Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhavatā kathitā sṛṣṭirbhavasya paramātmanaḥ |
caturmukhamukhāttasya saṃśayo naḥ prajāyate || 1 ||
[Analyze grammar]

devaśreṣṭho virūpākṣo dīptaśśūladharo haraḥ |
kālātmā bhagavān rudraḥ kapardī nīlalohitaḥ || 2 ||
[Analyze grammar]

sabrahmakamimaṃ lokaṃ saviṣṇumapi pāvakam |
yaḥ saṃharati saṃkruddho yugāṃte samupasthite || 3 ||
[Analyze grammar]

yasya brahmā ca viṣṇuśca praṇāmaṃ kuruto bhayāt |
lokasaṃkocakasyāsya yasya tau vaśavartinau || 4 ||
[Analyze grammar]

yo 'yaṃ devaḥ svakādaṃgādbrahmaviṣṇū purāsṛjat |
sa eva hi tayornityaṃ yogakṣemakaraḥ prabhuḥ || 5 ||
[Analyze grammar]

sa kathaṃ bhagavān rudra ādidevaḥ purātanaḥ |
putratvamagamacchaṃbhurbrahmaṇo 'vyaktajanmanaḥ || 6 ||
[Analyze grammar]

prajāpatiśca viṣṇuśca rudrasyaitau parasparam |
sṛṣṭau parasparasyāṃgāditi prāgapi śuśruma || 7 ||
[Analyze grammar]

kathaṃ punaraśeṣāṇāṃ bhūtānāṃ hetubhūtayoḥ |
guṇapradhānabhāvena prādurbhāvaḥ parasparāt || 8 ||
[Analyze grammar]

nāpṛṣṭaṃ bhavatā kiṃcinnāśrutaṃ ca kathaṃcana |
bhagavacchiṣyabhūtena bhavatā sakalaṃ smṛtam || 9 ||
[Analyze grammar]

tattvaṃ vada yathā brahmā munīnāmavadadvibhuḥ |
vayaṃ śraddhālavastāta śrotumīśvarasadyaśaḥ || 10 ||
[Analyze grammar]

vāyuruvāca |
sthāne pṛṣṭamidaṃ viprā bhavadbhiḥ praśnakovidaiḥ |
idameva purā pṛṣṭo mama prāha pitāmahaḥ || 11 ||
[Analyze grammar]

tadahaṃ sampravakṣyāmi yathā rudrasamudbhavaḥ |
yathā ca punarutpattirbrahmaviṣṇvoḥ parasparam || 12 ||
[Analyze grammar]

trayaste kāraṇātmāno jatāssākṣānmaheśvarāt |
carācarasya viśvasya sargasthityaṃtahetavaḥ || 13 ||
[Analyze grammar]

paramaiśvaryasaṃyuktāḥ parameśvarabhāvitāḥ |
tacchaktyādhiṣṭhitā nityaṃ tatkāryakaraṇakṣamāḥ || 14 ||
[Analyze grammar]

pitrā niyamitāḥ pūrvaṃ trayopi triṣu karmasu |
brahmā sarge haristrāṇe rudraḥ saṃharaṇe tathā || 15 ||
[Analyze grammar]

tathāpyanyonyamātsaryādanyonyātiśayāśinaḥ |
tapasā toṣayitvā svaṃ pitaraṃ parameśvaram || 16 ||
[Analyze grammar]

labdhvā sarvātmanā tasya prasādātparameṣṭhinaḥ |
brahmanārāyaṇau pūrvaṃ rudraḥ kalpāntare 'sṛjat || 17 ||
[Analyze grammar]

kalpāntare punarbrahmā rudraviṣṇū jaganmayaḥ |
viṣṇuśca bhagavānrudraṃ brahmāṇamasṛjatpunaḥ || 18 ||
[Analyze grammar]

nārāyaṇaṃ punarbrahmā brahmāṇamasṛjatpunaḥ |
evaṃ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ || 19 ||
[Analyze grammar]

paraspareṇa jāyaṃte parasparahitaiṣiṇaḥ |
tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ || 20 ||
[Analyze grammar]

prabhāvaḥ kathyate teṣāṃ parasparasamudbhavāt |
śṛṇu teṣāṃ kathāṃ citrāṃ puṇyāṃ pāpapramocinīm || 21 ||
[Analyze grammar]

kalpe tatpuruṣe vṛttāṃ brahmaṇaḥ parameṣṭhinaḥ |
purā nārāyaṇo nāma kalpe vai meghavāhane || 22 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharām |
tasya bhāvaṃ samālakṣya viṣṇorviśvajagadguruḥ || 23 ||
[Analyze grammar]

sarvassarvātmabhāvena pradadau śaktimavyayām |
śaktiṃ labdhvā tu sarvātmā śivātsarveśvarāttadā || 24 ||
[Analyze grammar]

sasarja bhagāvan viṣṇurviśvaṃ viśvasṛjā saha |
viṣṇostadvaibhavaṃ dṛṣṭvā sṛṣṭastena pitāmahaḥ || 25 ||
[Analyze grammar]

īrṣyayā parayā grastaḥ prahasannidamabravīt |
gaccha viṣṇo mayā jñātaṃ tava sargasya kāraṇam || 26 ||
[Analyze grammar]

āvayoradhikaścāsti sa rudro nātra saṃśayaḥ |
tasya devādhidevasya prasādātparameṣṭhinaḥ || 26 ||
[Analyze grammar]

sraṣṭā tvaṃ bhagavānādyaḥ pālakaḥ paramārthataḥ |
ahaṃ ca tapasārādhya rudraṃ tridaśanāyakam || 27 ||
[Analyze grammar]

tvayā saha jagatsarvaṃ srakṣyāmyatra na saṃśayaḥ |
evaṃ viṣṇumupālabhya bhagavānabjasambhavaḥ || 28 ||
[Analyze grammar]

evaṃ vijñāpayāmāsa tapasā prāpya śaṃkaram |
bhagavan devadeveśa viśveśvara maheśvara || 29 ||
[Analyze grammar]

tava vāmāṃgajo viṣṇurdakṣiṇāṃgabhavo hyaham |
mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ || 30 ||
[Analyze grammar]

sa matsarādupālabdhastvadāśrayabalānmayā |
madbhāvānnādhikasteti bhāvastvayi maheśvare || 31 ||
[Analyze grammar]

tvatta eva samutpattirāvayossadṛśī yataḥ |
tasya bhaktyā yathāpūrvaṃ prasādaṃ kṛtavānasi || 32 ||
[Analyze grammar]

tathā mamāpi tatsarvaṃ dātumarhasi śaṃkara |
iti vijñāpitastena bhagavān bhaganetrahā || 33 ||
[Analyze grammar]

nyāyena vai dadau sarvaṃ tasyāpi sa ghṛṇānidhiḥ |
labdhvaivamīśvarādeva brahmā sarvātmatāṃ kṣaṇāt || 34 ||
[Analyze grammar]

tvaramāṇotha saṃgamya dadarśa puruṣottamam |
kṣīrārṇavālaye śubhre vimāne sūryasaṃnibhe || 35 ||
[Analyze grammar]

hemaratnānvite divye manasā tena nirmite |
anaṃtabhogaśayyāyāṃ śayānaṃ paṃkajekṣaṇam || 36 ||
[Analyze grammar]

caturbhujamudārāṃgaṃ sarvābharaṇabhūṣitam |
śaṃkhacakradharaṃ saumyaṃ candrabiṃbasamānanam || 37 ||
[Analyze grammar]

śrīvatsavakṣasaṃ devaṃ prasannamadhurasmitam |
dharāmṛdukarāṃbhojasparśaraktapadāṃbujam || 38 ||
[Analyze grammar]

kṣīrārṇavāmṛtamiva śayānaṃ yoganidrayā |
tamasā kālarudrākhyaṃ rajasā kanakāṃḍajam || 39 ||
[Analyze grammar]

sattvena sarvagaṃ viṣṇuṃ nirguṇatve maheśvaram |
taṃ dṛṣṭvā puruṣaṃ brahmā pragalbhamidamabravīt || 40 ||
[Analyze grammar]

grasāmi tvāmahaṃ viṣṇo tvamātmānaṃ yathā purā |
tasya tadvacanaṃ śrutvā pratibuddhya pitāmaham || 41 ||
[Analyze grammar]

udaikṣata mahābāhussmitamīṣaccakāra ca |
tasminnavasare viṣṇurgrastastena mahātmanā || 42 ||
[Analyze grammar]

sṛṣṭaśca brahmaṇā sadyo bhruvormadhyādayatnataḥ |
tasminnavasare sākṣādbhagavānindubhūṣaṇaḥ || 43 ||
[Analyze grammar]

śaktiṃ tayorapi draṣṭumarūpo rūpamāsthitaḥ |
prasādamatulaṃ kartuṃ purā dattavarastayoḥ || 44 ||
[Analyze grammar]

āgacchattatra yatremau brahmanārāyaṇau sthitau |
atha tuṣṭuvaturdevaṃ prītau bhītau ca kautukāt || 45 ||
[Analyze grammar]

praṇematuśca bahuśo bahumānena dūrataḥ |
bhavopi bhagavānetāvanugṛhya pinākadhṛk || 46 ||
[Analyze grammar]

sādaraṃ paśyatoreva tayoraṃtaradhīyata || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: