Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrī puruṣottama saṃhitāyāṃ |
dvāviṃśodhyāyaḥ |
cakrābjamaṃḍala dīkṣāvidhiḥ |
brahmauvāca |
dīkṣāvidhiśravaṇārthaṃ brahmapraśnaḥ |
bhagavan śrotu micchāmi devadīkṣāṃ parāṃśubhām |
kasmin kāretu kartavyaṃ devatārādhanārhatām. || 1 ||
[Analyze grammar]

ाdīkṣitānāṃ pūjādau prāguktā nadhikāratā |
tasmāddīkṣāvidhiṃ samya gvadasvamamasuvrata. || 2 ||
[Analyze grammar]

śrībhagavānuvāca |
bhagavatprati vacanaṃ dīkṣāvidhi praśastatā dīkṣāśabdārtha nirvacanaṃ |
śṛṇudīkṣāṃ pravakṣyāmi yathāśāstraṃ samāhitaḥ |
yāṃkṛtvā manujā ssarve bhavaṃti bhagavarmayāḥ || 3 ||
[Analyze grammar]

dhīyate mukti ranayā kṣīyate ca yathābhavaḥ |
dīyate kṣīyatecaiva sādīkṣetyabhi thīyate. || 4 ||
[Analyze grammar]

vaiṣṇavaṃ bhagavadbhaktaṃ sarvataṃtrārdhakovidam |
dīkṣāguru lakṣaṇaṃ |
pratiṣṭhātaṃtrakuśalaṃ pāṃca rātrā spayodbhavam. || 5 ||
[Analyze grammar]

mahābhāgavataṃvṛddhaṃ samāhūyābjasaṃbhava |
devadīkṣāsthalanirdeśaḥ |
devatāyatane ramye gṛhevā guruśiṣyayoḥ. || 6 ||
[Analyze grammar]

śubhalagne sunakṣatre devadīkṣāṃ samācaret |
gurumukhā devamaṃtropadeśāvaśyakatā |
yadṛccha yāśṛtomaṃtraḥ chalenādha balenavā. || 7 ||
[Analyze grammar]

patrekṣi tevānardhavya pratyutānarthakṛdbhavet |
sarvemaṃtrā ssarvabhalāḥ kuruvaktrā dvinisṛtāḥ || 8 ||
[Analyze grammar]

tasmādguru mukhādeva maṃtrāgrāhyamanīṣabhiḥ |
viṣṇvarcanādi dīkṣāyāṃ svayaṃvyaktasthalādiṣu. || 9 ||
[Analyze grammar]

dīkṣākālaniyamaṃ |
ayanaṃ māsaṛkṣādi tidhivārādikaṃ śubham |
arimitrādikaṃ tadva dācāryo navicārayet. || 10 ||
[Analyze grammar]

maṃtrāṇā mupadeśoyaṃ deśikasya mukhāṃbujāt |
abhiyātasya dīkṣeti tayā śiṣyaḥ pavitritaḥ. || 11 ||
[Analyze grammar]

praṇatāyaiva śiṣyāya svavarṇāśramadharmiṇe |
saktacittāya satataṃ vihiteṣveva karmasu. || 12 ||
[Analyze grammar]

vedavedāṃga yogānāṃ sārāsāravidepunaḥ |
bahuśratāya śīlāya satataṃ vṛddhasevine. || 13 ||
[Analyze grammar]

maṃtra ssamupadeṣṭavyo nānyāya caturānana |
dīkṣāśramaḥ |
svagṛhe puṣkarekāle sāyāhṇaॆ maṃtravittamaḥ || 14 ||
[Analyze grammar]

sūtrapātaṃtataḥ kṛtvā maṃṭapaṃ racayetkramāt |
dīkṣaumaṃḍala racanāvidhiḥ |
cakrābjamaṃḍalaṃ vāpi bhadrakaṃ svasti kaṃtuvā. || 15 ||
[Analyze grammar]

likhe tpaṃcavidhai ścūrṇairyadhāśāstrānusārataḥ |
prāṇapratiṣṭhāṃ kurvīta maṃtra taṃtra viduttamaḥ. || 16 ||
[Analyze grammar]

upacārai ṣṣoḍaśabhi rarcayecca pṛdhak pṛdhak |
bhagavatprārdhanādi |
tato guraṃ puraskṛtya devatārādhanerataḥ. || 17 ||
[Analyze grammar]

vividhairmaṃgaḷai stotrairdevāgāraṃ samāviśet |
devadevaṃ praṇamyādha prādakṣiṇyena sādhakaḥ || 18 ||
[Analyze grammar]

rathevā kuṃjarevāpi śibikāyāṃ yathāruci |
devaṃdevīṃ samāropyagrāmaṃkṛtvā pradakṣiṇam. || 19 ||
[Analyze grammar]

dīkṣāsthānaṃ samāsādya nṛttagītādibhi ssaha |
maṃḍalasya samīpetu devaṃ pīṭhe niveśayet. || 20 ||
[Analyze grammar]

nīrājanāṃtaṃ kurvīta arghyapādyādipūrvakam |
evaṃ saṃpūjya vidhivat svagṛhemaṃḍale dvija. || 21 ||
[Analyze grammar]

sthāpaye dvidhinātasmin dhṛvasūktenavaiguruḥ |
puṇyāhādipūrṇāhutyaṃtakalāpāni |
tatonujñāṃ samāyāce dvṛddhasya camahātmanaḥ. || 22 ||
[Analyze grammar]

puṇyāhapūrvaṃ kurvīta āṃkurāropaṇādikam |
cakrābjanya ca vāyuvye mahākuṃbhaṃ taduttare. || 23 ||
[Analyze grammar]

karakaṃca samāsādya mahākuṃbhe janārdanaṃ |
sudarśanaṃ ca karake viṣṇvādī nupakuṃbhake. || 24 ||
[Analyze grammar]

āvāhyābhyarcyavidhiva tpāyasānnaṃ nivedayet |
agni pratiṣṭhā kartavyā spasūtrokta vidhānataḥ. || 25 ||
[Analyze grammar]

aṃkurārpaṇahomādī nkāraye tkamalāsana |
mūrtihomaṃtataḥkṛtvāhutvāvaikuṃṭhapārṣadān. || 26 ||
[Analyze grammar]

pūrṇāhutiṃtatohutvā vauṣaḍaṃtena padmaja |
śīṣyasya daṃtakāṣṭhādiparīkṣākramaḥ |
tataśśiṣyaṃ samāhūyadaṃtānkāṣṭhenadhāvayet. || 27 ||
[Analyze grammar]

tatkāṣṭhaṃtu parīkṣyaiva netrevastreṇabaṃdhayet |
bhasmanā dilakaṃkṛtvā astramaṃtraṃsamuccaran. || 28 ||
[Analyze grammar]

śiṣyasyanetrabaṃdha |
rakṣābaṃdhaṃ tataḥkṛtvā paṃcagavyaṃtu prāśayet |
rakṣābaṃdhādi vidhayaḥ |
tataḥ kāya viśuddhyarthaṃ praṇavenacaruṃ tataḥ. || 29 ||
[Analyze grammar]

bhuṃjīta śiṣyastadanu viśuddhaṃ bhāvayedguruḥ |
kare gṛhītvā deveśaṃ praṇamyagururātmavān. || 30 ||
[Analyze grammar]

bhagavato vijñāpanaṃ |
vijñāpaye dimāṃgādhā muccāryakamalāsana |
saṃsārapāśabaddhānāṃ pnuśūvāṃ pāśamokṣaṇe. || 31 ||
[Analyze grammar]

tvameva śaraṇaṃ deva gati ranyā navidyate |
pāśamokṣaṇahetustvaṃ tvatsamārādhanātmakaḥ. || 32 ||
[Analyze grammar]

tenemān janmapāśena pāśitān paśujanmanaḥ |
vipāśayāmideveśa anujñātuṃtvamarhasi. || 33 ||
[Analyze grammar]

sūtraveṣṭhasakramaḥ |
iti vijñāpyataṃ śiṣṭaṃ sāyāsūtreṇa veṣṭayet |
śuklaṃ raktaṃ ya kṛṣṇaṃ ca trivarṇaṃ dviguṇīkṛtam. || 34 ||
[Analyze grammar]

sūtraṃ punaśca triguṇaṃ kṛtvā sūtreṇa taṃ dvija |
śikhāṃ prakramyapādāṃtaṃ paṃcaviṃśatisaṃkhyayā. || 35 ||
[Analyze grammar]

veṣṭhaye nmūlamaṃtreṇa kāyaṃ śiṣyasya narvaśaḥ |
homavidhiḥ |
sarpiṣāṣṭottara śata vārānpūrṇāhutiṃ tataḥ. || 36 ||
[Analyze grammar]

svapnādhipati maṃtreṇa sarpiṣāṣṭottaraṃ śatam |
māṣodakena bhūtebhyo baliṃ dadyā dviśeṣataḥ || 37 ||
[Analyze grammar]

vimuktanetra baṃdhasya śiṣyasya tanubaṃdhanam |
māyāsūtraṃ samādāyaśarāve nyasyapadmaja. || 38 ||
[Analyze grammar]

kuṃbhapārśvaṃ śarāveṇa pidhāyānyena deśikaḥ |
svapnārthaśayanaṃ |
darbhānāstīrya tattalpe śiṣyassvāpaṃsamācaret. || 39 ||
[Analyze grammar]

maṃḍalasthaṃ ca kuṃbhasthaṃ devaṃ no dvāsayedguruḥ |
dvitīya divase śāṃti homaḥ |
tataḥprabhāte vimale snātvācārya purassaram. || 40 ||
[Analyze grammar]

nityaṃ nirvṛtya vidhiva nmaṃḍalasthaṃ janārdanam |
svapnaśāṃtiṃ tataḥ kṛtvā punarnetreca baṃdhanam. || 41 ||
[Analyze grammar]

kṛtvācāgnautujuhuyānmūlamaṃtraṃśatāhutīḥ |
māyāsūtra saṃhārakramaḥ |
māyāsūtraṃ tata śchitvā saṃhārakramamāśritaḥ. || 42 ||
[Analyze grammar]

tatvānu ddiśyajuhuyā tprakṛtyaṃtāni deśikaḥ |
śiṣyaśarīrasya śoṣaṇādīni |
śoṣaṇādīni karmāṇi śiṣyadehe samācaret. || 43 ||
[Analyze grammar]

paṃcopaniṣadhanyāsaṃ sṛṣṭipūrvaṃ nyasettanau |
netrabaṃdhavimocanādīni |
prokṣaye nmūlamaṃtreṇa netrabaṃdhaṃ vimocayet. || 44 ||
[Analyze grammar]

cakrābjaṃ darśayitvādha śiṣyeṇasahīto guruḥ |
śrīmannārāyaṇaṃ devaṃ lokānāṃ gurumīśvaram. || 45 ||
[Analyze grammar]

maṃtropadeśaḥ |
dhyātvāca dakṣiṇekarṇe śiṣyasya praṇavānvitaṃ |
maṃtraṃ dadyādṛṣīṃ chaṃdo daivataṃ cāṃga mevaca. || 46 ||
[Analyze grammar]

nyāsathyānādisahita mupadeśastataḥ param |
aṣṭākṣaraṃ copadiśya dvādaśārṇaṃ tataḥkramāt. || 47 ||
[Analyze grammar]

ṣaḍakṣaraṃca viṣṇostu gāyatrī ca tataḥparam |
caturṇāṃ mūrti maṃtrāṇā manyeṣāmapi padmaja. || 48 ||
[Analyze grammar]

mūrti maṃtrāśca tadanu tamadhyāpya yadhāvidhi |
dharmopadeśaṃ |
tasminkāletu śiṣyasya niyamāspravadedguruḥ. || 49 ||
[Analyze grammar]

maṃtraḥ parasyanākhyeyaḥ nākṣamālāṃ pradarśayet |
na guruṃ dūṣaye dvācā nakalaṃjaṃ ca bhakṣayet. || 50 ||
[Analyze grammar]

nānṛtaṃtu vacedvācā sagacce tparayoṣitaḥ |
prāsādaṃ devadevīya mācāryaṃ pāṃcarātrikam. || 51 ||
[Analyze grammar]

aśvaddhaṃ ca vaṭaṃ dhemaṃ sādhusaṃghaṃ gurorgṛham |
dūrā tpradakṣiṇaṃ kāryaṃ samīpe pratimāṃhareḥ || 52 ||
[Analyze grammar]

viṣṇuvrata paraṃcaiva viṣṇvāyatanapūjakam |
viṣṇvālāvakadhānaktaṃ mānaye dviṣṇuvatsadā. || 53 ||
[Analyze grammar]

ityādi niyamā nsarvā nājñāpya gurusattamaḥ |
śiṣyasya nāma nirdeśyaḥ |
śiṣyasyanāma nirdiśya gurubhaṭṭārakādiṣu. || 54 ||
[Analyze grammar]

evaṃ ryāttata śśiṣyotaṃ guruṃ praṇipatyaca |
dakṣiṇāṃ ca yathāśakti svācāryāya pradāpayet. || 55 ||
[Analyze grammar]

adhikapāṭhāṇi |
gobhūdhānyādikaṃ sarvaṃ yadhāśakti samarpayet |
dīkṣitasya praśastatā |
yaitthaṃ vaiṣṇavīṃdīkṣāṃ prāpnoti suviniścayam |
brāhmaṇo nedavidvidvān sasarvāśramiṇāṃ varaḥ || 56 ||
[Analyze grammar]

parārthayajane svārthe sa ācāryaḥ prakīrtitaḥ |
na eva sūri ssuhṛt sātvataḥ pāṃcarātravit. || 57 ||
[Analyze grammar]

ekāṃti kastanma yaśca deśiko dīkṣitorcakaḥ |
guru rbhāgavata ścaiva pūjaka ssādhakohariḥ. || 58 ||
[Analyze grammar]

bhaṭṭārakādirākhyābhi rākhyeyaḥ kamalāsana |
dīkṣāparisamāptiḥ |
pūrṇāhutiṃ tato hudvā devatodvāsasaṃcaret || 59 ||
[Analyze grammar]

grāmaṃ pradakṣiṇaṃnītyā vedavādya puransaram |
yānamāropyadeveśaṃ devāgāraṃ praveśayet. || 60 ||
[Analyze grammar]

itisamyaksamākhyāto devadīkṣāvidhirmayā |
paṃcasaṃskāravidhiḥ |
prasaṃgādadyavakṣyāmi paṃcasaṃskāra saṃjñikām. || 61 ||
[Analyze grammar]

dīkṣāṃ matprītijanakāṃ pūjāyogyāyayādvija |
paṃca saṃskārāva nirūpaṇaṃ |
yepūjayatu micchaṃti yecanaṃti mumukṣuvaḥ. || 62 ||
[Analyze grammar]

teṣāmetāṃ vinādīkṣāṃ gatiranyā na vidyate |
tāpaḥ puṃḍra stathānāma maṃtroyāgaśca paṃcamaḥ. || 63 ||
[Analyze grammar]

paṃca saṃskāradīkṣaॆṣā devadeva priyāvahā |
paṃcasaṃskāradīkṣāvān mahābhāgavatasmṛtaḥ. || 64 ||
[Analyze grammar]

aṃkurārpaṇa kuṃbhāvāhana agni kāryādayaḥ |
mahākuṃbhaṃ samāsātya aṃkurārpaṇa pūrvakam |
agni pratiṣṭhāṃkurvīta āghārāṃ taṃtupūrvavat. || 65 ||
[Analyze grammar]

aṣṭottara sahasraṃvā śatamaṣṭaॊttaraṃtuvā |
mūlamaṃtreṇa hutyāvai caruṇāṣoḍaśāhutīḥ. || 66 ||
[Analyze grammar]

nṛsūktaॆna tatohutvā prāyaścittāhutīrhunet |
śiṣyābhiṣecanādi |
tataḥ pūrṇāhutīṃ hutvā anujñāpya dvijaॊnapi. || 67 ||
[Analyze grammar]

tataḥ kalaśa mabhyagca śiṣyaṃtenābhiṣecayet |
taṃ śiṣyaṃ śubhrarastrādyai ralaṃkṛtya tataḥ param. || 68 ||
[Analyze grammar]

baddhāṃjali stato śiṣyaḥ daṃḍava tpraṇametkṣatau |
prārthaye ta guruṃ śiṣyaḥ gādhayā vakṣyamāṇayā. || 69 ||
[Analyze grammar]

guruprārdhanā |
viṣṇvarcanā sudīkṣāṃ ca paṃca saṃskāramārgataḥ |
datvānujñāṃ rakṣarakṣa viṣṇuprītyai ca māṃ tathā. || 70 ||
[Analyze grammar]

tāpa saṃskāra kramaḥ |
prārthayaṃta mamuṃ śiṣyaṃ homakuṃḍasamīpataḥ |
kuṃḍasya dakṣiṇepārśve codaṅmukha mupāviśet. || 71 ||
[Analyze grammar]

cakraṃ śaṃkhaṃ tathāsamya kpūjaye nmaṃtravittama |
naivaidyāṃtaṃ samabhyarcya homāṃte tāpayedguruḥ. || 72 ||
[Analyze grammar]

adhikapāṭhāṇi |
sudarśanādyāyudhānāṃ homaṃ kṛtvā yadhāvithi |
tatsaṃ dṛṣdvātu śiṣyanya bhujamūletu dakṣiṇe |
cakraṃ taditare śaṃkhaṃ vinyase tsvasva maṃtrataḥ. || 73 ||
[Analyze grammar]

paścātprakṣāḷyatau brahmanpūjāsthāneniveśayet |
ūrdhvapuṃḍra saṃskāra |
pūrvoktavidhinākuryātpuṃḍrānāṃ thāraṇaṃ tataḥ. || 74 ||
[Analyze grammar]

nāṣa saṃskāraḥ |
dāsyanāmāpi śiṣyasya datvā śāstroktamārgataḥ |
maṃtra saṃskāraḥ |
sarvārthā vedagarbhasthā vedaścāṣṭākṣaresthitaḥ. || 75 ||
[Analyze grammar]

aṣṭākṣara praśaṃsa |
tasmātsamastamaṃtrāṇāṃ mūlamaṣṭākṣaraṃsmṛtam |
aṣṭākṣarīṃcovadiśe nnyāsapūrvaṃ yadhāvithi. || 76 ||
[Analyze grammar]

dvayaṃca caramaṃcaiva tathā copadiśedguruḥ |
aṣṭākṣarasya maṃtrasya upadeśena kevalam. || 77 ||
[Analyze grammar]

anveṣāmapi maṃtrāṇā mupadeśastu siddhyati |
tasmā tsamastamaṃtrāṇā mupadeśaḥ pṛdhak pṛdhak. || 78 ||
[Analyze grammar]

nāpekṣate hi sarvatra bhānurdīpa mīvābjaja |
yāga saṃskāraḥ |
śrīmurti dānaṃ śiṣyāya yāgavidyā samanvitam. || 79 ||
[Analyze grammar]

adhikapāṭhāṇi |
ācāryaḥ kurvatāṃ brahmannirmalenaivacetasā |
tato śiṣyaṃ samāhūyacāśīrvādaṃ cakārayet |
śiṣyastu svaguruṃ matvākevalaṃ bhagavāniti |
yathāvithi samabhyarcya arcaye ddakṣiṇāṃ kvacit |
etehi paṃcasaṃskārāḥ kadhitā ssaṃgraheṇaca |
yenamartyodhūtapāpaḥ prāpnoti paramāṃgatim. || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 22

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: