāgānnadīṃ godāvarīṃ śubhām || 8 ||
[Analyze grammar]

tīrtvā bhīmarathīṃ puṇyāṃ kāṃtāre kaṇṭakācale |
nirjale nirjane ghore vaiśākhe tapakarṣitaḥ || 9 ||
[Analyze grammar]

vṛkṣe copaviveśā'sau madhyāhnasamaye dvijaḥ |
tadā kaściddurācāro vyādhaścāpadharaḥ śaṭhaḥ || 10 ||
[Analyze grammar]

nirghṛṇaḥ sarvabhūteṣu kālāṃtaka ivā'paraḥ |
taṃ kuṇḍaladharaṃ vipraṃ dīkṣitaṃ bhāskaropamam || 11 ||
[Analyze grammar]

dṛṣṭvā baddhvā sa jagrāha kuṇḍalādikamugradhīḥ |
upānahau ca cchatraṃ ca akṣamālāṃ kamaṇḍalum || 12 ||
[Analyze grammar]

paścādvisṛjya taṃ vipraṃ gacchetyāha vimūḍhadhīḥ || 13 ||
[Analyze grammar]

tataḥ sa cchanpathi śarkarā'vile sūryāṃśutapte jalavarjite khare |
saṃtaptapādastṛṇachādite sthale kvaciccacāropavasannūrdhvaretāḥ || 14 ||
[Analyze grammar]

sa vai drutaṃ saṃpatankvāpi tuṣyanhāheti vādī sa jagāma tūrṇam |
dṛṣṭvā muniṃ khidyamānaṃ pṛthivyāṃ madhyaṃ gate pūṣṇi dayā babhūva || 15 ||
[Analyze grammar]

vyādhasya dharmavimukhasya ca pāpabuddhestasmai dadāmi sukhadāṃ khalu pādarakṣām || 16 ||
[Analyze grammar]

cauryeṇaiva svadharmeṇa yā gṛhītā vanāṃtare |
tadīyameva tatsarvaṃ vyādhānāṃ dharmanirṇayaḥ |
tasmādupānahau dāsye muhurduḥkhāpanuttaye || 17 ||
[Analyze grammar]

tena śreyo bhavedyacca tadbhavenmama pāpinaḥ |
jīrṇe copānahau dve ca vartete pādayormama |
na tābhyāmasti me kṛtyaṃ tasmātte vai dadāmyaham || 18 ||
[Analyze grammar]

iti niścitya manasi tūrṇaṃ gatvā dadau ca te |
śarkarātaptapādāya dvijavaryāya sīdate || 19 ||
[Analyze grammar]

upānahau gṛhītvā te nirvṛtiṃ ca parāṃ yayau |
sukhī bhaveti taṃ vyādhamāśīrbhirabhinandya ca || 20 ||
[Analyze grammar]

nūnaṃ supakvapuṇyo'yaṃ vaiśākhe dattavānamū |
vyādhasyāpi ca durbuddheḥ prāyo viṣṇuḥ prasīdati || 21 ||
[Analyze grammar]

sarvasyā'ptyā ca bhūyo'pi yatsukhaṃ tadabhūnmama |
tato'bhiśrutya tadvākyaṃ kimetaditi vismitaḥ || 22 ||
[Analyze grammar]

vyājahāra punarvipraṃ brahmiṣṭhaṃ brahmavādinam |
tvadīyaṃ tu mayā dattaṃ kathaṃ puṇyaṃ bhavenmama || 23 ||
[Analyze grammar]

praśaṃsasi ca vaiśākhaṃ haristuṣṭo bhavediti |
etadācakṣva me brahmanko vaiśākhastu ko hariḥ || 24 ||
[Analyze grammar]

ko dharmaḥ kiṃ phalaṃ tasya śuśrūṣorme dayānidhe |
iti vyādhavacaḥ śrutvā śaṃkhastuṣṭamanā abhūt || 25 ||
[Analyze grammar]

praśaṃsansa ca vaiśākhaṃ punarvismitamānasaḥ |
idānīṃ dattavānpādatrāṇe me lubdhakaḥ śaṭhaḥ || 26 ||
[Analyze grammar]

yaddurbuddheśca vaiṣamyaṃ jātaṃ citramaho vata |
sarveṣāmeva dharmāṇāṃ phalaṃ janmāṃtareṣu vai || 27 ||
[Analyze grammar]

vaiśākhamāsadharmāṇāṃ phalaṃ sadyaḥ kṣaṇe nṛṇām |
pāpācārasya du्rbuddhervyādhasyāpi durātmanaḥ || 28 ||
[Analyze grammar]

daivādupānahordānātsattvaśuddhirabhūdaho |
yacca viṣṇoḥ priyaṃ karma yattatsantoṣanirmalam || 29 ||
[Analyze grammar]

tadeva dharmamityā hurmanvādyā dharmavittamāḥ |
dharmā mādhavamāsīyāḥ priyā viṣṇoratīva te || 30 ||
[Analyze grammar]

dharmairmādhavamāsīyairyathā tuṣyati keśavaḥ |
na tathā sarvadānaiśca tapobhiśca mahāmakhaiḥ || 31 ||
[Analyze grammar]

nānena sadṛśo dharmaḥ sarvadharmeṣu vidyate |
mā gayāṃ yāṃtu mā gaṃgāṃ mā prayāgaṃ tu puṣkaram || 32 ||
[Analyze grammar]

mā kedāraṃ kurukṣetraṃ mā prabhāsaṃ syamantakam |
mā godā mā ca kṛṣṇāṃ ca mā setuṃ mā marudvṛdham || 33 ||
[Analyze grammar]

vaiśākhadharmamāhātmyaṃ śaṃsaṃtī ca kathā'pagā |
tatra snātasya vai viṣṇuḥ sadyo hṛdyavarudhyate || 34 ||
[Analyze grammar]

māse mādhavasaṃjñe'sminyastvalpenaiva sādhyate |
na tadbahuvyayairdānairna dharmairvā'pi vai makhaiḥ || 35 ||
[Analyze grammar]

māso'yaṃ mādhavonāma vyādha puṇyavivarddhanaḥ |
tasminmahyaṃ tvayā datte pāduke tāpanāśane || 36 ||
[Analyze grammar]

tena te pūrvakālīnaṃ puṇyaṃ pākamupāgatam |
tuṣṭastu bhagavānprāyaḥ śreyo vyādha vidhāsyati || 37 ||
[Analyze grammar]

anyathā te kathaṃ bhūyādbuddhiretādṛśī śubhā |
munāvevaṃ bruvāṇe ca mṛtyunā prerito balī || 38 ||
[Analyze grammar]

siṃho vyāghravadhārthāya prādravatkrodhavihvalaḥ |
madhye dṛṣṭvā ca mātaṅgaṃ daivāddevena kalpitam || 39 ||
[Analyze grammar]

taṃ haṃtumudyato'gacchatpadākrāṃtaṃ vyavasthitam |
tayoryuddhamabhūdrājansiṃhamātaṃgayorvane || 40 ||
[Analyze grammar]

śrāṃtau yuddhācca viratau nirīkṣaṃtau ca tasthatuḥ |
vyādhamuddiśya yaccoktaṃ muninā ca mahātmanā || 41 ||
[Analyze grammar]

samastapātakadhvaṃsi daivācchuśruvatuśca tau |
tenaiva māsamāhātmyaśravaṇenāmalāśayau || 42 ||
[Analyze grammar]

śāpānmuktau ca tau dehātsadyo muktau divaṃ gatau |
divyarūpadharau divyau divyagaṃdhānulepanau || 43 ||
[Analyze grammar]

divyaṃ vimānamārūḍhau divyanārīniṣevitau |
sadyo'vanatamūrddhānau prāṃjalī copatasthatuḥ || 44 ||
[Analyze grammar]

munīṃdro dharmavaktā ca vyādhamuddiśya vai pathi |
tau dṛṣṭvā vismitaḥ prāha kau yuvāmiti niścalaḥ || 45 ||
[Analyze grammar]

duryonau tu kuto janma yuvayorvā kathaṃ mṛtiḥ |
ahetorvipine cā'snmiparasparavadhodyatau || 46 ||
[Analyze grammar]

etatsarvaṃ suvistārya samyagvadata me'naghau |
ityuktau muninā tena vacaḥ pratyūcatuḥ punaḥ || 47 ||
[Analyze grammar]

mataṃgasya muneḥ putrau daṃtilaḥ kohalo'paraḥ |
śāpadoṣeṇa tau jātau nāmnā daṃtilakohalau || 48 ||
[Analyze grammar]

rūpayauvanasaṃpannau sarvavidyāviśāradau |
āvāmuddiśya provāca pitā dharmārthakovidaḥ || 49 ||
[Analyze grammar]

mataṃgonāma brahmarṣiḥ sarvadharmaviduttamaḥ |
vaiśākhe māsi tanayau madhusūdanavallabhe || 50 ||
[Analyze grammar]

prapāṃ kuruta mārge ca janānvījayataṃ kṣaṇam |
mārge chāyā vidhattāṃ ca bhūryannaṃ śītalāṃbu ca || 51 ||
[Analyze grammar]

kurutaṃ snānamuṣasi tathaivārcayataṃ vibhum |
kathāṃ ca śṛṇutaṃ nityaṃ yayā bandho nivartate || 52 ||
[Analyze grammar]

evaṃ ca bahubhirvākyairbodhitāvapi durmatī |
kuddho'bhavaṃ daṃtilo'haṃ matto'haṃ kohalāhvayaḥ || 53 ||
[Analyze grammar]

kruddhaḥ śaśāpa tau sadyaḥ pitā dharmeṣu lālasaḥ || 54 ||
[Analyze grammar]

putraṃ ca dharmavimukhaṃ bhāryāṃ cā'priyavādinīm |
abrahmaṇyaṃ ca rājānaṃ tyajetsadyo na cetpatet || 55 ||
[Analyze grammar]

dākṣiṇyādarthalobhādvā saṃsargaṃ ye prakurvate |
te sarve narakaṃ yāṃti yāvadiṃdrāścaturdaśa |
iti jñātvā śaśāpāvāṃ madakrodhapariplutau || 56 ||
[Analyze grammar]

kuddho'yaṃ daṃtilo bhūyātsiṃhaḥ krodhapariplutaḥ |
mattastu kohalo bhūyānmatto mātaṃgayūthapaḥ || 57 ||
[Analyze grammar]

kṛtānutāpau paścāttu prārthayāvo vimocanam |
āvābhyāṃ prārthito bhūyo viśāpaṃ ca dadau pitā || 58 ||
[Analyze grammar]

yuvāṃ prāpya ca duryoniṃ kiyatkālāṃtare'pi ca |
saṃgamo bhavitā tatra parasparavadheṣiṇoḥ || 59 ||
[Analyze grammar]

tasminneva hi samaye saṃvādo vyādhaśaṃkhayoḥ |
vaiśākhadharmaviṣayo daivādvāṃ śravaṇe'pi ca || 60 ||
[Analyze grammar]

gamiṣyati kṣaṇādeva tasmānmuktirbhaviṣyati |
śāpānmuktau pūrvameva rūpamāsthāya putrakau || 61 ||
[Analyze grammar]

māmeva prāpya vasataṃ nānyathā me vaco bhavet |
iti śaptau ca guruṇā duryoniṃ prāpya durmatī || 62 ||
[Analyze grammar]

prāpya daivātsaṃgatiṃ ca parasparavadhaiṣiṇau |
saṃvādaṃ yuvayordivyaṃ śubhaṃ taṃ śuśruvāvahe || 63 ||
[Analyze grammar]

tena sadyo vimuktiśca kṣaṇādevā'vayorabhūt |
iti sarvaṃ samākhyāya praṇamya ca munīśvaram || 64 ||
[Analyze grammar]

samāmaṃtryābhyanujñātau jagmatuḥ pituraṃtikam |
tadevaṃ saṃpradṛśyāha munirvyādhaṃ dayānidhiḥ || 65 ||
[Analyze grammar]

paśya vaiśākhamāhātmyaśravaṇasya phalaṃ mahat |
muhūrtaśravaṇādeva tayormuktiḥ kare sthitā || 66 ||
[Analyze grammar]

iti bruvāṇaṃ munipuṃgavaṃ taṃ dayānidhiṃ niḥspṛhamagryabuddhim |
viśuddhasattvaṃ sukṛtaikapātraṃ sa nyastaśastraḥ punarāha vyādhaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: