Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kiṃ tacchreṣṭamanuṣṭhānaṃ mokṣo yenaparokṣitaḥ |
tattasya sādhanaṃ cādya vaktumarhasi māruta || 1 ||
[Analyze grammar]

vāyuruvāca |
śaivo hi paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ |
yatrāparokṣo lakṣyeta sākṣānmokṣapradaḥ śivaḥ || 2 ||
[Analyze grammar]

sa tu pañcavidho jñeyaḥ pañcabhiḥ parvabhiḥ kramāt |
kriyātapojapadhyānajñānātmabhiranuttaraiḥ || 3 ||
[Analyze grammar]

taireva sottaraissiddho dharmastu paramo mataḥ |
parokṣamaparokṣaṃ ca jñānaṃ yatra ca mokṣadam || 4 ||
[Analyze grammar]

paramo 'paramaścobhau dharmau hi śruticoditau |
dharmaśabdābhidheyerthe pramāṇaṃ śrutireva naḥ || 5 ||
[Analyze grammar]

paramo yogaparyanto dharmaḥ śrutiśirogataḥ |
dharmastvaparamastadvadadhaḥ śrutimukhotthitaḥ || 6 ||
[Analyze grammar]

apaśvātmādhikāratvādyo dharamaḥ paramo mataḥ |
sādhāraṇastato 'nyastu sarveṣāmadhikārataḥ || 7 ||
[Analyze grammar]

sa cāyaṃ paramo dharmaḥ paradharmasya sādhanam |
dharmaśāstrādibhissamyaksāṃga evopabṛṃhitaḥ || 8 ||
[Analyze grammar]

śaivo yaḥ paramo dharmaḥ śreṣṭhānuṣṭhānaśabditaḥ |
itihāsapurāṇābhyāṃ kathaṃcidupabṛṃhitaḥ || 9 ||
[Analyze grammar]

śaivāgamaistu saṃpannaḥ sahāṃgopāṃvistaraḥ |
tatsaṃskārādhikāraiśca samyagevopabṛṃhitaḥ || 10 ||
[Analyze grammar]

śaivāgamo hi dvividhaḥ śrauto 'śrautaśca saṃskṛtaḥ |
śrutisāramayaḥ śrautassvataṃtra itaro mataḥ || 11 ||
[Analyze grammar]

svataṃtro daśadhā pūrvaṃ tathāṣṭādaśadhā punaḥ |
kāmikādisamākhyābhissiddhaḥ siddhāntasaṃjñitaḥ || 12 ||
[Analyze grammar]

śrutisāramayo yastu śatakoṭipravistaraḥ |
paraṃ pāśupataṃ yatra vrataṃ jñānaṃ ca kathyate || 13 ||
[Analyze grammar]

yugāvarteṣu śiṣyeta yogācāryasvarūpiṇā |
tatratatrāvatīrṇena śivenaiva pravartyate || 14 ||
[Analyze grammar]

saṃkṣipyāsya pravaktāraścatvāraḥ paramarṣaya |
rururdadhīco 'gastyaśca upamanyurmahāyaśāḥ || 15 ||
[Analyze grammar]

te ca pāśupatā jñeyāssaṃhitānāṃ pravartakāḥ |
tatsaṃtatīyā guravaḥ śataśo 'tha sahasraśaḥ || 16 ||
[Analyze grammar]

tatroktaḥ paramo dharmaścaryādyātmā caturvidhaḥ |
teṣu pāśupato yogaḥ śivaṃ pratyakṣayeddṛḍham || 17 ||
[Analyze grammar]

tasmācchreṣṭhamanuṣṭhānaṃ yogaḥ pāśupato mataḥ |
tatrāpyupāyako yukto brahmaṇā sa tu kathyate || 18 ||
[Analyze grammar]

nāmāṣṭakamayo yogaśśivena parikalpitaḥ |
tena yogena sahasā śaivī prajñā prajāyate || 19 ||
[Analyze grammar]

prajñayā paramaṃ jñānamacirāllabhate sthiram |
prasīdati śivastasya yasya jñānaṃ pratiṣṭhitam || 20 ||
[Analyze grammar]

prasādātparamo yogo yaḥ śivaṃ cāparokṣayet |
śivāparokṣātsaṃsārakāraṇena viyujyate || 21 ||
[Analyze grammar]

tataḥ syānmuktasaṃsāro muktaḥ śivasamo bhavet |
brahmaprokta ityupāyaḥ sa eva pṛthagucyate || 22 ||
[Analyze grammar]

śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ |
saṃsāravaidyaḥ sarvajñaḥ paramātmeti mukhyataḥ || 23 ||
[Analyze grammar]

nāmāṣṭakamidaṃ mukhyaṃ śivasya pratipādakam |
ādyantu pañcakaṃ jñeyaṃ śāntyatītādyanukramāt || 24 ||
[Analyze grammar]

saṃjñā sadāśivādīnāṃ pañcopādhiparigrahāt |
upādhivinivṛttau tu yathāsvaṃ vinivartate || 25 ||
[Analyze grammar]

padameva hi tannityamanityāḥ padinaḥ smṛtāḥ |
padānāṃ pratikṛttau tu mucyante padino yataḥ || 26 ||
[Analyze grammar]

parivṛttyantare bhūyastatpadaprāptirucyate |
ātmāntarābhidhānaṃ syādyadādyaṃ nāma pañcakam || 27 ||
[Analyze grammar]

anyattu tritayaṃ nāmnāmupādānādiyogataḥ |
trividhopādhivacanācchiva evānuvartate || 28 ||
[Analyze grammar]

anādimalasaṃśleṣaḥ prāgabhāvātsvabhāvataḥ |
atyaṃtaṃ pariśuddhātmetyato 'yaṃ śiva ucyate || 29 ||
[Analyze grammar]

athavāśeṣakalyāṇaguṇaikadhana īśvaraḥ |
śiva ityucyate sadbhiśśivatattvārthavādibhiḥ || 30 ||
[Analyze grammar]

trayoviṃśatitattvebhyaḥ prakṛtirhi parā matā |
prakṛtestu paraṃ prāhuḥ puruṣaṃ pañcaviṃśakam || 31 ||
[Analyze grammar]

yaṃ vedādau svaraṃ prāhurvācyavācakabhāvataḥ |
vedaikavedyayāthātmyādvedānte ca pratiṣṭhitaḥ || 32 ||
[Analyze grammar]

tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ |
tadadhīnapravṛttitvātprakṛteḥ puruṣasya ca || 33 ||
[Analyze grammar]

athavā triguṇaṃ tattvamupeyamidamavyayam |
māyāntu prakṛtiṃ vidyānmāyinaṃ tu maheśvaram || 34 ||
[Analyze grammar]

māyāvikṣobhako 'naṃto maheśvarasamanvayāt |
kālātmā paramātmādiḥ sthūlaḥ sūkṣmaḥ prakīrtitaḥ || 35 ||
[Analyze grammar]

rudduḥkhaṃ duḥkhaheturvā tadrāvayati naḥ prabhuḥ |
rudra ityucyate sadbhiḥ śivaḥ paramakāraṇam || 36 ||
[Analyze grammar]

tattvādibhūtaparyantaṃ śarīrādiṣvatandritaḥ |
vyāpyādhitiṣṭhati śivastato rudra itastataḥ || 37 ||
[Analyze grammar]

jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi |
pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ || 38 ||
[Analyze grammar]

nidānajño yathā vaidyo rogasya vinivartakaḥ |
upāyairbheṣajaistadvallayabhogādhikārataḥ || 39 ||
[Analyze grammar]

saṃsārasyeśvaro nityaṃ samūlasya nivartakaḥ |
saṃsāravaidya ityuktaḥ sarvatattvārthavedibhiḥ || 40 ||
[Analyze grammar]

daśārthajñānasiddhyarthamindriyeṣveṣu satsvapi |
trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ || 41 ||
[Analyze grammar]

aṇavo naiva jānanti māyayaiva malāvṛtāḥ |
asatsvapi ca sarveṣu sarvārthajñānahetuṣu || 42 ||
[Analyze grammar]

yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ |
ayatnenaiva jānāti tasmātsarvajña ucyate || 43 ||
[Analyze grammar]

sarvātmā paramairebhirguṇairnityasamanvayāt |
svasmātparātmavirahātparamātmā śivaḥ svayam || 44 ||
[Analyze grammar]

nāmāṣṭakamidaṃ caiva labdhvācāryaprasādataḥ |
nivṛttyādikalāgranthiṃ śivādyaiḥ pañcanāmabhiḥ || 45 ||
[Analyze grammar]

yathāsvaṃ kramaśaśchitvā śodhayitvā yathāguṇam |
guṇitaireva soddhātairaniruddhairathāpi vā || 46 ||
[Analyze grammar]

hṛtkaṇṭhatālubhrūmadhyabrahmarandhrasamanvitām |
chittvā paryaṣṭakākāraṃ svātmānaṃ ca suṣumṇayā || 47 ||
[Analyze grammar]

dvādaśāṃtaḥsthitasyendornītvopari śivaujasi |
saṃhṛtyaṃ vadanaṃ paścādyathāsaṃskaraṇaṃ layāt || 48 ||
[Analyze grammar]

śāktenāmṛtavarṣeṇa saṃsiktāyāṃ tanau punaḥ |
avatārya svamātmānamamṛtātmākṛtiṃ hṛdi || 49 ||
[Analyze grammar]

dvādaśāṃtaḥsthitasyendoḥ parastācchvetapaṃkaje |
samāsīnaṃ mahādevaṃ śaṃkarambhaktavatsalam || 50 ||
[Analyze grammar]

ardhanārīśvaraṃ devaṃ nirmalaṃ madhurākṛtim |
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim || 51 ||
[Analyze grammar]

dhyātvā hi mānase devaṃ svasthacitto 'tha mānavaḥ |
śivanāmāṣṭakenaiva bhāvapuṣpaissamarcayet || 52 ||
[Analyze grammar]

abhyarcanānte tu punaḥ prāṇānāyamya mānavaḥ |
samyakcittaṃ samādhāya śārvaṃ nāmāṣṭakaṃ japet || 53 ||
[Analyze grammar]

nābhau cāṣṭāhutīrhutvā pūrṇāhutyā namastataḥ |
aṣṭapuṣpapradānena kṛtvābhyarcanamaṃtimam || 54 ||
[Analyze grammar]

nivedayetsvamātmānaṃ culukodakavartmanā |
evaṃ kṛtvā cirādeva jñānaṃ pāśupataṃ śubham || 55 ||
[Analyze grammar]

labhate tatpratiṣṭhāṃ ca vṛttaṃ cānuttamaṃ tathā |
yogaṃ ca paramaṃ labdhvā mucyate nātra saṃśayaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: