Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
sargaṃ ciṃtayatastasya tadā vai buddhipūrvakam |
pradhyānakāle mohastu prādurbhūtastamomayaḥ |
tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ |
avidyā pañcamī caiṣā prādurbhūtā mahātmanaḥ || 1 ||
[Analyze grammar]

pañcadhā 'vasthitaḥ sargo dhyāyatastvabhimāninaḥ |
sarvatastamasātīva bījakumbhavadāvṛtaḥ |
bahirantaścāprakāśaḥ stabdho niḥsaṃjña eva ca |
tasmātteṣāṃ vṛtā buddhirmukhāni karaṇāni ca || 3 ||
[Analyze grammar]

tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ |
taṃ dṛṣṭvā'sādhakaṃ brahmā prathamaṃ sargamīdṛśam |
aprasannamanā bhūtvā dvitīyaṃ so 'bhyamanyata |
tasyābhidhāyataḥ sargaṃ tiryaksroto 'bhyavartata || 5 ||
[Analyze grammar]

antaḥprakāśāstiryaṃca āvṛtāśca bahiḥ punaḥ |
paśvātmānastato jātā utpathagrāhiṇaśca te |
tamapyasādhakaṃ jñātvā sargamanyamamanyata |
tadordhvasrotaso vṛtto devasargastu sāttvikaḥ || 7 ||
[Analyze grammar]

te sukhaprītibahulā bahirantaśca nāvṛtāḥ |
prakāśā bahirantaścasvabhāvādeva saṃjñitāḥ |
tato 'bhidhyāyatovyaktādarvāksrotastu sādhakaḥ |
manuṣyanāmā sañjātaḥ sargo duḥkhasamutkaṭaḥ || 9 ||
[Analyze grammar]

prakāśābahirantaste tamodriktā rajo 'dhikāḥ |
pañcamonugrahaḥ sargaścaturdhā saṃvyavasthitaḥ |
viparyayeṇa śaktyā ca tuṣṭyāsiddhyā tathaiva ca |
te 'parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ || 11 ||
[Analyze grammar]

khādanāścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ |
prathamo mahataḥ sargo brahmaṇaḥ parameṣṭhinaḥ |
tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate |
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ || 13 ||
[Analyze grammar]

ityeṣa prakṛteḥ sargaḥ sambhṛto 'buddhipūrvakaḥ |
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ |
tiryaksrotastu yaḥ proktastiryagyoniḥ sa pañcamaḥ |
tadūrdhvasrotasaḥ ṣaṣṭho devasargastu sa smṛtaḥ || 15 ||
[Analyze grammar]

tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ |
aṣṭamo 'nugrahaḥ sargaḥ kaumāro navamaḥ smṛtaḥ |
prākṛtāśca trayaḥ pūrve sargāste 'buddhipūrvakāḥ |
buddhipūrvaṃ pravartante mukhyādyāḥ pañca vaikṛtāḥ || 17 ||
[Analyze grammar]

agre sasarja vai brahmā mānasānātmanaḥ samān |
sanandaṃ sanakañcaiva vidvāṃsañca sanātanam |
ṛbhuṃ sanatkumārañca pūrvameva prajāpatiḥ |
sarve te yogino jñeyā vītarāgā vimatsarāḥ || 19 ||
[Analyze grammar]

īśvarāsaktamanaso na cakruḥ sṛṣṭaye matim |
teṣu sṛṣṭyanapekṣeṣu gateṣu sanakādiṣu |
sraṣṭukāmaḥ punarbrahmā tatāpa paramaṃ tapaḥ |
tasyaivaṃ tapyamānasya na kiṃcitsamavartata || 21 ||
[Analyze grammar]

tato dīrgheṇa kālena duḥkhātkrodho vyajāyata |
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ |
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstadābhavan |
sarvāṃstānaśrujāndṛṣṭvā brahmātmānamaniṃdata || 23 ||
[Analyze grammar]

tasya tīvrā 'bhavanmūrchā krodhāmarṣasamudbhavā |
mūrchitastu jahau prāṇānkrodhāviṣṭaḥ prajāpatiḥ |
tataḥ prāṇeśvaro rudro bhagavānnīlalohitaḥ |
prasādamatulaṃ kartuṃ prādurāsītprabhormukhāt || 25 ||
[Analyze grammar]

daśadhā caikadhā cakre svātmānaṃ prabhurīśvaraḥ |
te tenoktā mahātmāno daśadhā caikadhā kṛtāḥ |
yūyaṃ sṛṣṭā mayā vatsā lokānugrahakāraṇāt |
tasmātsarvasya lokasya sthāpanāya hitāya ca || 27 ||
[Analyze grammar]

prajāsantānahetośca prayatadhvamatandritāḥ |
evamuktāśca rurudurdudruvuśca samantataḥ |
rodanāddrāvaṇāccaiva te rudrā nāmataḥ smṛtāḥ |
ye rudrāste khalu prāṇā ye prāṇāste mahātmakāḥ || 29 ||
[Analyze grammar]

tato mṛtasya devasya brahmaṇaḥ parameṣṭhinaḥ |
ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ |
prahṛṣṭavadano rudraḥ prāṇapratyāgamādvibhoḥ |
abhyabhāṣata viśveśo brahmāṇaṃ paramaṃ vacaḥ || 31 ||
[Analyze grammar]

mābhairmābhairmahābhāga viriṃca jagatāṃ guro |
mayā te prāṇitāḥ prāṇāḥ sukhamuttiṣṭha suvrata |
svapnānubhūtamiva tacchrutvā vākyaṃ manoharam |
haraṃ nirīkṣya śanakairnetraiḥ phullāmbujaprabhaiḥ || 33 ||
[Analyze grammar]

tathā pratyāgataprāṇaḥ snigdhagambhīrayā girā |
uvāca vacanaṃ brahmā tamuddiśya kṛtāñjaliḥ |
tvaṃ hi darśanamātreṇa cānandayasi me manaḥ |
ko bhavān viśvamūrtyā vā sthita ekādaśātmakaḥ || 35 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ |
spṛśan kārābhyāṃ brahmāṇaṃ susukhābhyāṃ sureśvaraḥ |
māṃ viddhi paramātmānaṃ tava putratvamāgatam |
ete caikādaśa rudrāstvāṃ surakṣitumāgatāḥ || 37 ||
[Analyze grammar]

tasmāttīvrāmimāmmūrchāṃ vidhūya madanugrahāt |
prabuddhasva yathāpūrvaṃ prajā vai sraṣṭumarhasi |
evaṃ bhagavatā prokto brahmā prītamanā hyabhūt |
nānāṣṭakena viśvātmā tuṣṭāva parameśvaram || 39 ||
[Analyze grammar]

brahmovāca |
namaste bhagavan rudra bhāskarāmitatejase |
namo bhavāya devāya rasāyāmbumayātmane |
śarvāya kṣitirūpāya nandīsurabhaye namaḥ || 41 ||
[Analyze grammar]

īśāya vasave tubhyaṃ namassparśamayātmane |
paśūnāṃ pataye caiva pāvakāyātitejase |
bhīmāya vyomarūpāya śabdamātrāya te namaḥ |
ugrāyograsvarūpāya yajamānātmane namaḥ |
mahādevāya somāya namostvamṛtamūrtaye || 42 ||
[Analyze grammar]

evaṃ stutvā mahādevaṃ brahmā lokapitāmahaḥ |
prārthayāmāsa viśveśaṃ girā praṇatipūrvayā |
bhagavan bhūtabhavyeśa mama putra maheśvara |
sṛṣṭihetostvamutpanno mamāṃge 'naṃganāśanaḥ || 44 ||
[Analyze grammar]

tasmānmahati kāryesmin vyāpṛtasya jagatprabho |
sahāyaṃ kuru sarvatra sraṣṭumarhasi sa prajāḥ |
tenaiṣāṃ pāvito devo rudrastripuramardanaḥ |
bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṃkaraḥ || 46 ||
[Analyze grammar]

tatassa bhagavān brahmā hṛṣṭaṃ tamabhinaṃdya ca |
sraṣṭuṃ tenābhyanujñātastathānyāścāsṛjatprajāḥ |
marīcibhṛgvaṃgirasaḥ pulastyaṃ pulahaṃ kratum |
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjanmanasaiva ca || 48 ||
[Analyze grammar]

purastādasṛjadbrahmā dharmaṃ saṃkalpameva ca |
ityete brahmaṇaḥ putrā dvādaśādau prakīrtitāḥ |
saha rudreṇa saṃbhūtāḥ purāṇā gṛhamedhinaḥ || 49 ||
[Analyze grammar]

teṣāṃ dvādaśa vaṃśāḥ syurdivyā devagaṇānvitāḥ |
prajāvantaḥ kriyāvanto maharṣibhiralaṃkṛtāḥ |
atha devāsurapitḥnmanuṣyāṃśca catuṣṭayam |
saha rudreṇa sisṛkṣuraṃbhasyetāni vai vidhiḥ || 51 ||
[Analyze grammar]

sa sṛṣṭyarthaṃ samādhāya brahmātmānamayūyujat |
mukhādajanayaddevān pitḥṃścaivopapakṣataḥ |
jaghanādasurān sarvān prajanādapi mānuṣān |
avaskare kṣudhāviṣṭā rākṣasāstasya jajñire || 53 ||
[Analyze grammar]

putrāstamorajaḥprāyā balinaste niśācarāḥ |
sarpā yakṣāstathā bhūtā gaṃdharvāḥ saṃprajajñire |
vayāṃsi pakṣataḥ sṛṣṭāḥ pakṣiṇo vakṣaso 'sṛjat |
mukhatojāṃstathā pārśvāduragāṃśca vinirmame || 55 ||
[Analyze grammar]

padbhyāṃ cāśvānsamātaṃgān śarabhān gavayānmṛgān |
uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ || 1 ||
[Analyze grammar]

auṣadhyaḥ phalamūlāni romabhyastasya jajñire |
gāyatrīṃ ca ṛcaṃ caiva trivṛtsāma rathaṃtaram || 57 ||
[Analyze grammar]

agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt |
yajūṃṣi traiṣṭubhaṃ chaṃdaḥstomaṃ pañcadaśaṃ tathā |
bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt |
sāmāni jagatīchaṃdaḥ stomaṃ saptadaśaṃ tathā || 59 ||
[Analyze grammar]

vairūpyamatirātraṃ ca paścimādasṛjanmukhāt |
ekaviṃśamatharvāṇamāptoryāmāṇameva ca |
anuṣṭubhaṃ sa vairājamuttarādasṛjanmukhāt |
uccāvacāni bhūtāni gātrebhyastasya jajñire || 61 ||
[Analyze grammar]

yakṣāḥ piśācā gaṃdharvāstathaivāpsarasāṃ gaṇāḥ |
narakinnararakṣāṃsi vayaḥpaśumṛgoragāḥ |
avyayaṃ caiva yadidaṃ sthāṇusthāvarajaṃgamam |
teṣāṃ vai yāni karmāṇi prāksṛṣṭāni prapedire || 63 ||
[Analyze grammar]

tānyeva te prapadyaṃte sṛjyamānāḥ punaḥ punaḥ |
hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte |
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate |
mahābhūteṣu nānātvamiṃdriyārtheṣu muktiṣu || 65 ||
[Analyze grammar]

viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhatsvayam |
nāma rūpaṃ ca bhūtānāṃ prākṛtānāṃ prapañcanam |
vedaśabdebhya evādau nirmame 'sau pitāmahaḥ |
ārṣāṇi caiva nāmāni yāśca vedeṣu vṛttayaḥ || 67 ||
[Analyze grammar]

śarvaryaṃte prasūtānāṃ tānyevaibhyo dadāvajaḥ |
yathartāvṛtuliṃgāni nānārūpāṇi paryaye |
dṛśyaṃte tāni tānyeva tathā bhāvā yugādiṣu |
ityeṣa karaṇodbhūto lokasargassvayaṃbhuvaḥ || 69 ||
[Analyze grammar]

mahadādyoviśeṣāṃto vikāraḥ prakṛteḥ svayam |
caṃdrasūryaprabhājuṣṭo grahanakṣatramaṃḍitaḥ |
nadībhiśca samudraiśca parvataiśca sa maṃḍitaḥ |
paraiśca vividhairamyaissphītairjanapadaistathā || 71 ||
[Analyze grammar]

tasmin brahmavane 'vyakto brahmā carati sarvavit |
avyaktabījaprabhava īśvarānugrahe sthitaḥ |
buddhiskaṃdhamahāśākha indriyāṃtarakoṭaraḥ |
mahābhūtapramāṇaśca viśeṣāmalapallavaḥ || 73 ||
[Analyze grammar]

dharmādharmasupuṣpāḍhyaḥ sukhaduḥkhaphalodayaḥ |
ājīvyaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ |
dyāṃ mūrdhānaṃ tasya viprā vadaṃti khaṃ vai nābhiṃ caṃdrasūryau ca netre |
diśaḥ śrotre caraṇau ca kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā || 75 ||
[Analyze grammar]

vaktrāttasya brahmaṇāssaṃprasūtāstadvakṣasaḥ kṣatriyāḥ pūrvabhāgāt |
vaiśyā urubhyāṃ tasya padbhyāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: