Purushottama-samhita [sanskrit]
15,643 words | ISBN-13: 9788179070383
The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.
Chapter 22
oṃ |
śrīmatpāṃcarātra divyāgame śrī puruṣottama saṃhitāyāṃ |
dvāviṃśodhyāyaḥ |
cakrābjamaṃḍala dīkṣāvidhiḥ |
brahmauvāca |
dīkṣāvidhiśravaṇārthaṃ brahmapraśnaḥ |
bhagavan śrotu micchāmi devadīkṣāṃ parāṃśubhām |
kasmin kāretu kartavyaṃ devatārādhanārhatām. || 1 ||
[Analyze grammar]
ाdīkṣitānāṃ pūjādau prāguktā nadhikāratā |
tasmāddīkṣāvidhiṃ samya gvadasvamamasuvrata. || 2 ||
[Analyze grammar]
śrībhagavānuvāca |
bhagavatprati vacanaṃ dīkṣāvidhi praśastatā dīkṣāśabdārtha nirvacanaṃ |
śṛṇudīkṣāṃ pravakṣyāmi yathāśāstraṃ samāhitaḥ |
yāṃkṛtvā manujā ssarve bhavaṃti bhagavarmayāḥ || 3 ||
[Analyze grammar]
dhīyate mukti ranayā kṣīyate ca yathābhavaḥ |
dīyate kṣīyatecaiva sādīkṣetyabhi thīyate. || 4 ||
[Analyze grammar]
vaiṣṇavaṃ bhagavadbhaktaṃ sarvataṃtrārdhakovidam |
dīkṣāguru lakṣaṇaṃ |
pratiṣṭhātaṃtrakuśalaṃ pāṃca rātrā spayodbhavam. || 5 ||
[Analyze grammar]
mahābhāgavataṃvṛddhaṃ samāhūyābjasaṃbhava |
devadīkṣāsthalanirdeśaḥ |
devatāyatane ramye gṛhevā guruśiṣyayoḥ. || 6 ||
[Analyze grammar]
śubhalagne sunakṣatre devadīkṣāṃ samācaret |
gurumukhā devamaṃtropadeśāvaśyakatā |
yadṛccha yāśṛtomaṃtraḥ chalenādha balenavā. || 7 ||
[Analyze grammar]
patrekṣi tevānardhavya pratyutānarthakṛdbhavet |
sarvemaṃtrā ssarvabhalāḥ kuruvaktrā dvinisṛtāḥ || 8 ||
[Analyze grammar]
tasmādguru mukhādeva maṃtrāgrāhyamanīṣabhiḥ |
viṣṇvarcanādi dīkṣāyāṃ svayaṃvyaktasthalādiṣu. || 9 ||
[Analyze grammar]
dīkṣākālaniyamaṃ |
ayanaṃ māsaṛkṣādi tidhivārādikaṃ śubham |
arimitrādikaṃ tadva dācāryo navicārayet. || 10 ||
[Analyze grammar]
maṃtrāṇā mupadeśoyaṃ deśikasya mukhāṃbujāt |
abhiyātasya dīkṣeti tayā śiṣyaḥ pavitritaḥ. || 11 ||
[Analyze grammar]
praṇatāyaiva śiṣyāya svavarṇāśramadharmiṇe |
saktacittāya satataṃ vihiteṣveva karmasu. || 12 ||
[Analyze grammar]
vedavedāṃga yogānāṃ sārāsāravidepunaḥ |
bahuśratāya śīlāya satataṃ vṛddhasevine. || 13 ||
[Analyze grammar]
maṃtra ssamupadeṣṭavyo nānyāya caturānana |
dīkṣāśramaḥ |
svagṛhe puṣkarekāle sāyāhṇaॆ maṃtravittamaḥ || 14 ||
[Analyze grammar]
sūtrapātaṃtataḥ kṛtvā maṃṭapaṃ racayetkramāt |
dīkṣaumaṃḍala racanāvidhiḥ |
cakrābjamaṃḍalaṃ vāpi bhadrakaṃ svasti kaṃtuvā. || 15 ||
[Analyze grammar]
likhe tpaṃcavidhai ścūrṇairyadhāśāstrānusārataḥ |
prāṇapratiṣṭhāṃ kurvīta maṃtra taṃtra viduttamaḥ. || 16 ||
[Analyze grammar]
upacārai ṣṣoḍaśabhi rarcayecca pṛdhak pṛdhak |
bhagavatprārdhanādi |
tato guraṃ puraskṛtya devatārādhanerataḥ. || 17 ||
[Analyze grammar]
vividhairmaṃgaḷai stotrairdevāgāraṃ samāviśet |
devadevaṃ praṇamyādha prādakṣiṇyena sādhakaḥ || 18 ||
[Analyze grammar]
rathevā kuṃjarevāpi śibikāyāṃ yathāruci |
devaṃdevīṃ samāropyagrāmaṃkṛtvā pradakṣiṇam. || 19 ||
[Analyze grammar]
dīkṣāsthānaṃ samāsādya nṛttagītādibhi ssaha |
maṃḍalasya samīpetu devaṃ pīṭhe niveśayet. || 20 ||
[Analyze grammar]
nīrājanāṃtaṃ kurvīta arghyapādyādipūrvakam |
evaṃ saṃpūjya vidhivat svagṛhemaṃḍale dvija. || 21 ||
[Analyze grammar]
sthāpaye dvidhinātasmin dhṛvasūktenavaiguruḥ |
puṇyāhādipūrṇāhutyaṃtakalāpāni |
tatonujñāṃ samāyāce dvṛddhasya camahātmanaḥ. || 22 ||
[Analyze grammar]
puṇyāhapūrvaṃ kurvīta āṃkurāropaṇādikam |
cakrābjanya ca vāyuvye mahākuṃbhaṃ taduttare. || 23 ||
[Analyze grammar]
karakaṃca samāsādya mahākuṃbhe janārdanaṃ |
sudarśanaṃ ca karake viṣṇvādī nupakuṃbhake. || 24 ||
[Analyze grammar]
āvāhyābhyarcyavidhiva tpāyasānnaṃ nivedayet |
agni pratiṣṭhā kartavyā spasūtrokta vidhānataḥ. || 25 ||
[Analyze grammar]
aṃkurārpaṇahomādī nkāraye tkamalāsana |
mūrtihomaṃtataḥkṛtvāhutvāvaikuṃṭhapārṣadān. || 26 ||
[Analyze grammar]
pūrṇāhutiṃtatohutvā vauṣaḍaṃtena padmaja |
śīṣyasya daṃtakāṣṭhādiparīkṣākramaḥ |
tataśśiṣyaṃ samāhūyadaṃtānkāṣṭhenadhāvayet. || 27 ||
[Analyze grammar]
tatkāṣṭhaṃtu parīkṣyaiva netrevastreṇabaṃdhayet |
bhasmanā dilakaṃkṛtvā astramaṃtraṃsamuccaran. || 28 ||
[Analyze grammar]
śiṣyasyanetrabaṃdha |
rakṣābaṃdhaṃ tataḥkṛtvā paṃcagavyaṃtu prāśayet |
rakṣābaṃdhādi vidhayaḥ |
tataḥ kāya viśuddhyarthaṃ praṇavenacaruṃ tataḥ. || 29 ||
[Analyze grammar]
bhuṃjīta śiṣyastadanu viśuddhaṃ bhāvayedguruḥ |
kare gṛhītvā deveśaṃ praṇamyagururātmavān. || 30 ||
[Analyze grammar]
bhagavato vijñāpanaṃ |
vijñāpaye dimāṃgādhā muccāryakamalāsana |
saṃsārapāśabaddhānāṃ pnuśūvāṃ pāśamokṣaṇe. || 31 ||
[Analyze grammar]
tvameva śaraṇaṃ deva gati ranyā navidyate |
pāśamokṣaṇahetustvaṃ tvatsamārādhanātmakaḥ. || 32 ||
[Analyze grammar]
tenemān janmapāśena pāśitān paśujanmanaḥ |
vipāśayāmideveśa anujñātuṃtvamarhasi. || 33 ||
[Analyze grammar]
sūtraveṣṭhasakramaḥ |
iti vijñāpyataṃ śiṣṭaṃ sāyāsūtreṇa veṣṭayet |
śuklaṃ raktaṃ ya kṛṣṇaṃ ca trivarṇaṃ dviguṇīkṛtam. || 34 ||
[Analyze grammar]
sūtraṃ punaśca triguṇaṃ kṛtvā sūtreṇa taṃ dvija |
śikhāṃ prakramyapādāṃtaṃ paṃcaviṃśatisaṃkhyayā. || 35 ||
[Analyze grammar]
veṣṭhaye nmūlamaṃtreṇa kāyaṃ śiṣyasya narvaśaḥ |
homavidhiḥ |
sarpiṣāṣṭottara śata vārānpūrṇāhutiṃ tataḥ. || 36 ||
[Analyze grammar]
svapnādhipati maṃtreṇa sarpiṣāṣṭottaraṃ śatam |
māṣodakena bhūtebhyo baliṃ dadyā dviśeṣataḥ || 37 ||
[Analyze grammar]
vimuktanetra baṃdhasya śiṣyasya tanubaṃdhanam |
māyāsūtraṃ samādāyaśarāve nyasyapadmaja. || 38 ||
[Analyze grammar]
kuṃbhapārśvaṃ śarāveṇa pidhāyānyena deśikaḥ |
svapnārthaśayanaṃ |
darbhānāstīrya tattalpe śiṣyassvāpaṃsamācaret. || 39 ||
[Analyze grammar]
maṃḍalasthaṃ ca kuṃbhasthaṃ devaṃ no dvāsayedguruḥ |
dvitīya divase śāṃti homaḥ |
tataḥprabhāte vimale snātvācārya purassaram. || 40 ||
[Analyze grammar]
nityaṃ nirvṛtya vidhiva nmaṃḍalasthaṃ janārdanam |
svapnaśāṃtiṃ tataḥ kṛtvā punarnetreca baṃdhanam. || 41 ||
[Analyze grammar]
kṛtvācāgnautujuhuyānmūlamaṃtraṃśatāhutīḥ |
māyāsūtra saṃhārakramaḥ |
māyāsūtraṃ tata śchitvā saṃhārakramamāśritaḥ. || 42 ||
[Analyze grammar]
tatvānu ddiśyajuhuyā tprakṛtyaṃtāni deśikaḥ |
śiṣyaśarīrasya śoṣaṇādīni |
śoṣaṇādīni karmāṇi śiṣyadehe samācaret. || 43 ||
[Analyze grammar]
paṃcopaniṣadhanyāsaṃ sṛṣṭipūrvaṃ nyasettanau |
netrabaṃdhavimocanādīni |
prokṣaye nmūlamaṃtreṇa netrabaṃdhaṃ vimocayet. || 44 ||
[Analyze grammar]
cakrābjaṃ darśayitvādha śiṣyeṇasahīto guruḥ |
śrīmannārāyaṇaṃ devaṃ lokānāṃ gurumīśvaram. || 45 ||
[Analyze grammar]
maṃtropadeśaḥ |
dhyātvāca dakṣiṇekarṇe śiṣyasya praṇavānvitaṃ |
maṃtraṃ dadyādṛṣīṃ chaṃdo daivataṃ cāṃga mevaca. || 46 ||
[Analyze grammar]
nyāsathyānādisahita mupadeśastataḥ param |
aṣṭākṣaraṃ copadiśya dvādaśārṇaṃ tataḥkramāt. || 47 ||
[Analyze grammar]
ṣaḍakṣaraṃca viṣṇostu gāyatrī ca tataḥparam |
caturṇāṃ mūrti maṃtrāṇā manyeṣāmapi padmaja. || 48 ||
[Analyze grammar]
mūrti maṃtrāśca tadanu tamadhyāpya yadhāvidhi |
dharmopadeśaṃ |
tasminkāletu śiṣyasya niyamāspravadedguruḥ. || 49 ||
[Analyze grammar]
maṃtraḥ parasyanākhyeyaḥ nākṣamālāṃ pradarśayet |
na guruṃ dūṣaye dvācā nakalaṃjaṃ ca bhakṣayet. || 50 ||
[Analyze grammar]
nānṛtaṃtu vacedvācā sagacce tparayoṣitaḥ |
prāsādaṃ devadevīya mācāryaṃ pāṃcarātrikam. || 51 ||
[Analyze grammar]
aśvaddhaṃ ca vaṭaṃ dhemaṃ sādhusaṃghaṃ gurorgṛham |
dūrā tpradakṣiṇaṃ kāryaṃ samīpe pratimāṃhareḥ || 52 ||
[Analyze grammar]
viṣṇuvrata paraṃcaiva viṣṇvāyatanapūjakam |
viṣṇvālāvakadhānaktaṃ mānaye dviṣṇuvatsadā. || 53 ||
[Analyze grammar]
ityādi niyamā nsarvā nājñāpya gurusattamaḥ |
śiṣyasya nāma nirdeśyaḥ |
śiṣyasyanāma nirdiśya gurubhaṭṭārakādiṣu. || 54 ||
[Analyze grammar]
evaṃ ryāttata śśiṣyotaṃ guruṃ praṇipatyaca |
dakṣiṇāṃ ca yathāśakti svācāryāya pradāpayet. || 55 ||
[Analyze grammar]
adhikapāṭhāṇi |
gobhūdhānyādikaṃ sarvaṃ yadhāśakti samarpayet |
dīkṣitasya praśastatā |
yaitthaṃ vaiṣṇavīṃdīkṣāṃ prāpnoti suviniścayam |
brāhmaṇo nedavidvidvān sasarvāśramiṇāṃ varaḥ || 56 ||
[Analyze grammar]
parārthayajane svārthe sa ācāryaḥ prakīrtitaḥ |
na eva sūri ssuhṛt sātvataḥ pāṃcarātravit. || 57 ||
[Analyze grammar]
ekāṃti kastanma yaśca deśiko dīkṣitorcakaḥ |
guru rbhāgavata ścaiva pūjaka ssādhakohariḥ. || 58 ||
[Analyze grammar]
bhaṭṭārakādirākhyābhi rākhyeyaḥ kamalāsana |
dīkṣāparisamāptiḥ |
pūrṇāhutiṃ tato hudvā devatodvāsasaṃcaret || 59 ||
[Analyze grammar]
grāmaṃ pradakṣiṇaṃnītyā vedavādya puransaram |
yānamāropyadeveśaṃ devāgāraṃ praveśayet. || 60 ||
[Analyze grammar]
itisamyaksamākhyāto devadīkṣāvidhirmayā |
paṃcasaṃskāravidhiḥ |
prasaṃgādadyavakṣyāmi paṃcasaṃskāra saṃjñikām. || 61 ||
[Analyze grammar]
dīkṣāṃ matprītijanakāṃ pūjāyogyāyayādvija |
paṃca saṃskārāva nirūpaṇaṃ |
yepūjayatu micchaṃti yecanaṃti mumukṣuvaḥ. || 62 ||
[Analyze grammar]
teṣāmetāṃ vinādīkṣāṃ gatiranyā na vidyate |
tāpaḥ puṃḍra stathānāma maṃtroyāgaśca paṃcamaḥ. || 63 ||
[Analyze grammar]
paṃca saṃskāradīkṣaॆṣā devadeva priyāvahā |
paṃcasaṃskāradīkṣāvān mahābhāgavatasmṛtaḥ. || 64 ||
[Analyze grammar]
aṃkurārpaṇa kuṃbhāvāhana agni kāryādayaḥ |
mahākuṃbhaṃ samāsātya aṃkurārpaṇa pūrvakam |
agni pratiṣṭhāṃkurvīta āghārāṃ taṃtupūrvavat. || 65 ||
[Analyze grammar]
aṣṭottara sahasraṃvā śatamaṣṭaॊttaraṃtuvā |
mūlamaṃtreṇa hutyāvai caruṇāṣoḍaśāhutīḥ. || 66 ||
[Analyze grammar]
nṛsūktaॆna tatohutvā prāyaścittāhutīrhunet |
śiṣyābhiṣecanādi |
tataḥ pūrṇāhutīṃ hutvā anujñāpya dvijaॊnapi. || 67 ||
[Analyze grammar]
tataḥ kalaśa mabhyagca śiṣyaṃtenābhiṣecayet |
taṃ śiṣyaṃ śubhrarastrādyai ralaṃkṛtya tataḥ param. || 68 ||
[Analyze grammar]
baddhāṃjali stato śiṣyaḥ daṃḍava tpraṇametkṣatau |
prārthaye ta guruṃ śiṣyaḥ gādhayā vakṣyamāṇayā. || 69 ||
[Analyze grammar]
guruprārdhanā |
viṣṇvarcanā sudīkṣāṃ ca paṃca saṃskāramārgataḥ |
datvānujñāṃ rakṣarakṣa viṣṇuprītyai ca māṃ tathā. || 70 ||
[Analyze grammar]
tāpa saṃskāra kramaḥ |
prārthayaṃta mamuṃ śiṣyaṃ homakuṃḍasamīpataḥ |
kuṃḍasya dakṣiṇepārśve codaṅmukha mupāviśet. || 71 ||
[Analyze grammar]
cakraṃ śaṃkhaṃ tathāsamya kpūjaye nmaṃtravittama |
naivaidyāṃtaṃ samabhyarcya homāṃte tāpayedguruḥ. || 72 ||
[Analyze grammar]
adhikapāṭhāṇi |
sudarśanādyāyudhānāṃ homaṃ kṛtvā yadhāvithi |
tatsaṃ dṛṣdvātu śiṣyanya bhujamūletu dakṣiṇe |
cakraṃ taditare śaṃkhaṃ vinyase tsvasva maṃtrataḥ. || 73 ||
[Analyze grammar]
paścātprakṣāḷyatau brahmanpūjāsthāneniveśayet |
ūrdhvapuṃḍra saṃskāra |
pūrvoktavidhinākuryātpuṃḍrānāṃ thāraṇaṃ tataḥ. || 74 ||
[Analyze grammar]
nāṣa saṃskāraḥ |
dāsyanāmāpi śiṣyasya datvā śāstroktamārgataḥ |
maṃtra saṃskāraḥ |
sarvārthā vedagarbhasthā vedaścāṣṭākṣaresthitaḥ. || 75 ||
[Analyze grammar]
aṣṭākṣara praśaṃsa |
tasmātsamastamaṃtrāṇāṃ mūlamaṣṭākṣaraṃsmṛtam |
aṣṭākṣarīṃcovadiśe nnyāsapūrvaṃ yadhāvithi. || 76 ||
[Analyze grammar]
dvayaṃca caramaṃcaiva tathā copadiśedguruḥ |
aṣṭākṣarasya maṃtrasya upadeśena kevalam. || 77 ||
[Analyze grammar]
anveṣāmapi maṃtrāṇā mupadeśastu siddhyati |
tasmā tsamastamaṃtrāṇā mupadeśaḥ pṛdhak pṛdhak. || 78 ||
[Analyze grammar]
nāpekṣate hi sarvatra bhānurdīpa mīvābjaja |
yāga saṃskāraḥ |
śrīmurti dānaṃ śiṣyāya yāgavidyā samanvitam. || 79 ||
[Analyze grammar]
adhikapāṭhāṇi |
ācāryaḥ kurvatāṃ brahmannirmalenaivacetasā |
tato śiṣyaṃ samāhūyacāśīrvādaṃ cakārayet |
śiṣyastu svaguruṃ matvākevalaṃ bhagavāniti |
yathāvithi samabhyarcya arcaye ddakṣiṇāṃ kvacit |
etehi paṃcasaṃskārāḥ kadhitā ssaṃgraheṇaca |
yenamartyodhūtapāpaḥ prāpnoti paramāṃgatim. || 80 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 22
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!