Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
manvaṃtarāṇi sarvāṇi kalpabhedāṃśca sarvaśaḥ |
teṣvevāṃtarasargaṃ ca pratisargaṃ ca no vada || 1 ||
[Analyze grammar]

vāyuruvāca |
kālasaṃkhyāvivṛttasya parārdho brahmaṇassmṛtaḥ |
tāvāṃścaivāsya kālonyastasyāṃte pratisṛjyate || 2 ||
[Analyze grammar]

divase divase tasya brahmaṇaḥ pūrvajanmanaḥ |
caturdaśamahābhāgā manūnāṃ parivṛttayaḥ || 3 ||
[Analyze grammar]

anāditvādanaṃtatvādajñeyatvācca kṛtsnaśaḥ |
manvaṃtarāṇi kalpāśca na śakyā vacanātpṛthak || 4 ||
[Analyze grammar]

ukteṣvapi ca sarveṣu śṛṇvatāṃ vo vaco mama |
kimihāsti phalaṃ tasmānna pṛthakvaktumutsahe || 5 ||
[Analyze grammar]

ya eva khalu kalpeṣu kalpaḥ saṃprati vartate |
tatra saṃkṣipya vartaṃte sṛṣṭayaḥ pratisṛṣṭayaḥ || 6 ||
[Analyze grammar]

yastvayaṃ vartate kalpo vārāho nāma nāmataḥ |
asminnapi dvijaśreṣṭhā manavastu caturdaśa || 7 ||
[Analyze grammar]

svāyaṃbhuvādayassapta sapta sāvarṇikādayaḥ |
teṣu vaivasvato nāma saptamo vartate manuḥ || 8 ||
[Analyze grammar]

manvaṃtareṣu sarveṣu sargasaṃhāravṛttayaḥ |
prāyaḥ samābhavaṃtīti tarkaḥ kāryo vijānatā || 9 ||
[Analyze grammar]

pūrvakalpe parāvṛtte pravṛtte kālamārute |
samunmūlitamūleṣu vṛkṣeṣu ca vaneṣu ca || 10 ||
[Analyze grammar]

jagaṃti tṛṇavaktrīṇi deve dahati pāvake |
vṛṣṭyā bhuvi niṣiktāyāṃ viveleṣvarṇaveṣu ca || 11 ||
[Analyze grammar]

dikṣu sarvāsu magnāsu vāripūre mahīyasi |
tadadbhiścaṭulākṣepaistaraṃgabhujamaṇḍalaiḥ || 12 ||
[Analyze grammar]

prārabdhacaṇḍanṛtyeṣu tataḥ pralayavāriṣu |
brahmā nārāyaṇo bhūtvā suṣvāpa salile sukham || 13 ||
[Analyze grammar]

imaṃ codāharanmaṃtraṃ ślokaṃ nārāyaṇaṃ prati |
taṃ śṛṇudhvaṃ muniśreṣṭhāstadarthaṃ cākṣarāśrayam || 14 ||
[Analyze grammar]

āpo nārā iti proktā āpo vai narasūnavaḥ |
ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛtaḥ || 15 ||
[Analyze grammar]

śivayogamayīṃ nidrāṃ kurvantaṃ tridaśeśvaram |
baddhāṃjali puṭāssiddhā janalokanivāsinaḥ || 16 ||
[Analyze grammar]

stotraiḥ prabodhayāmāsuḥ prabhātasamaye surāḥ |
yathā sṛṣṭyādisamaye īśvaraṃ śrutayaḥ purā || 17 ||
[Analyze grammar]

tataḥ prabuddha utthāya śayanāttoyamadhyagāt |
udaikṣata diśaḥ sarvā yoganidrālasekṣaṇaḥ || 18 ||
[Analyze grammar]

nāpaśyatsa tadā kiṃcitsvātmano vyatireki yat |
savismaya ivāsīnaḥ parāṃ ciṃtāmupāgamat || 19 ||
[Analyze grammar]

kva sā bhagavatī yā tu manojñā mahatī mahī |
nānāvidhamahāśailanadīnagarakānanā || 20 ||
[Analyze grammar]

evaṃ saṃciṃtayanbrahmā bubudhe naiva bhūsthitim |
tadā sasmāra pitaraṃ bhagavaṃtaṃ trilocanam || 21 ||
[Analyze grammar]

smaraṇāddevadevasya bhavasyāmitatejasaḥ |
jñātavānsalile magnāṃ dharaṇīṃ dharaṇīpatiḥ || 22 ||
[Analyze grammar]

tato bhūmessamuddhāraṃ kartukāmaḥ prajāpatiḥ |
jalakrīḍocitaṃ divyaṃ vārāhaṃ rūpamasmarat || 23 ||
[Analyze grammar]

mahāparvatavarṣmāṇaṃ mahājaladaniḥsvanam |
nīlameghapratīkāśaṃ dīptaśabdaṃ bhayānakam || 24 ||
[Analyze grammar]

pīnavṛttaghanaskaṃdhapīnonnatakaṭītaṭam |
hrasvavṛttorujaṃghāgraṃ sutīkṣṇapuramaṇḍalam || 25 ||
[Analyze grammar]

padmarāgamaṇiprakhyaṃ vṛttabhīṣaṇalocanam |
vṛttadīrghamahāgātraṃ stabdhakarṇasthalojjvalam || 26 ||
[Analyze grammar]

udīrṇocchvāsaniśvāsaghūrṇitapralayārṇavam |
visphuratsusaṭācchannakapolaskaṃdhabaṃdhuram || 27 ||
[Analyze grammar]

maṇibhirbhūṣaṇaiścitrairmahāratnaiḥpariṣkṛtam |
virājamānaṃ vidyudbhirmeghasaṃghamivonnatam || 28 ||
[Analyze grammar]

āsthāya vipulaṃ rūpaṃ vārāhamamitaṃ vidhiḥ |
pṛthivyuddharaṇārthāya praviveśa rasātalam || 29 ||
[Analyze grammar]

sa tadā śuśubhe 'tīva sūkaro girisaṃnibhaḥ |
liṃgākṛtermaheśasya pādamūlaṃ gato yathā || 30 ||
[Analyze grammar]

tatassa salile magnāṃ pṛthivīṃ pṛthivīṃdharaḥ |
uddhṛtyāliṃgya daṃṣṭrābhyāmunmamajja rasātalāt || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā munayassiddhā janalokanivāsinaḥ |
mumudurnanṛturmūrdhni tasya puṣpairavākiran || 32 ||
[Analyze grammar]

vapurmahāvarāhasya śuśubhe puṣpasaṃvṛtam |
patadbhiriva khadyotaiḥ prāśuraṃjanaparvataḥ || 33 ||
[Analyze grammar]

tataḥ saṃsthānamānīya varāho mahatīṃ mahīm |
svameva rūpamāsthāya sthāpayāmāsa vai vibhuḥ || 34 ||
[Analyze grammar]

pṛthivīṃ ca samīkṛtya pṛthivyāṃ sthāpayangirīn |
bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat || 35 ||
[Analyze grammar]

iti saha mahatīṃ mahīṃ mahīdhraiḥ pralayamahājaladheradhaḥsthamadhyāt |
upari ca viniveśya viśvakarmā caramacaraṃ ca jagatsasarja bhūyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: