Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
viṃśodhyāyaḥ |
pratiṣṭhāvidhiḥ |
pratiṣṭhāvidhiḥ |
tataḥprabhāte puṇyarkṣevāre nirṇītalagnake |
dvāravāstu homaṃ gartasthāpanakramaḥ |
devapratiṣṭhāṃ kurvīta yajamānenadeśikaḥ || 1 ||
[Analyze grammar]

tatpūrvevāstu homaṃ tu kuryāddvāranya dakṣiṇe |
garbhamaṃdira madhyastha pīṭhagarteṣu śāstrataḥ || 2 ||
[Analyze grammar]

ratnanyāsaṃ prakurvīta prathamāvaraṇeṣṭasu |
garteṣu bījānyaṣṭauca nikṣipe ttadanaṃtaram. || 3 ||
[Analyze grammar]

ratnāni ca tṛtīyetu dhātūṃ śca sdhāpayedbhudhaḥ |
caturthecāṣṭa lohāṃ śca madhyagartetu vinyaset. || 4 ||
[Analyze grammar]

pāradaṃ brahmarāgaṃ ca suvarṇaṃ śālibījakam |
tadūrdhve strīśilāpīṭhaṃ sthāpayitvā vicakṣaṇaḥ || 5 ||
[Analyze grammar]

sudhayāsu dṛḍhīkṛtya puṇyāhaṃ vācayettataḥ |
aṣṭadhānyāni |
vrīhaya śca yavā ścaiva niṣpāvā śca priyaṃgavaḥ || 6 ||
[Analyze grammar]

nīvārāśśālayomāṣāḥ tilāścāṣṭau prakīrtitāḥ |
aṣṭaratnāni |
vaiḍūryaṃ mauktikaṃ caiva jalajaṃ vajramevaca. || 7 ||
[Analyze grammar]

puṣyarāgaṃ caṃdrakāṃtaṃ sphaṭikaṃ caiṃdranīlakam |
aṣṭadhātapaḥ |
etānyaṣṭauca ratnāni haritāḷaṃ manaśsilā. || 8 ||
[Analyze grammar]

saurāṣṭraṃ rocanaṃ śyāmaṃ sīsaṃ gairikamaṃjanam |
dhātvaṣṭakamitiproktaṃ krameṇaiva nineśayet. || 9 ||
[Analyze grammar]

nyāsakramaḥ |
strīśilāpadma madhyetu praṇavanyāsamācaret |
karṇikāyāṃ svarāṇyepa vyaṃjanāni daḷeṣu ca. || 10 ||
[Analyze grammar]

vimalādīnite ṣvevanyāsaṃ kuryā dyadhāvidhi |
tataśca piṃḍikāṃ gaṃdhaiḥpuṣpairabhyarcayetkramāt. || 11 ||
[Analyze grammar]

piṃḍikāyāṃ śriyaṃ dhyātvā āhatenaivavāsasā |
pracchādyacāstraṃ vinyasya dvāredvāre yathāvidhi. || 12 ||
[Analyze grammar]

atnyadvāsa nādi |
tatoguru ssamāgatya dhvajatoraṇa devatāḥ |
visṛjyacāgniṃhṛdayetvārovya brāhmaṇaissaha. || 13 ||
[Analyze grammar]

samuddhare nmahākuṃbhaṃ mūrti kuṃbhāṃ ntataḥparam |
mūlādi sarvabiṃbāni mūrtipairvāhayarguruḥ. || 14 ||
[Analyze grammar]

gaḷaṃtikāṃ svayaṃ dhṛtvāto yadhārāpurassaram |
śaṃkhabheryādighoṣaiśca maṃgaḷai rvividhai rapi. || 15 ||
[Analyze grammar]

dhvajachatrapatākādyaiḥ jayaghoṣaiśca cāmaraiḥ |
vedapāṭhai stotrajālairharisaṃkīrtanādibhiḥ || 16 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva praviśedgarbhamaṃdiram |
dvāretudeva marghyādyairarcaye ddeśikassvayam. || 17 ||
[Analyze grammar]

bhagavato sthāpana vidhiḥ |
pīṭhapradakṣiṇenaiva devamaṃtaḥ praveśayet |
muhūrte śobhane prāpte sthāpaye ddevamavyayam. || 18 ||
[Analyze grammar]

dhṛvā dyauriti maṃtreṇa cātvāhāruṣamitṛcā |
pratiṣṭhāsīti vaisāmnā piṃḍikānāḷamadhyataḥ || 19 ||
[Analyze grammar]

aṣṭabaṃdhena cā pūryabiṃba śaṃkuṃ niveśayet |
pauruṣaṃ sūktamuccāryakarmārcāṃpuratonyaset. || 20 ||
[Analyze grammar]

tatpuraścotsa vārcāṃca dakṣiṇe śayanaṃ balim |
uttare snapanaṃ tīrthaṃ laukikā niṣṭabhūmiṣu. || 21 ||
[Analyze grammar]

evaṃ saṃsthāpya deveśa mārādhana madhācaret |
ārādhanavidhiḥ |
mūlaberasya purato baddhvā padmāsanaṃ guruḥ || 22 ||
[Analyze grammar]

prāṇāyāmatrayaṃkṛtvādhyāyedbrahmaṃsanātanam |
taṃ viṣṇuṃ hṛdaye padme mānasaṃ yāgamāsthitaḥ || 23 ||
[Analyze grammar]

abhyarcya caśriyā bhūmyā maṃtreṇa puruṣātmanā |
aṃjalisthita pīṭhetu samāvāhyahariṃ tataḥ || 24 ||
[Analyze grammar]

tadviṣṇuṃ pratimāyāṃ tu vinyasetsu samāhitaḥ |
nivṛttimaṃtramuccārya tasminbiṃbesthitaṃ smaret. || 25 ||
[Analyze grammar]

praṇamya svāgataṃ datvāmutrāṃbaddhvāca darśayet |
sṛṣṭisthitilayeṣvekaṃ nyāsaṃ kuryā dyathāvidhi. || 26 ||
[Analyze grammar]

śriyādīnāṃ prokṣaṇaṃ agni pratiṣṭhā |
śriyādīnāṃ ca devānāṃ mahākuṃbha jalenavai |
prokṣayetsva svamaṃtreṇa ṣaḍaṃganyasa mācaret. || 27 ||
[Analyze grammar]

sthāpaye dgārhapatyāgniṃ kuṃḍedhiśravaṇeṣu ca |
deśiko yajamānena prahvastiṣṭhan kṛtāṃjaliḥ || 28 ||
[Analyze grammar]

devasya purataḥ sthitvāgādhāmenāmu dīrayet |
stotrapāṭhaḥ |
bhaktavatsala bhaktānā mabhipretārthasādhā. || 29 ||
[Analyze grammar]

prārthayetvā mahaṃ deva madanugraha kāmyayā |
sannidhatsvaciraṃ sthāne kalpiteśraddhayā mayā. || 30 ||
[Analyze grammar]

prasīdadevadeveśa pūjāmapi gṛhaṇame |
grāmasya rājño rāṣṭrasya prajānā miṃdirāvara. || 31 ||
[Analyze grammar]

dehituṣṭiṃca puṣṭiṃca gatiṃ ca paramāṃ tadhā |
itivijñāpya devāya yajamānaḥ prasannadhīḥ. || 32 ||
[Analyze grammar]

śāśvata pūjārdhaṃ devanāmnā arcakasya bhūdāna pradāna kramaḥ |
ācaṃdrārka mavicchinna pūjanārdhaṃ madhudviṣaḥ |
kṣoṇīṃ sasya jalopetāṃ devanāmnā vilikhyaca. || 33 ||
[Analyze grammar]

arcakasya kuṭuṃbasya jīvanārdhaṃ prakalpayet |
tatorcakaṃ samāhūya kartādevasya sannidhau. || 34 ||
[Analyze grammar]

kṛtāṃjali puṭo bhūtvā vijñāpana madhācaret |
devasyārādhanārthaṃ ca tvatkuṭuṃbasya vṛttaye. || 35 ||
[Analyze grammar]

mayādattā mimāṃ bhūmiṃgṛhāṇetibṛvan tataḥ |
śilāyāṃ tāmrapatrevā likhitvādānaśāsanaṃ. || 36 ||
[Analyze grammar]

arcakasya kare dadyāt sahiraṇyaphalodakam |
yadivārcaka nāmnā vākṛtvākṣoṇīṃ pradāpayet. || 37 ||
[Analyze grammar]

devasya nāmnā bhūdāna muttamaṃ phalacakṣate |
arcakasya bhave nnāmnā madhyamaṃ phalamucyate. || 38 ||
[Analyze grammar]

bhūdānameva kurvīta bhṛtakaṃ sakadācana |
bhūdānena vināyastu bhṛtakaṃ pradadāticet. || 39 ||
[Analyze grammar]

tasya vaṃśakṣayaṃ yāti tasyāyuśśrīśca naśyati |
navai devalakānāmā sarvakarma bahīṣkṛtaḥ || 40 ||
[Analyze grammar]

tasmātsarva prayatnena bhūmīmeva pradāvayet |
sthānācāryādika niyojanaṃ |
bhagavatbādatīrthāṃbu sevanārthaṃ varettataḥ. || 41 ||
[Analyze grammar]

sthānācāryaṃ ca tatthsāne hastakaṃ ca niyojayet |
adhyāpakān nṛttagīta vādyakān paricārikān || 42 ||
[Analyze grammar]

sthānaśuddhi karānanyān pātraśuddhikārāṃ stathā |
devapūjābhivṛddhyarthaṃ tāṃstāṃ śca niyamettataḥ || 43 ||
[Analyze grammar]

eteṣāṃ jīvanārthaṃ ca bhūmiṃ dadyādya dhāvasu |
tān sevāsu niyujyādha tattannā mabhirevasacaḥ. || 44 ||
[Analyze grammar]

paricārakavargaiśca yaḥpratiṣṭhāpaye dvibhum |
sayāti paramaṃ sthānaṃ tatrāste bhagavāniva. || 45 ||
[Analyze grammar]

yajamānasya vibhave sarvānetānpṛkalpayet |
noce darcaka mekaṃ vā varaye dbhaktito dvijaḥ || 46 ||
[Analyze grammar]

saṃpūrṇaphala māpnoti yāvadābhuta saṃplavam |
ācārya dakṣiṇādi |
anveṣāṃ caiva bhaktānāṃ nṛttagītādi kurvatām. || 47 ||
[Analyze grammar]

sarveṣāṃ ṛtvijāṃ caiva yatīnāṃ viduṣāṃ tathā |
yathāvittānusāreṇa toṣaye cca pṛdhak pṛdhak. || 48 ||
[Analyze grammar]

yajamānastato bhaktyā kalpite viṣṭhare tathā |
pratiṣṭhāpaka māyāryaṃ pratiṣṭhāṃte samarcayet. || 49 ||
[Analyze grammar]

sauvarṇakaṭīsūtraiśca keyūraiḥ kaṭakai stathā |
maṇihāraiḥ kuṃḍalaiśca ratnajai raṃguḷīyakaiḥ. || 50 ||
[Analyze grammar]

kṣaumavastrottarīyaiśca jīvā jīva dhanaistadhā |
toṣayitvā yadhānyāyaṃ devavatsaṃsmaranhṛdi. || 51 ||
[Analyze grammar]

yānādike samāropya tūryaghoṣa purassaram |
grāmapradakṣiṇenaiva svagṛhe saṃpraveśayet. || 52 ||
[Analyze grammar]

yaevaṃ sthāpayeddevaṃ pāṃcarātrāgamoktataḥ |
sayātiparamaṃ sthānaṃ apunarbhavalakṣaṇam. || 53 ||
[Analyze grammar]

punātivaṃśajān caiva puruṣānekaviṃśatim |
iti saṃkṣepataḥ prokto pratiṣṭhākarma śobhanam. || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: