Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
ekaviṃśodhyāyaḥ |
vimānādipratiṣṭhāvidhiḥ |
śrībhagavānuvāca |
vimānapratiṣṭhā |
prāsādamaṃṭapādīnāṃ pratiṣṭhālakṣaṇaṃ śṛṇu |
prāsāda syāgrataḥ kuryā dvidhivadyāgamaṃṭapaṃ. || 1 ||
[Analyze grammar]

caturdvāra samāyuktaṃ catustoraṇa bhūṣitam |
prāsādasyāpi paritaḥ kuryātkuṃḍāṣṭakaṃ guruḥ. || 2 ||
[Analyze grammar]

yāgapaṃṭapabhūbhāge kuṃḍamekaṃ prakalpayet |
samasta mūrtihomaṃtu tasmi nne vaprakalpayet. || 3 ||
[Analyze grammar]

rātrāvevāṃkurāropaṃ yathāvidhi samācaret |
śailoddhaṃpūrvavatkuṃbhaṃkṛtvādhātumayaṃtuvā. || 4 ||
[Analyze grammar]

tadvigoḷakamānena maṃtrabiṃbenavaisaha |
adhivāsya yadhānyāyaṃ sarvopakaraṇānvitaṃ. || 5 ||
[Analyze grammar]

mnānārthamakhilaṃ tābhyāmāpādyacayadhāvidhi |
tasminratnādisaṃyukte biṃbaṃkuṃbheniveśyaca. || 6 ||
[Analyze grammar]

puṣpairābharaṇairvasrai cchannaṃ kṛtvārghyapuṣpavat |
śanaiḥ prāsādaśikhara māruhenmūrtipaissaha. || 7 ||
[Analyze grammar]

ratnanyāsaṃ tataḥkṛtvā pūrvoktena krameṇataḥ |
niveśayettatobiṃbaṃ śikhākuṃbha samanvitam. || 8 ||
[Analyze grammar]

saṃpūjyavānasācchādya sudhayādārthya mācaret |
prāsādaṃ sthāpaye tpaścāt ṣaḍbhissiddhārthakādibhiḥ. || 9 ||
[Analyze grammar]

vimāna paṭṭikāyāṃtu paṃcaviṃśati taṃtubhiḥ |
badhvātu kautukaṃpaścāt kuryācchāyādhivāsanam. || 10 ||
[Analyze grammar]

darpaṇe snapanaṃ kuryāt pūrva vaddeśikottama |
caturdikṣu vimānasya mūrtayaḥ kalpitāyadi. || 11 ||
[Analyze grammar]

netrāṇi taiṣāṃ conmīlya yathāśāstrakrameṇatu |
vimānasyāpi kurvīta kūrca dvārādhivāsanam. || 12 ||
[Analyze grammar]

prākkuṃḍesakalaṃhomamācāryassvayamācaret |
pūrṇāhutiṃtataḥkṛtvācakraṃ vighnakṣayaṃvaram. || 13 ||
[Analyze grammar]

pratiṣṭhāpya samabhyarca tatostraṃ samanaṃtaram |
triyaṃśena śikhāduccaṃ śikhāmaṃtreṇa vinyaset. || 14 ||
[Analyze grammar]

prāsāda biṃbayorvi prasthāpanaṃ yugapadbhavet |
vimānasya pratiṣṭheddhaṃ samāsātkīrtitaṃ mayā. || 15 ||
[Analyze grammar]

maṃṭa pratiṣṭhā |
śraṇudhpaṃ maṃṭapādīnāṃ pratiṣṭhāṃ munipuṃgavāḥ |
maṃṭapaṃ prathamaṃ cāgyraṃ tadhai vāsthānamaṃṭapam. || 16 ||
[Analyze grammar]

prākāraṃ vacanāvāsaṃ kośāgārāṃbarāssade |
pānīya puṣpaśālāॆ ca tathāvai yāgamaṃṭapam. || 17 ||
[Analyze grammar]

thānyāgārādi sarvāṃca kṣāghaye dbahubhirjalaiḥ |
paryagnikaraṇaṃ kṛtvā mārbanollepanādikam. || 18 ||
[Analyze grammar]

paṃcagavyaiśca saṃprokṣya vitānādyaiśca bhūṣayet |
gaṃdhaiśca dhūpayitvātu dīpānāropayettataḥ || 19 ||
[Analyze grammar]

suthācūrṇairalaṃkṛtva vikiredbhu vicākṣatān |
vācayitvātu puṇyāhaṃ vāstunādhaṃ tatorcayet. || 20 ||
[Analyze grammar]

prakalpyathānyapīṭhaṃ tu tatrakuṃbhaṃ niveśayet |
devaṃ tatrasamabhyarca sāṃgaṃ saparivārakam. || 21 ||
[Analyze grammar]

sthaṃḍilevāpi kuṃḍevā pratiṣṭhāpyānalaṃ tataḥ |
adhikāṭhāṇi |
homaṃ kuryādyadhāśāstraṃ |
pūrvoktenaiva vartmanā |
maṃṭapānā madhipatiṃ taurkhyaṃ hutvā svamaṃtrataḥ |
sahasramayutaṃ vāpi aṣṭottaraśataṃtuvā |
samidhājyacarūn caiva pratyekaṃtu pṛdhak pṛthak |
devamagnautu saṃtarpya vūrṇāhuti mathācaret. || 22 ||
[Analyze grammar]

sumuhūrtetu saṃprāpteprokṣa metkuṃbhatoyutaḥ |
vāhana radha gopurādīnāṃ pratiṣṭhā dvāraśākhā kavāṭādi pratiṣṭhā |
ityevaṃ maṃṭapādīnāṃ pratiṣṭhāvidhirīritaḥ. || 23 ||
[Analyze grammar]

rathātigaupurādīnāṃ vāhanānāṃ samaṃ smṛtam |
dvāredvāre prakalpyeta kavāṭadvaya mabjaja. || 24 ||
[Analyze grammar]

prokṣaye ddvāraśākhāśca puṇyāhasya jalenatu |
saṃprokṣyādbhiśca vāsobhi rācchādya sthaṃḍile tataḥ || 25 ||
[Analyze grammar]

kavāṭāśca dvāraśākhā sthāpyakuṃbheyaje ttataḥ |
aṣṭau kuṃbhāṃ śca paritaḥ vāsudevādimaṃtrataḥ. || 26 ||
[Analyze grammar]

kuṃbhasyottaradeśetu karakaṃ sthāpayedguruḥ |
toraṇādīni saṃpūjya athivāsaṃ ca kārayet. || 27 ||
[Analyze grammar]

homaṃ ca vidhivatkṛtvā saṃpātājyena secayet |
sumuhūrte sulagne ca kavāṭādhasthitāśmani. || 28 ||
[Analyze grammar]

gartetu ratna vinyāsaṃ puṇyāṃhaṃ vācaye ttataḥ |
paṃcagavyena saṃprokṣya kavāṭausthāpaye dvijaḥ. || 29 ||
[Analyze grammar]

kūrcena kuṃbhatoyena devānāvāhaye ttataḥ |
adhobhāgetu śāṃtiṃca vāgdevīṃ dakṣiṇe tadhā. || 30 ||
[Analyze grammar]

uttaretu ratiṃcaiva lakṣmīmūrdhvetu vinyaset |
kavāṭe dakṣiṇebrahman viśvadṛgbhūtabhāvanau. || 31 ||
[Analyze grammar]

kavāṭe vāmakesthāpyau viśvavaktraḥ pratāpavān |
daśāvadāramūrtīṃca tathāvāhya yadhākramaṃ || 32 ||
[Analyze grammar]

vetreṣu vetaśāstrāṇi purāṇāni kramānnyaset |
nārāceṣutrayatriṃśa ddevānāvāhayettataḥ. || 33 ||
[Analyze grammar]

kīleṣuca ṛṣīnnyasya gaurīśaṃ paṭṭikātale |
kuṃdapaṭṭe kavāṭasya visvabhāvana marcayet. || 34 ||
[Analyze grammar]

adhikapāṭhāṇi |
kavāṭādhipatiṃ vāyu māvāhyābhyarchya yatnataḥ |
avāta vāyumaṃtreṇa japaṃ kuryā yadhāvidhi |
kavāṭasthāpanāproktā cakrasya sthāpanaṃ śruṇu |
sudarśana pratiṣṭhā |
athavakṣye viśeṣeṇa cakrasthāpana muttamam. || 35 ||
[Analyze grammar]

adhikapāṭhāṇi |
grāmāriṣṭa vināśārdhaṃ nahnicorāmayādibhiḥ |
devākārasya rakṣārthaṃ deśakṣemārḍamenaca |
suḍarśana pratiṣṭātu kartavyaṃ bhagavadgṛhī |
gopurā graisanā grāmamadhye staṃbhāgrataḥkramāt |
lakṣaṇaṃ cakrarājasya saṃkṣepā ddvijasattamāḥ |
sudarśana lakṣaṇaṃ |
vistṛtaṃ daśahastena paṃcahastena vā punaḥ || 36 ||
[Analyze grammar]

karadvayena vā kuryā dyadvādvātriṃśadaṃgulam |
caturviṃśāṃgulaṃ yadvā ṣoḍaśaṃ dvādaśaṃ tathā. || 37 ||
[Analyze grammar]

mūlabiṃbānanasamaṃ sahasrārasamanvitam |
yadvāśatāra madhavā caturviṃśatyarānvitam. || 38 ||
[Analyze grammar]

dvādaśāra mathāṣṭāraṃ yadvā paṃcāślamevavā |
arānāmāruguṇyena jvālābhiḥ pariveṣṭatam. || 39 ||
[Analyze grammar]

trikoṇa nirmitaṃ cakraṃ nābhimaṃḍalamaṃḍitam |
svarṇādyaiḥ kāraye dvidvānnānāratnaiścaśobhayet || 40 ||
[Analyze grammar]

tasyapratiṣṭhākramaḥ |
śilpinaṃ dhanathānyādyaiḥ stoṣayitvā yadhāvasu |
saṃgṛhya sarvasaṃbhārān yāgadravyāṇyaśeṣataḥ || 41 ||
[Analyze grammar]

vimānasyottarebhāge kuryānmaṃṭapa muttamam |
ṣoḍaśastaṃbha saṃyuktaṃ madhyevedīṃ prakalpayet. || 42 ||
[Analyze grammar]

vedyāśca paritodikṣu catuṣkuṃḍāni kārayet |
yadvaitakuṃḍaṃ kurvīta ṣaṭkoṇaṃtu manoharam. || 43 ||
[Analyze grammar]

taduttaradvāradeśe samīpe snānamaṃṭapam |
snānamaṃṭapa raudretu aṃkurārpaṇa maṃṭapam. || 44 ||
[Analyze grammar]

kṛtvācābhyaṃtaredeśe sudhācūrṇaiśca maṃḍayet |
aṃkurānarpaye tpuṇye kāle pūrve yadhodite. || 45 ||
[Analyze grammar]

mathitvāgniṃ pratiṣṭhāpya sarvakuṃḍeṣu mūrtipāḥ |
vāstuhomādikaṃ kṛtvā yathāpūrvaṃtu kārayet || 46 ||
[Analyze grammar]

paryagnikaraṇaṃ sarva vastūnāṃ kuṃḍavahninā |
paṃcagavyena saṃprokṣya puṇyāhasya jalenatu. || 47 ||
[Analyze grammar]

kṣīredhivāsya taccakraṃ saptabhiḥkalaśaiḥ snapet |
pūrvokte naivamārgeṇa jalavāsādikārayet. || 48 ||
[Analyze grammar]

tatauparāhṇasamaye cakramuddhāpayejṅalāt |
yāgaśālāṃ praviśyaiva snapanaṃkārayetkramāt. || 49 ||
[Analyze grammar]

maṃtreṇonmīlya netretu śayyāyāṃ śāyayedguruḥ |
thānyapīṭhagate kuṃbhe hetirājaṃ samāhvayet. || 50 ||
[Analyze grammar]

nyāsaṃkṛtvāvithānena śāṃtihomaṃca kārayet |
cakraṃ sajīvaṃ kurvīta pūrvokte yāgamaṃṭape || 51 ||
[Analyze grammar]

darbhāstaraṇasaṃyukte mūrtipaissahitaḥ ssvapet |
prabhāte samanuprāptemūrtipai ssahitoguruḥ || 52 ||
[Analyze grammar]

vāstudevādi devāṃca saṃpūjyodvāsyadeśikaḥ |
pūrṇāhutiṃtatohutvāvahniṃcakre samarpayet. || 53 ||
[Analyze grammar]

muhūrtetu śubheprāpte yajamāno jiteṃdriyaḥ |
ṛtvigācāryasahito vādyaghoṣa purassaram. || 54 ||
[Analyze grammar]

dhāmapradakṣiṇenaiva coparisthānamāviśet |
sthāpaye ccakrarājaṃtu ratnanyāsa purassaram. || 55 ||
[Analyze grammar]

dhṛvaṃta iticoccārya caturdikṣubaliṃkṣipet |
ācāryadakṣiṇāṃ dadyā dyajamāno yadhāpriyam. || 56 ||
[Analyze grammar]

evaṃ yaḥkurute bhaktyā cakraṃ saudarśanaṃ mahat |
ihabhuktvākhilān bhogān cāṃtesāyujyamāpnuyāt. || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 21

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: