Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottamasaṃhitāyāṃ |
viṃśodhyāyaḥ |
pratiṣṭhāvidhiḥ |
pratiṣṭhāvidhiḥ |
tataḥprabhāte puṇyarkṣevāre nirṇītalagnake |
dvāravāstu homaṃ gartasthāpanakramaḥ |
devapratiṣṭhāṃ kurvīta yajamānenadeśikaḥ || 1 ||
[Analyze grammar]

tatpūrvevāstu homaṃ tu kuryāddvāranya dakṣiṇe |
garbhamaṃdira madhyastha pīṭhagarteṣu śāstrataḥ || 2 ||
[Analyze grammar]

ratnanyāsaṃ prakurvīta prathamāvaraṇeṣṭasu |
garteṣu bījānyaṣṭauca nikṣipe ttadanaṃtaram. || 3 ||
[Analyze grammar]

ratnāni ca tṛtīyetu dhātūṃ śca sdhāpayedbhudhaḥ |
caturthecāṣṭa lohāṃ śca madhyagartetu vinyaset. || 4 ||
[Analyze grammar]

pāradaṃ brahmarāgaṃ ca suvarṇaṃ śālibījakam |
tadūrdhve strīśilāpīṭhaṃ sthāpayitvā vicakṣaṇaḥ || 5 ||
[Analyze grammar]

sudhayāsu dṛḍhīkṛtya puṇyāhaṃ vācayettataḥ |
aṣṭadhānyāni |
vrīhaya śca yavā ścaiva niṣpāvā śca priyaṃgavaḥ || 6 ||
[Analyze grammar]

nīvārāśśālayomāṣāḥ tilāścāṣṭau prakīrtitāḥ |
aṣṭaratnāni |
vaiḍūryaṃ mauktikaṃ caiva jalajaṃ vajramevaca. || 7 ||
[Analyze grammar]

puṣyarāgaṃ caṃdrakāṃtaṃ sphaṭikaṃ caiṃdranīlakam |
aṣṭadhātapaḥ |
etānyaṣṭauca ratnāni haritāḷaṃ manaśsilā. || 8 ||
[Analyze grammar]

saurāṣṭraṃ rocanaṃ śyāmaṃ sīsaṃ gairikamaṃjanam |
dhātvaṣṭakamitiproktaṃ krameṇaiva nineśayet. || 9 ||
[Analyze grammar]

nyāsakramaḥ |
strīśilāpadma madhyetu praṇavanyāsamācaret |
karṇikāyāṃ svarāṇyepa vyaṃjanāni daḷeṣu ca. || 10 ||
[Analyze grammar]

vimalādīnite ṣvevanyāsaṃ kuryā dyadhāvidhi |
tataśca piṃḍikāṃ gaṃdhaiḥpuṣpairabhyarcayetkramāt. || 11 ||
[Analyze grammar]

piṃḍikāyāṃ śriyaṃ dhyātvā āhatenaivavāsasā |
pracchādyacāstraṃ vinyasya dvāredvāre yathāvidhi. || 12 ||
[Analyze grammar]

atnyadvāsa nādi |
tatoguru ssamāgatya dhvajatoraṇa devatāḥ |
visṛjyacāgniṃhṛdayetvārovya brāhmaṇaissaha. || 13 ||
[Analyze grammar]

samuddhare nmahākuṃbhaṃ mūrti kuṃbhāṃ ntataḥparam |
mūlādi sarvabiṃbāni mūrtipairvāhayarguruḥ. || 14 ||
[Analyze grammar]

gaḷaṃtikāṃ svayaṃ dhṛtvāto yadhārāpurassaram |
śaṃkhabheryādighoṣaiśca maṃgaḷai rvividhai rapi. || 15 ||
[Analyze grammar]

dhvajachatrapatākādyaiḥ jayaghoṣaiśca cāmaraiḥ |
vedapāṭhai stotrajālairharisaṃkīrtanādibhiḥ || 16 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva praviśedgarbhamaṃdiram |
dvāretudeva marghyādyairarcaye ddeśikassvayam. || 17 ||
[Analyze grammar]

bhagavato sthāpana vidhiḥ |
pīṭhapradakṣiṇenaiva devamaṃtaḥ praveśayet |
muhūrte śobhane prāpte sthāpaye ddevamavyayam. || 18 ||
[Analyze grammar]

dhṛvā dyauriti maṃtreṇa cātvāhāruṣamitṛcā |
pratiṣṭhāsīti vaisāmnā piṃḍikānāḷamadhyataḥ || 19 ||
[Analyze grammar]

aṣṭabaṃdhena cā pūryabiṃba śaṃkuṃ niveśayet |
pauruṣaṃ sūktamuccāryakarmārcāṃpuratonyaset. || 20 ||
[Analyze grammar]

tatpuraścotsa vārcāṃca dakṣiṇe śayanaṃ balim |
uttare snapanaṃ tīrthaṃ laukikā niṣṭabhūmiṣu. || 21 ||
[Analyze grammar]

evaṃ saṃsthāpya deveśa mārādhana madhācaret |
ārādhanavidhiḥ |
mūlaberasya purato baddhvā padmāsanaṃ guruḥ || 22 ||
[Analyze grammar]

prāṇāyāmatrayaṃkṛtvādhyāyedbrahmaṃsanātanam |
taṃ viṣṇuṃ hṛdaye padme mānasaṃ yāgamāsthitaḥ || 23 ||
[Analyze grammar]

abhyarcya caśriyā bhūmyā maṃtreṇa puruṣātmanā |
aṃjalisthita pīṭhetu samāvāhyahariṃ tataḥ || 24 ||
[Analyze grammar]

tadviṣṇuṃ pratimāyāṃ tu vinyasetsu samāhitaḥ |
nivṛttimaṃtramuccārya tasminbiṃbesthitaṃ smaret. || 25 ||
[Analyze grammar]

praṇamya svāgataṃ datvāmutrāṃbaddhvāca darśayet |
sṛṣṭisthitilayeṣvekaṃ nyāsaṃ kuryā dyathāvidhi. || 26 ||
[Analyze grammar]

śriyādīnāṃ prokṣaṇaṃ agni pratiṣṭhā |
śriyādīnāṃ ca devānāṃ mahākuṃbha jalenavai |
prokṣayetsva svamaṃtreṇa ṣaḍaṃganyasa mācaret. || 27 ||
[Analyze grammar]

sthāpaye dgārhapatyāgniṃ kuṃḍedhiśravaṇeṣu ca |
deśiko yajamānena prahvastiṣṭhan kṛtāṃjaliḥ || 28 ||
[Analyze grammar]

devasya purataḥ sthitvāgādhāmenāmu dīrayet |
stotrapāṭhaḥ |
bhaktavatsala bhaktānā mabhipretārthasādhā. || 29 ||
[Analyze grammar]

prārthayetvā mahaṃ deva madanugraha kāmyayā |
sannidhatsvaciraṃ sthāne kalpiteśraddhayā mayā. || 30 ||
[Analyze grammar]

prasīdadevadeveśa pūjāmapi gṛhaṇame |
grāmasya rājño rāṣṭrasya prajānā miṃdirāvara. || 31 ||
[Analyze grammar]

dehituṣṭiṃca puṣṭiṃca gatiṃ ca paramāṃ tadhā |
itivijñāpya devāya yajamānaḥ prasannadhīḥ. || 32 ||
[Analyze grammar]

śāśvata pūjārdhaṃ devanāmnā arcakasya bhūdāna pradāna kramaḥ |
ācaṃdrārka mavicchinna pūjanārdhaṃ madhudviṣaḥ |
kṣoṇīṃ sasya jalopetāṃ devanāmnā vilikhyaca. || 33 ||
[Analyze grammar]

arcakasya kuṭuṃbasya jīvanārdhaṃ prakalpayet |
tatorcakaṃ samāhūya kartādevasya sannidhau. || 34 ||
[Analyze grammar]

kṛtāṃjali puṭo bhūtvā vijñāpana madhācaret |
devasyārādhanārthaṃ ca tvatkuṭuṃbasya vṛttaye. || 35 ||
[Analyze grammar]

mayādattā mimāṃ bhūmiṃgṛhāṇetibṛvan tataḥ |
śilāyāṃ tāmrapatrevā likhitvādānaśāsanaṃ. || 36 ||
[Analyze grammar]

arcakasya kare dadyāt sahiraṇyaphalodakam |
yadivārcaka nāmnā vākṛtvākṣoṇīṃ pradāpayet. || 37 ||
[Analyze grammar]

devasya nāmnā bhūdāna muttamaṃ phalacakṣate |
arcakasya bhave nnāmnā madhyamaṃ phalamucyate. || 38 ||
[Analyze grammar]

bhūdānameva kurvīta bhṛtakaṃ sakadācana |
bhūdānena vināyastu bhṛtakaṃ pradadāticet. || 39 ||
[Analyze grammar]

tasya vaṃśakṣayaṃ yāti tasyāyuśśrīśca naśyati |
navai devalakānāmā sarvakarma bahīṣkṛtaḥ || 40 ||
[Analyze grammar]

tasmātsarva prayatnena bhūmīmeva pradāvayet |
sthānācāryādika niyojanaṃ |
bhagavatbādatīrthāṃbu sevanārthaṃ varettataḥ. || 41 ||
[Analyze grammar]

sthānācāryaṃ ca tatthsāne hastakaṃ ca niyojayet |
adhyāpakān nṛttagīta vādyakān paricārikān || 42 ||
[Analyze grammar]

sthānaśuddhi karānanyān pātraśuddhikārāṃ stathā |
devapūjābhivṛddhyarthaṃ tāṃstāṃ śca niyamettataḥ || 43 ||
[Analyze grammar]

eteṣāṃ jīvanārthaṃ ca bhūmiṃ dadyādya dhāvasu |
tān sevāsu niyujyādha tattannā mabhirevasacaḥ. || 44 ||
[Analyze grammar]

paricārakavargaiśca yaḥpratiṣṭhāpaye dvibhum |
sayāti paramaṃ sthānaṃ tatrāste bhagavāniva. || 45 ||
[Analyze grammar]

yajamānasya vibhave sarvānetānpṛkalpayet |
noce darcaka mekaṃ vā varaye dbhaktito dvijaḥ || 46 ||
[Analyze grammar]

saṃpūrṇaphala māpnoti yāvadābhuta saṃplavam |
ācārya dakṣiṇādi |
anveṣāṃ caiva bhaktānāṃ nṛttagītādi kurvatām. || 47 ||
[Analyze grammar]

sarveṣāṃ ṛtvijāṃ caiva yatīnāṃ viduṣāṃ tathā |
yathāvittānusāreṇa toṣaye cca pṛdhak pṛdhak. || 48 ||
[Analyze grammar]

yajamānastato bhaktyā kalpite viṣṭhare tathā |
pratiṣṭhāpaka māyāryaṃ pratiṣṭhāṃte samarcayet. || 49 ||
[Analyze grammar]

sauvarṇakaṭīsūtraiśca keyūraiḥ kaṭakai stathā |
maṇihāraiḥ kuṃḍalaiśca ratnajai raṃguḷīyakaiḥ. || 50 ||
[Analyze grammar]

kṣaumavastrottarīyaiśca jīvā jīva dhanaistadhā |
toṣayitvā yadhānyāyaṃ devavatsaṃsmaranhṛdi. || 51 ||
[Analyze grammar]

yānādike samāropya tūryaghoṣa purassaram |
grāmapradakṣiṇenaiva svagṛhe saṃpraveśayet. || 52 ||
[Analyze grammar]

yaevaṃ sthāpayeddevaṃ pāṃcarātrāgamoktataḥ |
sayātiparamaṃ sthānaṃ apunarbhavalakṣaṇam. || 53 ||
[Analyze grammar]

punātivaṃśajān caiva puruṣānekaviṃśatim |
iti saṃkṣepataḥ prokto pratiṣṭhākarma śobhanam. || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: