Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhagavañchrotumicchāmo vrataṃ pāśupataṃ param |
brahmādayo 'pi yatkṛtvā sarve pāśupatāḥ smṛtāḥ || 1 ||
[Analyze grammar]

vāyuruvāca |
rahasyaṃ vaḥ pravakṣyāmi sarvapāpanikṛntanam |
vrataṃ pāśupataṃ śrautamatharvaśirasi śrutam || 2 ||
[Analyze grammar]

kālaścaitrī paurṇamāsī deśaḥ śivaparigrahaḥ |
kṣetrārāmādyaraṇyaṃ vā praśastaśśubhalakṣaṇaḥ || 3 ||
[Analyze grammar]

tatra pūrvaṃ trayodaśyāṃ susnātaḥ sukṛtāhnikaḥ |
anujñāpya svamācāryaṃ saṃpūjya praṇipatya ca || 4 ||
[Analyze grammar]

pūjāṃ vaiśeṣikīṃ kṛtvā śuklāṃbaradharaḥ svayam |
śuklayajñopavītī ca śuklamālyānulepanaḥ || 5 ||
[Analyze grammar]

darbhāsane samāsīno darbhamuṣṭiṃ pragṛhya ca |
prāṇāyāmatrayaṃ kṛtvā prāṅmukho vāpyudaṅmukhaḥ || 6 ||
[Analyze grammar]

dhyātvā devaṃ ca devīṃ ca tadvijñāpanavartmanā |
vratametatkaromīti bhavetsaṃkalpya dīkṣitaḥ || 6 ||
[Analyze grammar]

yāvaccharīrapātaṃ vā dvādaśābdamathāpi vā |
tadardhaṃ vā tadardhaṃ vā māsadvādaśakaṃ tu vā || 7 ||
[Analyze grammar]

tadardhaṃ vā tadardhaṃ vā māsamekamathāpi vā |
dinadvādaśakaṃ vā 'tha dinaṣaṭkamathāpi vā || 8 ||
[Analyze grammar]

tadardhaṃ dinamekaṃ vā vratasaṃkalpanāvadhi |
agnimādhāya vidhivadvirajāhomakāraṇāt || 9 ||
[Analyze grammar]

hutvājyena samidbhiśca caruṇā ca yathākramam |
pūrṇāmāpūrya tāṃ bhūyastattvānāṃ śuddhimuddiśan || 10 ||
[Analyze grammar]

juhuyānmūlamantreṇa taireva samidādibhiḥ |
tattvānyetāni maddehe śuddhyaṃtām 1 tyanusmaran || 11 ||
[Analyze grammar]

pañcabhūtāni tanmātrāḥ pañcakarmendriyāṇi ca |
jñānakarmavibhedena pañcakarmavibhāgaśaḥ || 12 ||
[Analyze grammar]

tvagādidhātavassapta pañca prāṇādivāyavaḥ |
manobuddhirahaṃ khyātirguṇāḥ prakṛtipūruṣau || 13 ||
[Analyze grammar]

rāgo vidyākale caiva niyatiḥ kāla eva ca |
māyā ca śuddhividyā ca maheśvarasadāśivau || 14 ||
[Analyze grammar]

śaktiśca śivatattvaṃ ca tattvāni kramaśo viduḥ |
mantraistu virajairhutvā hotāsau virajā bhavet || 15 ||
[Analyze grammar]

śivānugrahamāsādya jñānavānsa hi jāyate |
atha gomayamādāya piṇḍīkṛtyābhimaṃtrya ca || 16 ||
[Analyze grammar]

vinyasyāgnau ca samprokṣya dine tasminhaviṣyabhuk |
prabhāte tu caturdaśyāṃ kṛtvā sarvaṃ puroditam || 17 ||
[Analyze grammar]

dine tasminnirāhāraḥ kālaṃ śeṣaṃ samāpayet |
prātaḥ parvaṇi cāpyevaṃ kṛtvā homā vasānataḥ || 18 ||
[Analyze grammar]

upasaṃhṛtya rudrāgniṃ gṛhṇīyādbhasma yatnataḥ |
tataśca jaṭilo muṇḍī śikhaikajaṭa eva vā || 19 ||
[Analyze grammar]

bhūtvā snātvā tato vītalajjaścetsyāddigambaraḥ |
api kāṣāyavasanaścarmacīrāmbaro 'tha vā || 20 ||
[Analyze grammar]

ekāmbaro valkalī vā bhaveddaṇḍī ca mekhalī |
prakṣālya caraṇau paścāddvirācamyātmanastanum || 21 ||
[Analyze grammar]

saṃkulīkṛtya tadbhasma virajānalasaṃbhavam |
agnirityādibhirmaṃtraiḥ ṣaḍbhirātharvaṇaiḥ kramāt || 22 ||
[Analyze grammar]

vibhṛjyāṃgāni mūrdhādicaraṇāṃtāni taisspṛśet |
tatastena krameṇaiva samuddhṛtya ca bhasmanā || 23 ||
[Analyze grammar]

sarvāṃgoddhūlanaṃ kuryātpraṇavena śivena vā |
tatastripuṇḍraṃ racayettriyāyuṣasamāhvayam || 24 ||
[Analyze grammar]

śivabhāvaṃ samāgamya śivayogamathācaret |
kuryātstrisandhyamapyevametatpāśupataṃ vratam || 25 ||
[Analyze grammar]

bhuktimuktipradaṃ caitatpaśutvaṃ vinivartayet |
tatpaśutvaṃ parityajya kṛtvā pāśupataṃ vratam || 26 ||
[Analyze grammar]

pūjanīyo mahādevo liṃgamūrtissanātanaḥ |
padmamaṣṭadalaṃ haimaṃ navaratnairalaṃkṛtam || 27 ||
[Analyze grammar]

karṇikākeśaropetamāsanaṃ parikalpayet |
vibhave tadabhāve tu raktaṃ sitamathāpi vā || 28 ||
[Analyze grammar]

padmaṃ tasyāpyabhāve tu kevalaṃ bhāvanāmayam |
tatpadmakarṇikāmadhye kṛtvā liṃgaṃ kanīyasam || 29 ||
[Analyze grammar]

sphīṭikaṃ pīṭhikopetaṃ pūjayedvidhivatkramāt |
pratiṣṭhāpya vidhānena talliṃgaṃ kṛtaśodhanam || 30 ||
[Analyze grammar]

parikalpyāsanaṃ mūrtiṃ pañcavaktraprakārataḥ |
pañcagavyādibhiḥ pūrṇairyathāvibhavasaṃbhṛtaiḥ || 31 ||
[Analyze grammar]

snāpayetkalaśaiḥ pūrṇairaṣṭāpadasamudbhavaiḥ |
gaṃdhadravyaissakarpūraiścandanādyaissakuṃkumaiḥ || 32 ||
[Analyze grammar]

savedikaṃ samālipya liṃgaṃ bhūṣaṇabhūṣitam |
bilvapatraiśca padmaiśca raktaiḥ śvetaistathotpalaiḥ || 33 ||
[Analyze grammar]

nīlotpalaistathānyaiśca puṣpaistaistaissugaṃdhibhiḥ |
puṇyaiḥ praśastaiḥ patraiśca citrairdūrvākṣatādibhiḥ || 34 ||
[Analyze grammar]

samabhyarcya yathālābhaṃ mahāpūjāvidhānataḥ |
dhūpaṃ dīpaṃ tathā cāpi naivedyaṃ ca samādiśet || 35 ||
[Analyze grammar]

nivedayitvā vibhave kalyāṇaṃ ca samācaret |
iṣṭāni ca viśiṣṭāni nyāyenopārjitāni ca || 36 ||
[Analyze grammar]

sarvadravyāṇi deyāni vrate tasminviśeṣataḥ |
śrīpatrotpalapadmānāṃ saṃkhyā sāhasrikī matā || 37 ||
[Analyze grammar]

pratyekamaparā saṃkhyā śatamaṣṭottaraṃ dvijāḥ |
tatrāpi ca viśeṣeṇa na tyajedbilvapatrakam || 38 ||
[Analyze grammar]

haimamekaṃ paraṃ prāhuḥ padmaṃ padmasahasrakāt |
nīlotpalādiṣvapyetatsamānaṃ bilbapatrakaiḥ || 39 ||
[Analyze grammar]

puṣpāntare na niyamo yathālābhaṃ nivedayet |
aṣṭāṅgamarghyamutkṛṣṭaṃ dhūpālepau viśeṣataḥ || 40 ||
[Analyze grammar]

candanaṃ vāmadevākhye haritālaṃ ca pauruṣe |
īśāne bhasitaṃ kecidālepanamitīdṛśām || 41 ||
[Analyze grammar]

na dhūpamiti manyante dhūpāntaravidhānataḥ |
sitāgurumaghorākhye mukhe kṛṣṇāguruṃ punaḥ || 42 ||
[Analyze grammar]

pauruṣe guggulaṃ savye saumye saugaṃdhikaṃ mukhe |
īśāne 'pi hyuśīrādi deyāddhūpaṃ viśeṣataḥ || 43 ||
[Analyze grammar]

śarkarāmadhukarpūrakapilāghṛtasaṃyutam |
caṃdanāgurukāṣṭhādyaṃ sāmānyaṃ saṃpracakṣate || 44 ||
[Analyze grammar]

karpūravartirājyāḍhyā deyā dīpāvalistataḥ |
arghyamācamanaṃ deyaṃ prativaktramataḥ param || 45 ||
[Analyze grammar]

prathamāvaraṇe pūjyo kramāddherambaṣaṇmukhau |
brahmāṃgāni tataścaiva prathamāvaraṇercite || 46 ||
[Analyze grammar]

dvitīyāvaraṇe pūjyā vighneśāścakravartinaḥ |
tṛtīyāvaraṇe pūjyā bhavādyā aṣṭamūrtayaḥ || 47 ||
[Analyze grammar]

mahādevādayastatra tathaikādaśamūrtayaḥ |
caturthāvaraṇe pūjyāḥ sarva eva gaṇeśvarāḥ || 48 ||
[Analyze grammar]

bahireva tu padmasya pañcamāvaraṇe kramāt |
daśadikpatayaḥ pūjyāḥ sāstrāḥ sānucarāstathā || 49 ||
[Analyze grammar]

brahmaṇo mānasāḥ putrāḥ sarve 'pi jyotiṣāṃ gaṇāḥ |
sarvā devyaśca devāśca sarve sarve ca khecarāḥ || 50 ||
[Analyze grammar]

pātālavāsinaścānye sarve munigaṇā api |
yogino hi sakhāssarve pataṃgā mātarastathā || 51 ||
[Analyze grammar]

kṣetrapālāśca sagaṇāḥ sarvaṃ caitaccarācaram |
pūjanīyaṃ śivaprītyā mattvā śaṃbhuvibhūtimat || 52 ||
[Analyze grammar]

athāvaraṇapūjāṃte saṃpūjya parameśvaram |
sājyaṃ savyaṃ janaṃ hṛdyaṃ havirbhaktyā nivedayet || 53 ||
[Analyze grammar]

mukhavāsādikaṃ dattvā tāmbūlaṃ sopadaṃśakam |
alaṃkṛtya ca bhūyo 'pi nānāpuṣpavibhūṣaṇaiḥ || 54 ||
[Analyze grammar]

nīrājanāṃte vistīrya pūjāśeṣaṃ samāpayet |
caṣakaṃ sopakāraṃ ca śayanaṃ ca samarpayet || 55 ||
[Analyze grammar]

candrasaṃkāśahāraṃ ca śayanīyaṃ samarpayet |
ādyaṃ nṛpocitaṃ hṛdyaṃ tatsarvamanurūpataḥ || 56 ||
[Analyze grammar]

kṛtvā ca kārayitvā ca hitvā ca pratipūjanam |
stotraṃ vyapohanaṃ japtvā vidyāṃ pañcākṣarīṃ japet || 57 ||
[Analyze grammar]

pradakṣiṇāṃ praṇāmaṃ ca kṛtvātmānaṃ samarpayet |
tataḥ purastāddevasya guruviprau ca pūjayet || 58 ||
[Analyze grammar]

dattvārghyamaṣṭau puṣpāṇi devamudvāsya liṃgataḥ |
agneścāgniṃ susaṃyamya hyudvāsya ca tamapyuta || 59 ||
[Analyze grammar]

pratyahaṃ ca janastvevaṃ kuryātsevāṃ puroditām |
tatastatsāmbujaṃ liṃgaṃ sarvopakaraṇānvitam || 60 ||
[Analyze grammar]

samarpayetsvagurave sthāpayedvā śivālaye |
saṃpūjya ca gurūnviprānvratinaśca viśeṣataḥ || 61 ||
[Analyze grammar]

bhaktāndvijāṃśca śaktaśceddīnānāthāṃśca toṣayet |
svayaṃ cānaśane śaktaḥ phalamūlāśane 'tha vā || 62 ||
[Analyze grammar]

payovrato vā bhikṣāśī bhavedekāśanastathā |
naktaṃ yuktāśano nityaṃ bhūśayyānirataḥ śuciḥ || 63 ||
[Analyze grammar]

bhasmaśāyī tṛṇeśāyī cīrājinadhṛto 'thavā |
brahmacaryavrato nityaṃ vratametatsamācaret || 64 ||
[Analyze grammar]

arkavāre tathārdrāyāṃ pañcadaśyāṃ ca pakṣayoḥ |
aṣṭamyāṃ ca caturdaśyāṃ śaktastūpavasedapi || 65 ||
[Analyze grammar]

pākhaṇḍipatitodakyāssūtakāntyajapūrvakān |
varjayetsarvayatnena manasā karmaṇā girā || 66 ||
[Analyze grammar]

kṣamadānadayāsatyāhiṃsāśīlaḥ sadā bhavet |
saṃtuṣṭaśca praśāntaśca japadhyānaratastathā || 67 ||
[Analyze grammar]

kuryāttriṣavaṇasnānaṃ bhasmasnānamathāpi vā |
pūjāṃ vaiśeṣikīṃ caiva manasā vacasā girā || 68 ||
[Analyze grammar]

bahunātra kimuktena nācaredaśivaṃ vratī |
pramādāttu tathācāre nirūpya gurulāghave || 69 ||
[Analyze grammar]

ucitāṃ niṣkṛtiṃ kuryātpūjāhomajapādibhiḥ |
āsamāptervratasyaivamācarenna pramādataḥ || 70 ||
[Analyze grammar]

godānaṃ ca vṛṣotsargaṃ kuryātpūjāṃ ca saṃpadā |
bhaktaśca śivaprītyarthaṃ sarvakāmavivarjitaḥ || 71 ||
[Analyze grammar]

sāmānyametatkathitaṃ vratasyāsya samāsataḥ |
pratimāsaṃ viśeṣaṃ ca pravadāmi yathāśrutam || 72 ||
[Analyze grammar]

vaiśākhe vajraliṃgaṃ tu jyeṣṭhe mārakataṃ śubham |
āṣāḍhe mauktikaṃ vidyācchrāvaṇe nīlanirmitam || 73 ||
[Analyze grammar]

māse bhādrapade caiva padmarāgamayaṃ param |
āśvine māsi vidyādvai liṃgaṃ gomedakaṃ varam || 74 ||
[Analyze grammar]

kārtikyāṃ vaidrumaṃ liṃgaṃ vaidūryaṃ mārgaśīrṣake |
puṣparāgamayaṃ pauṣe māghe dyumaṇijantathā || 75 ||
[Analyze grammar]

phālguṇe candrakāntotthaṃ caitre tadvyatyayo 'thavā |
sarvamāseṣu ratnānāmalābhe haimameva vā || 76 ||
[Analyze grammar]

haimābhāve rājataṃ vā tāmrajaṃ śailajantathā |
mṛnmayaṃ vā yathālābhaṃ jātuṣaṃ cānyadeva vā || 77 ||
[Analyze grammar]

sarvagaṃdhamayaṃ vātha liṃgaṃ kuryādyathāruci |
vratāvasānasamaye samācaritanityakaḥ || 78 ||
[Analyze grammar]

kṛtvā vaiśeṣikīṃ pūjāṃ hutvā caiva yathā purā |
saṃpūjya ca tathācāryaṃ vratinaśca viśeṣataḥ || 79 ||
[Analyze grammar]

deśikenāpyanujñātaḥ prāṅmukho vāpyudaṅmukhaḥ |
darbhāsano darbhapāṇiḥ prāṇāpānau niyamya ca || 80 ||
[Analyze grammar]

japitvā śaktito mūlaṃ dhyātvā sāmbaṃ triyambakam |
anujñāpya yathāpūrvaṃ namaskṛtya kṛtāñjaliḥ || 81 ||
[Analyze grammar]

samutsṛjāmi bhagavanvratametattvadājñayā |
ityuktvā liṃgamūlasthāndarbhānuttaratastyajet || 82 ||
[Analyze grammar]

tato daṇḍajaṭācīramekhalā api cotsṛjet |
punarācamya vidhivatpañcākṣaramudīrayet || 83 ||
[Analyze grammar]

yaḥ kṛtvātyaṃtikīṃ dīkṣāmādehāntamanākulaḥ |
vratametatprakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ || 84 ||
[Analyze grammar]

so 'tyāśramī ca vijñeyo mahāpāśupatastathā |
sa eva tapatāṃ śreṣṭha sa eva ca mahāvratī || 85 ||
[Analyze grammar]

na tena sadṛśaḥ kaścitkṛtakṛtyo mumukṣuṣu |
yo yatirnaiṣṭhiko jātastamāhurnaiṣṭhikottamam || 86 ||
[Analyze grammar]

yo 'nvahaṃ dvādaśāhaṃ vā vratametatsamācaret |
so 'pi naiṣṭhikatulyaḥ syāttīvravratasamanvayāt || 87 ||
[Analyze grammar]

ghṛtākto yaścaredetadvrataṃ vrataparāyaṇaḥ |
dvitraikadivasaṃ vāpi sa ca kaścana naiṣṭhikaḥ || 88 ||
[Analyze grammar]

kṛtyamityeva niṣkāmo yaścaredvratamuttamam |
śivārpitātmā satataṃ na tena sadṛśaḥ kvacit || 89 ||
[Analyze grammar]

bhasmacchanno dvijo vidvānmahāpātakasaṃbhavaiḥ |
pāpaissudāruṇaissadyo mucyate nātra saṃśayaḥ || 90 ||
[Analyze grammar]

rudrāgniryatparaṃ vīryantadbhasma parikīrtitam |
tasmātsarveṣu kāleṣu vīryavānbhasmasaṃyutaḥ || 91 ||
[Analyze grammar]

bhasmaniṣṭhasya naśyanti deṣā bhasmāgnisaṃgamāt |
bhasmasnānaviśuddhātmā bhasmaniṣṭha iti smṛtaḥ || 92 ||
[Analyze grammar]

bhasmanā digdhasarvāṃgo bhasmadīptatripuṃḍrakaḥ |
bhasmasnāyī ca puruṣo bhasmaniṣṭha iti smṛtaḥ || 93 ||
[Analyze grammar]

bhūtapretapiśāsāśca rogāścātīva dussahāḥ |
bhasmaniṣṭhasya sānnidhyādvidravaṃti na saṃśayaḥ || 94 ||
[Analyze grammar]

bhāsanādbhāsitaṃ proktaṃ bhasma kalmaṣabhakṣaṇāt |
bhūtibhūtikarī caiva rakṣā rakṣākarī param || 95 ||
[Analyze grammar]

kimanyadiha vaktavyaṃ bhasmamāhātmyakāraṇam |
vratī ca bhasmanā snātassvayaṃ devo maheśvaraḥ || 96 ||
[Analyze grammar]

paramāstraṃ ca śaivānāṃ bhasmaitatpārameśvaram |
dhaumyāgrajasya tapasi vyāpado yannivāritāḥ || 97 ||
[Analyze grammar]

tasmātsarvaprayatnena kṛtvā pāśupatavratam |
dhanavadbhasma saṃgṛhya bhasmasnānarato bhavet || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: