Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrutadeva uvāca |
bhūyaḥ śṛṇuṣva bhūpāla māhātmyaṃ pāpanāśanam |
vaiśākhasya ca māsasya vallabhasya madhudviṣaḥ || 1 ||
[Analyze grammar]

purā pāṃcāladeśe tu rājā puruyaśo'bhavat |
tanayo bhūriyaśasaḥ puṇyaśīlasya dhīmataḥ || 2 ||
[Analyze grammar]

pitaryuparate bhūpa rājyastho dharmalālasaḥ |
śauryaudāryaguṇopeto dhanurvidyāviśāradaḥ || 3 ||
[Analyze grammar]

śaśāsa pṛthivīṃ sarvāṃ svadharmeṇa mahāmatiḥ |
pūrvajanmajalādānāddoṣeṇa mahatā vṛtaḥ || 4 ||
[Analyze grammar]

saṃpaddhānimavāpā'sau kālena kiyatā'nagha |
hayā gajā mṛtiṃ yātā mahadrogeṇa pīḍitāḥ || 5 ||
[Analyze grammar]

durbhikṣamatulaṃ cāsīnnirmānuṣyavidhāyakam |
rājyaṃ kośaṃ tadā cā'sīdgajabhuktakapitthavat || 6 ||
[Analyze grammar]

balahīnaṃ nṛpaṃ jñātvā kośarāṣṭravivarjitam |
taṃ jetumeṣa samaya iti niścitamānasāḥ || 7 ||
[Analyze grammar]

ājagmuḥ śataśo bhūpā ripavastasya bhūpateḥ |
jigyuryuddhena taṃ bhūpaṃ pāṃcālaviṣayādhipam || 8 ||
[Analyze grammar]

parājitastato rājā viveśa girigahvare |
śikhinyā bhāryayā sākaṃ dhātryādigaṇasaṃyutaḥ || 9 ||
[Analyze grammar]

ajñātapaddhatiścānyairbahuduḥkhasamākulaḥ |
tripaṃcāśatsamāścaiva nītāstena vilīyatā || 10 ||
[Analyze grammar]

cintayāmāsa bhūpālaḥ kimetaditi bhūriśaḥ |
karmaṇā janmaśuddho'haṃ mātṛpitṛhite rataḥ || 11 ||
[Analyze grammar]

gurubhaktaḥ sadākṣiṇyo brahmaṇyo dharmatatparaḥ |
dayāvānsarvabhūteṣu devabhakto jitendriyaḥ || 12 ||
[Analyze grammar]

na bhrātā me na putro me na ca me suhṛdo hitāḥ |
dayāpauruṣavikhyātāḥ kulīnasyā'pi me kutaḥ || 13 ||
[Analyze grammar]

kena vā karmaṇā cāptaṃ dāridryaṃ bhūriduḥkhadam |
kena vā'pajayo me'dya kena vā vanavāsitā || 14 ||
[Analyze grammar]

iti cintākulo rājā guruṃ sasmāra khinnadhīḥ |
yājopayājakau nāma sarvajñau munisattamau || 15 ||
[Analyze grammar]

ājagmaturmunīdrau tau rājñāhūtau mahāmatī |
tau dṛṣṭvā sahasotthāya rājā pāṃcālavallabhaḥ || 16 ||
[Analyze grammar]

nanāma śirasā bhaktyā pravāsenā'tipīḍitaḥ |
rājacihnavihīnaśca kenāpyajñātapaddhatiḥ || 17 ||
[Analyze grammar]

tūṣṇīṃ tasthau muhūrtaṃ hi patitvā bhuvi pādayoḥ |
dorbhyāmutthāpitastābhyāṃ parimṛṣṭā'śrulocanaḥ || 18 ||
[Analyze grammar]

vidhivatpūjayāmāsa vanyairevā'rhaṇaiḥ śubhaiḥ |
sūpaviṣṭau tu tau viprau papracchā'natakandharaḥ || 511 ||
[Analyze grammar]

brāhmaṇau vadataṃ duḥkhakāraṇaṃ ca kṣitīśituḥ |
karmaṇā janmaśuddhasya pitṛdevapriyasya ca || 20 ||
[Analyze grammar]

pāpabhīroḥ kṛpālośca gurubhaktasya me kutaḥ |
dāridryaṃ kośahāniśca ripubhiśca parābhavaḥ || 21 ||
[Analyze grammar]

kasmādaraṇyavāsaśca kuta ekākitā mama |
na putro na ca me bhrātā na hitāḥ suhṛdaśca me || 22 ||
[Analyze grammar]

durbhikṣaṃ vā kutaścāsīddeśe matpālite'naghe |
etadvistārya me brūtaṃ kāraṇaṃ munipuṃgavau || 23 ||
[Analyze grammar]

ityuktau tau muniśreṣṭhau bhūtenātyantaduḥkhinā |
pratyūcaturmahātmānau kiṃciddhyānaparāyaṇau || 24 ||
[Analyze grammar]

yājopayājakāvūcatuḥ |
śṛṇu bhūpa pravakṣyāvastava duḥkhasya kāraṇam |
purā bhūpa mahāpāpī vyādhastvaṃ daśajanmasu || 25 ||
[Analyze grammar]

niṣṭhuraḥ sarvalokānāṃ sadā hiṃsāparāyaṇaḥ |
dharmaleśākaraḥ kvāpi na damo na ca vai śamaḥ || 26 ||
[Analyze grammar]

na jihvā vakti nāmāni viṣṇorvāpi kathaṃcana |
cetaḥ smarati govindacaraṇāṃburuhadvayam || 27 ||
[Analyze grammar]

na praṇāmaḥ kṛtaḥ kvāpi śirasā paramātmane |
navajanmāni te bhūpa gatānyevaṃ durātmanaḥ || 28 ||
[Analyze grammar]

daśame janmani prāpte vyādhastvaṃ sahya bhūdhare |
niṣṭhuraḥ sarvalokānāṃ narāṇāṃ tvaṃ narāṃtakaḥ || 29 ||
[Analyze grammar]

dayāhīnaḥ śastrajīvī sadā hiṃsāparāyaṇaḥ |
nirguṇaḥ sakalatrastvaṃ mārgapīḍākaraḥ śaṭhaḥ || 30 ||
[Analyze grammar]

prajānāṃ gauḍadeśyānāṃ rākṣaso mānuṣāśanaḥ || evaṃ cā |
bdānyatītāni naijaṃ hitamajānataḥ || 31 ||
[Analyze grammar]

bālāpatyamṛgāṇāṃ ca pakṣiṇāṃ ca vadhāttava || |
dayāhīnasya durbuddherjanmanyasminnaputratā || 32 ||
[Analyze grammar]

viśvāsaghātakatvena bhrātaro naiva sodarāḥ |
mārgapīḍākaratvena suhṛjjanavivarjitaḥ || 33 ||
[Analyze grammar]

sādhūnāṃ ca tiraskārācchatrubhiste parājayaḥ |
kadāpyadattadoṣeṇa dāridyaṃ patitaṃ gṛhe || 34 ||
[Analyze grammar]

sadaivodvegakāritvātpravāsaste durāsadaḥ |
sarveṣāmapriyatvācca duḥkhamatyaṃtaduḥsaham || 35 ||
[Analyze grammar]

nirāhāropyataḥ pūrvaṃ sadā krūreṇa karmaṇā |
tasmādrājyāpahāraste janmanyasminmahāmate || 36 ||
[Analyze grammar]

atha te satkulīnatve hetūṃścāpi bravīmyaham |
yadā'bhūrgauḍadeśīyo hyaṃtime vyādhajanmani || 37 ||
[Analyze grammar]

svakarmanirate krūre vipine kaṇṭakāvile |
tiṣṭhatyevaṃ dayāhīne sarvabhūtāṃtake pathi || 38 ||
[Analyze grammar]

vaiśyāvājagmaturdivyau dhanāḍhyau gharmapīḍitau |
muniśca karṣaṇonāma vedavedāṃgapāragaḥ || 39 ||
[Analyze grammar]

jaṭācīradharaḥ puṇyaḥ kamaṇḍaluparigrahaḥ |
tāndṛṣṭvā dhanurādāya mārgaṃ ruddhvā vyavasthitaḥ || 40 ||
[Analyze grammar]

anudrutya śarī vaiśyau kṛtvā chinnaśarīrakau |
tayorekaṃ ca tvaṃ hatvā gṛhītvā'khila tatpaṇam || 41 ||
[Analyze grammar]

aparaṃ hantumudyukte sa dudrāva bhayāddrutam |
paṇaṃ gulme vinikṣipya bhītaḥ prāṇaparīpsakaḥ || 42 ||
[Analyze grammar]

karṣaṇo'pi muniḥ śīghraṃ vyādhānmṛtiviśaṃkayā |
ātape dhāvamānaḥ saṃstṛṣāgharmaprapīḍitaḥ || 43 ||
[Analyze grammar]

mūrcchāmāpa galatsvedaḥ saṃjñāmātrāvaśeṣitaḥ |
vihāyainaṃ dudruve ca vaiśyo jīvanatatparaḥ || 44 ||
[Analyze grammar]

tvaṃ tāvanudrutau dṛṣṭvā mūrchitaṃ pathi bhūsuram |
paṇaṃ kutra vinikṣiptaṃ kiyaddūraṃ gato vaṇik || 45 ||
[Analyze grammar]

iti pṛṣṭaṃ dvijaṃ śrāṃtamujjīvayitumudyataḥ |
phūtkṛtvā karṇayostasya nāgaraṃ smṛtikāraṇam || 46 ||
[Analyze grammar]

palvalasthodakenaiva kṛmikardamasaṃyujā |
netre saṃmṛjya śrāṃtasya parṇaiḥ saṃvījya tanmukhe || 47 ||
[Analyze grammar]

sasaṃjñaṃ ca muniṃ kṛtvā tvamāttha svasthamānasaḥ |
mā śaṃkā te mune kāryā mattaḥ śastrabhṛto vane || 48 ||
[Analyze grammar]

niṣkiṃcanaḥ sukhī loke kutaste bhayamulbaṇam |
bhinnapātreṇa jīrṇena na me kiṃcidbhaviṣyati || 49 ||
[Analyze grammar]

etāvadvada me vidvanvaṇikkutra palāyitaḥ |
kutra gulme dhanaṃ kṣiptaṃ tena śīghraṃ palāyatā || 50 ||
[Analyze grammar]

anyathā tvāṃ haniṣyāmi yadi mithyā vadiṣyasi |
karṣaṇa uvāca |
dhanaṃ gulme vinikṣiptaṃ mārgādasmātpalāyitaḥ || 51 ||
[Analyze grammar]

iti prāha bhayātsopi pṛṣṭaḥ prāṇaparīpsayā |
gaccha vipra sukhaṃ mārgaṃ matto bhītiṃ vihāya va || 52 ||
[Analyze grammar]

ito vidūre salilaṃ taḍāge vartate śubham |
tatpītvā salilaṃ puṇyaṃ gaccha grāmaṃ gataśramaḥ || 53 ||
[Analyze grammar]

adhunaivāgamiṣyaṃti rājakīyāḥ pathā janāḥ |
matpadānveṣaṇe saktāḥ śrutvā rāvaṃ vaṇikpateḥ || 54 ||
[Analyze grammar]

tṛṣārtamanugaṃtuṃ me na śakyaṃ tvāṃ tato dvija |
vījayānena parṇena gharmaḥ kiṃcidgamiṣyati || 55 ||
[Analyze grammar]

tasmai dattvā palāśaṃ ca tvamāgā vipinaṃ punaḥ |
tena puṇyaprabhāvena vaiśākhe gharmagharghare || 56 ||
[Analyze grammar]

svakāryārthaṃ kṛtenāpi munestrāṇāya paddhatau |
janmāsītte mahāpuṇye rājavaṃśe'tivistṛte || 57 ||
[Analyze grammar]

yadīcchasi sukhaṃ rājyaṃ dhanadhānyādisaṃpadaḥ |
svargāpavargau yadi vā sāyujyaṃ vā hareḥ padam || 58 ||
[Analyze grammar]

kuru vaiśākhadharmāṃstvaṃ sarvasaukhyamavāpsyasi |
māso'yaṃ mādhavo nāma tṛtīyā cākṣayāhvayā || 59 ||
[Analyze grammar]

gāṃ ca sakṛtprasūtākhyāṃ dehi viprāya sīdate |
tena te kośapūrtiḥ syācchayyāṃ dehi sukhaṃ bhavet || 60 ||
[Analyze grammar]

kuru cchatrapradānaṃ ca sāmrājyaṃ te bhaviṣyati |
snānaṃ kuru yathānyāyaṃ tathaivārcaya mādhavam || 61 ||
[Analyze grammar]

dehi tvaṃ pratimāṃ divyāṃ kṛtvā tena jayo bhavet |
ātmatulyaguṇānputrānyadi kāmayase nṛpa || 62 ||
[Analyze grammar]

sarvabhūtahitārthāya prapādānaṃ ca tvaṃ kuru |
vaiśākhoktānimāndharmānsamyagācara bhūmipa || 63 ||
[Analyze grammar]

tena te sakalā lokā vaśaṃ yāṃti na saṃśayaḥ |
niṣkāmakena cittena yadi dharmānkariṣyasi || 64 ||
[Analyze grammar]

vaiśākhe puṇyamāse'sminprītaye madhughātinaḥ |
pratyakṣo bhavitā viṣṇustavanirmalacetasaḥ || 65 ||
[Analyze grammar]

yena cācaritāḥ puṃsā dharmāhyete śubhāvahāḥ |
 teṣāṃ ca hyakṣayā lokāḥ purāṇe kavayo viduḥ || 66 ||
[Analyze grammar]

etatsarvaṃ tava proktaṃ yathādṛṣṭaṃ yathāśrutam |
iti rājānamāmaṃtrya brāhmaṇau ca purodhasau || 67 ||
[Analyze grammar]

yājopayājakaunāma jagmatustau yathāgatau |
tato rājā mahāvīryaḥ purodhobhyāṃ ca bodhitaḥ || 68 ||
[Analyze grammar]

vaiśākhadharmātsakalāṃścakāra śraddhayā'nvitaḥ |
yathopadiṣṭaṃ ca tathā madhusūdanamarcayat || 69 ||
[Analyze grammar]

tato labdhaprabhāvaḥ sanbaṃdhubhiḥ sakalairvṛtaḥ |
pāṃcālanagarīṃ prāpa hataśeṣabalānvitaḥ || 70 ||
[Analyze grammar]

tatastu śatravo bhūpā upaśrutya ca bhūpateḥ |
praveśaṃ ca purasyā'tha punarājagmuruddhatāḥ || 71 ||
[Analyze grammar]

tadā pāṃcālabhūpena nṛpāṇāmabhavadraṇam |
jigye sarvānmahābāhūneka eva mahārathaḥ || 72 ||
[Analyze grammar]

palāyiteṣu bhūpeṣu nānādeśapathiṣvapi |
rājñāṃ kośagajānaśvānsvayaṃ jagrāha vīryavān || 73 ||
[Analyze grammar]

aśvānāṃ nirbudaṃ caiva gajānāṃ ca trikoṭikam |
rathānāmarbudaṃ caiva dīrghagrīvāyutaṃ tathā || 74 ||
[Analyze grammar]

rāsabhāṇāṃ trilakṣāṇi prāpayāmāsa tāṃ purīm |
vaiśākhadharmamāhātmyātkṣaṇātsarve ca bhūbhṛtaḥ || 75 ||
[Analyze grammar]

karadā bhagnasaṃkalpāḥ pādākrāṃtā babhūvire |
subhikṣamatulaṃ cāsītpāṃcālaviṣayeṣu ca || 76 ||
[Analyze grammar]

ekacchatramabhūdrājyaṃ prasādānmadhughātinaḥ |
putrāḥ paṃcā'pi tasyāsañcchauryyaudāryaguṇānvitāḥ || 77 ||
[Analyze grammar]

dhṛṣṭakīrtirdhṛṣṭaketurdhṛṣṭadyumnastathā'pare |
vijayaścitraketuśca mayūradhvajasannibhāḥ || 78 ||
[Analyze grammar]

anuraktāḥ prajāścāsandharmeṇa pratipālitāḥ |
vaiśākhasya pratāpena pratyayastatkṣaṇādabhūt || 79 ||
[Analyze grammar]

punaścakāra tāndharmānpāṃcālanagarīśvaraḥ |
akāmukena cittena prītaye madhughātinaḥ || 80 ||
[Analyze grammar]

dharmeṇānena saṃtuṣṭo bhagavānmadhusūdanaḥ |
akṣayāyāṃ tṛtīyāyāṃ pratyakṣaḥ samajāyata || 81 ||
[Analyze grammar]

taṃ dṛṣṭvā vismito bhūtvā paramātmānamacyutam |
nārāyaṇaṃ caturbāhuṃ śaṃkhacakagadādharam || 82 ||
[Analyze grammar]

pītāṃbaradharaṃ devaṃ vanamālāvibhūṣitam |
salakṣmīkaṃ sānugaṃ ca garuḍopari saṃsthitam || 83 ||
[Analyze grammar]

nirīkṣya duḥsahaṃ tejaḥ sadyo mīlitalocanaḥ |
utpatansaṃpatanharṣānmattonmatta iva bhraman || 84 ||
[Analyze grammar]

pulakāṃkitasarvāṃgo galadvāṣpākulekṣaṇaḥ |
tuṣṭāva parayā bhaktyā prāṃjaliḥ praṇato bhuvi || 85 ||
[Analyze grammar]

iti śrīskāṃde mahā purāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe vaiśākhamāsa māhātmye nāradāmbarīṣasaṃvāde pāṃcāladeśādhipaterjayaprāpti daridranāśavarṇanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: