Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīvyāsa uvāca |
bhūya eva pravakṣyāmi gaṅgāmāhātmyamuttamam |
tacchrutvā mānavāḥ sarve sarvānkāmānavāpnuyuḥ || 1 ||
[Analyze grammar]

yena nācaritaṃ snānaṃ gaṅgāyāṃ lokamātari |
ālokya tanmukhaṃ sadyaḥ karttavyaṃ sūryadarśanam || 2 ||
[Analyze grammar]

prabhāte yaḥ smaredbhaktyā gaṅgā ityakṣaradvayam |
tasya naśyaṃti pāpāni tamovadaruṇodaye || 3 ||
[Analyze grammar]

na dṛṣṭā yena saritāṃ pravarā jahnukanyakā |
tasyāgrāhyāṇi sarvāṇi annādi salilāni ca || 4 ||
[Analyze grammar]

śarīrāṇi parityajya gaṅgāsnānaṃ prakurvatām |
gātrāṇyāyānti pāpāni gaṅgāsnānamakurvatām || 5 ||
[Analyze grammar]

aho citramaho citramahocitramidaṃ punaḥ |
pataṃti narake mūḍhā gaṅgānāmnisthite sati || 6 ||
[Analyze grammar]

śirasā yo vahedbhaktyā gaṅgāmbhaḥ kaṇikāmapi |
sa mucyate mahāpāpairbrahmahatyādibhirdvijaḥ || 7 ||
[Analyze grammar]

lalāṭe dṛśyate yasya gaṅgāsaikatamuttamam |
sa puṇyātmā jagatsarvaṃ punāti nātra saṃśayaḥ || 8 ||
[Analyze grammar]

gaṅgātīrātsamāyāṃtaṃ yaḥ paśyetparamādaraiḥ |
so'śvamedhasahasrāṇi phalaṃ prāpnoti mānavaḥ || 9 ||
[Analyze grammar]

gaṅgātīramahaṃ yāmi tvamāgaccheti vakti yaḥ |
tasya viṣṇuḥ prasannātmā sarvānkāmānprayacchati || 10 ||
[Analyze grammar]

gaṃgeti nāma saṃsmṛtya yastu kūpajale'pi ca |
karoti mānavaḥ snānaṃ gaṅgāsnānaphalaṃ labhet || 11 ||
[Analyze grammar]

gaṅgāmbhaḥ śīkaraṃ yastu saṃmitaṃ sarṣapasya ca |
prāpnoti mṛtyukāleṣu sa gacchetparamaṃ padam || 12 ||
[Analyze grammar]

atraiva śṛṇu viprarṣe itihāsaṃ purātanam |
yasya śravaṇamātreṇa gaṅgādevī prasīdati || 13 ||
[Analyze grammar]

āsīttretāyuge vipro dharmasvo nāma dhārmikaḥ |
śāṃto dāṃto dayāyukto vedavedāṅgapāragaḥ || 14 ||
[Analyze grammar]

satyavādī krodhahīno hiṃsāhīno jitendriyaḥ |
sarvabhūtahitaiṣī ca yogābhyasarataḥ sadā || 15 ||
[Analyze grammar]

saṃsārasāgaraṃ tarttuṃ sa vipro vaiṣṇavo janaḥ |
pūjayāmāsa deveśaṃ kriyāyogena keśavam || 16 ||
[Analyze grammar]

kadācitprāpya puṇyāhaṃ sa ca viprarṣabho dvija |
jagāma jāhnavītīraṃ mumukṣuḥ snānahetave || 17 ||
[Analyze grammar]

tatra gaṃgāṃbhasi snātvā kṛtvā ca tarpaṇādikam |
gṛhaṃ gaṃtuṃ manaścakre gaṃgāṃbhaḥ karttarīṃ vahan || 18 ||
[Analyze grammar]

tasminkāle tato vipra vaiśyo ratnakarāhvayaḥ |
kṛtvā vāṇijyamāyāṃtaṃ sakalaiḥ kiṃkarairvṛtaḥ || 19 ||
[Analyze grammar]

tasyaikaḥ kiṃkaro vipraḥ kālakalpa iti smṛtaḥ |
daṃḍahastaḥ samāyāto vihitākhilapātakaḥ || 20 ||
[Analyze grammar]

athavartmaśramaśrāṃtastasya ratnakarasya ca |
suṣvāpaiko balīvarddaḥ pathi brāhmaṇasattama || 21 ||
[Analyze grammar]

pathi svapaṃtaṃ taṃ dṛṣṭvā kālakalpo vṛṣaṃ tataḥ |
daṇḍena tāḍayāmāsa bāhudhā'tyaṃtanirddayaḥ || 22 ||
[Analyze grammar]

taddaṇḍaghātajanitakrodhena vṛṣabhena saḥ |
viṣāṇābhyāṃ sutīkṣṇābhyāṃ samutthāya vidāritaḥ || 23 ||
[Analyze grammar]

tacchṛṅgadvayanirbhinnavakṣāḥ sa gatalocanaḥ |
tatsannidhiṃ dayāyukto dharmastu tvarito yayau || 24 ||
[Analyze grammar]

tataḥ karṇātsamādāya tulasīpatramuttamam |
gaṅgāmbhaḥ śīkarairdivyaiḥ siktosau tena dhīmatā || 25 ||
[Analyze grammar]

gataprāṇaṃ samālokya sa vipraḥ paramārthavit |
vismitaḥ svagṛhaṃ gaṃtuṃ manaścakre dvijottama || 26 ||
[Analyze grammar]

atha gacchanpathi prājño gaṅgānāmāni kīrtayan |
yamadūtāndadarśāgre koṭikoṭi sahasraśaḥ || 27 ||
[Analyze grammar]

chinnaikapādāḥ kecicca kecicchinnaikapāṇayaḥ |
ke'pi ke'pi cchinnakarṇāḥ ke'pyekanayanāstathā || 28 ||
[Analyze grammar]

kecicca cchinnanāsāśca cchinnajihvāśca kecana |
bhagnadaṃtāḥ ke'pi ke'pi ke'pi daṃtavivarjitāḥ || 29 ||
[Analyze grammar]

ke'pi śoṇitadhārābhirliptasarvakalevarāḥ |
vimuktakaiśikāḥ ke'pi ke'pi vaktravivarjitāḥ || 30 ||
[Analyze grammar]

ke'pi ke'pi tathā nagnāḥ ke'pi nirbhinnavakṣasaḥ |
ke'pi jarjaritāṃgāśca mahātīkṣṇaiḥ śilīmukhaiḥ || 31 ||
[Analyze grammar]

niṣiddhāṃgulihastāśca dṛḍhapāśaistathāpare |
kraṃdaṃto vyathayā ke'pi palāyanaparāyaṇāḥ || 32 ||
[Analyze grammar]

evaṃbhūtānyamapreṣyānsa vilokya dvijottamaḥ |
sakaṃpahṛdayo bhītyā tataḥ stabdhaivābhavat || 33 ||
[Analyze grammar]

avalaṃbya tato dhairyaṃ sa vipro haribhaktikṛt |
ityapṛcchanmadhurayā kirātānyamakiṃkarān || 34 ||
[Analyze grammar]

dharma uvāca |
ke yūyaṃ vikṛtākārāḥ pāśamudgarapāṇayaḥ |
daṃṣṭrākarālavadanā aṃgārasadṛśaprabhāḥ || 35 ||
[Analyze grammar]

yūyaṃ sarve mahāvīra jvalatpāvakalocanāḥ |
kṛtā tathāpi yuṣmākamiyaṃ kenāpi durgatiḥ || 36 ||
[Analyze grammar]

yamadūtā ūcuḥ |
yamadūtā vayaṃ sarve yamājñāhāriṇaḥ sadā |
sadaṃḍo'yaṃ dvijāsmākaṃ sumahānkadanodayaḥ || 37 ||
[Analyze grammar]

dharmasva uvāca |
akasmādāgatā yūyaṃ mahābalaparākramāḥ |
etāvata iyaṃ kena kathaṃ vā durgatiḥ kṛtā || 38 ||
[Analyze grammar]

yamadūtā ūcuḥ |
bhayaṃ muṃca dvijaśreṣṭha vṛttāṃtaṃ sakalaṃ śṛṇu |
yathāsmākamidaṃ duḥkhaṃ babhūvātyaṃtaduḥsaham || 39 ||
[Analyze grammar]

yo'sau vṛṣeṇa śṛṅgābhyāṃ kālakalpo vidāritaḥ |
taṃ netuṃ dharmarājena preritāḥ kiṃkarā vayam || 40 ||
[Analyze grammar]

tenājñaptā vayaṃ sarve samastāyudhapāṇayaḥ |
baddhvā taṃ pāpināṃ śreṣṭhaṃ netumiha samāgatāḥ || 41 ||
[Analyze grammar]

athāsau prāptakālaśca kālakalpo durāśayaḥ |
vṛṣeṇahetubhūtena viṣāṇābhyāṃ vidāritaḥ || 42 ||
[Analyze grammar]

sadayena tathā tatra gaṅgāpānīyasīkaraiḥ |
siktaḥ pātakināṃ śreṣṭho gaṅgānāmāni jalpatā || 43 ||
[Analyze grammar]

gaṅgāmbhaḥ kaṇikāsekairgatakalmaṣamapyamum |
baddhvā pāśairdṛḍhaṃ netumudyamaṃ praticakrire || 44 ||
[Analyze grammar]

netuṃ tamapi deveśaḥ śaraṇāgatapālakaḥ |
svadūtānpreṣayāmāsa mahābalaparākramān || 45 ||
[Analyze grammar]

ke'pi dūtāḥ samāgatya tato nārāyaṇājñayā |
sakopāḥ prāhurityasmānpathi brāhmaṇasattama || 46 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
ke bhavaṃto mahātmānaḥ kathamenaṃ mahāśayam |
baddhvā nayatha pāśena yūyaṃ vā kasya kiṃkarāḥ || 47 ||
[Analyze grammar]

vihāyainaṃ mahātmānaṃ palāyadhvaṃ yathāsukham |
na cecchirāṃsi yuṣmākaṃ chetsyāmaścakradhārayā || 48 ||
[Analyze grammar]

teṣāmetāni vākyāni garvitāni dvijottama |
saṃśrutyācyutadūtānāṃ te'smābhiratijalpitāḥ || 49 ||
[Analyze grammar]

daṇḍapāṇervayaṃdūtāḥ sarve prāṇādhipasya vai |
nītvainaṃ pāpināṃ śreṣṭhaṃ prayāmaḥ śamanālayam || 50 ||
[Analyze grammar]

yūyaṃ sarve mahātmānastulasīmālyabhūṣitāḥ |
sphuṭapadmapalāśākṣābalino garuḍadhvajāḥ || 51 ||
[Analyze grammar]

divyāṃbaradharā yūyaṃ mayūragalasuṃdarāḥ |
śaṃkhacakragadāpadmadhāraṇāśca caturbhujāḥ || 52 ||
[Analyze grammar]

ke yūyamīdṛśāḥ sarve sarvalakṣaṇasaṃyutāḥ |
imaṃ pātakināṃ śreṣṭhaṃ kathaṃ vā netumicchatha || 53 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
vayaṃ sarve viṣṇudūtāḥ puṇyātmānamimaṃ naram |
netumatra samāyātā vaikuṃṭhaṃ prati saṃprati || 54 ||
[Analyze grammar]

imaṃ śrībhagavadbhaktaṃ svajanaṃ gatakalmaṣam |
muṃcatāśu yamapreṣyā yadi jīvitumicchatha || 55 ||
[Analyze grammar]

bhūyasteṣāmidaṃ vākyaṃ śrutvā sarvagataṃ dvija |
kopādyaduktamasmābhistadākarṇaya kathyate || 56 ||
[Analyze grammar]

ayaṃ pāpī durācāro brahmahatyāsahasrakṛt |
kṛtaghnaścaiva goghnaśca mitraghnaśca durāśayaḥ || 57 ||
[Analyze grammar]

merupramāṇahemāni hṛtāni subahūni ca |
paradārā hṛtā nityamanenātidurātmanā || 58 ||
[Analyze grammar]

koṭikoṭisahasrāṇi jaṃtūnāṃ viṣṇukiṃkarāḥ |
kṛtāśca bahudhā hatyāḥ strīhatyā ca tathaiva ca || 59 ||
[Analyze grammar]

ayaṃ nyāsāpaharaṇaṃ svamātṛgamanaṃ tathā |
gomāṃsabhakṣaṇaṃ caiva cakāra prativāsaram || 60 ||
[Analyze grammar]

parahiṃsākṛtānena dāhaśca paraveśmanaḥ |
sabhāyāṃ paraniṃdā ca vidhavāgarbhapātanam || 61 ||
[Analyze grammar]

gṛhamāyāṃtamatithiṃ dhanalobhena sattama |
ahananniśitaiḥ khaṅgairniśāyāṃ yavanopamaḥ || 62 ||
[Analyze grammar]

etānyanyāni pāpāni mahāntyagaṇitāni ca |
cakāra nīco mūḍho'sau nālpamātraṃ śubhāvaham || 63 ||
[Analyze grammar]

tasmādayaṃ mahāpāpī nīyate yātanāgṛham |
jñeyā hi pāpino daṃḍyā dharmarājasya sattamāḥ || 64 ||
[Analyze grammar]

yūyaṃ vai devadevasya dūtā bhagavato yadi |
tadā kathamimaṃ netuṃ pāpināṃ śreṣṭhamicchatha || 65 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
bhavidbhaḥ satyamevoktaṃ ko'pi nāstyatra saṃśayaḥ |
daṇḍyāḥ pātakinaḥ sarve jīvitādhipateḥ sadā || 66 ||
[Analyze grammar]

ayaṃ pāpavinirmukto gaṅgāśīkarasecanāt |
tasmādenaṃ vayaṃ sarve neṣyāmo harimaṃdiram || 67 ||
[Analyze grammar]

tāvattiṣṭhaṃti deheṣu pātakāni śarīriṇām |
gaṅgāmbhaḥ śīkarā yāvanna spṛśaṃti sudurllabham || 68 ||
[Analyze grammar]

caṃdraikakalayā sarvaṃ timiraṃ hanyate yathā |
gaṅgāmbhaḥ śīkareṇāpi pātakaṃ hanyate tathā || 69 ||
[Analyze grammar]

gaṃgānāmāni saṃsmṛtya pāpī mucyeta pātakāt |
sākṣāttatsalilaṃ dṛṣṭvā mucyate'tra kimadbhutam || 70 ||
[Analyze grammar]

śītamapyudakaṃ gāḍgaṃ vahnivatpāpakānane |
yathāgnivatpadmavane śītaṃ toyaṃ ca dāhakṛt || 71 ||
[Analyze grammar]

tasmādayaṃ puṇyakarmā dvitīya iva keśavaḥ |
gacchadhvaṃ śamanapreṣyā yadi kalyāṇamicchata || 72 ||
[Analyze grammar]

teṣāṃ keśavadūtānāṃ śrutvāsmābhiridaṃ vacaḥ |
bhūya eva niruktaṃ yadvihasyoccaiḥ śṛṇuṣva tat || 73 ||
[Analyze grammar]

aho citramaho citramayaṃ kalmaṣamaṃdiraḥ |
gaṅgāmbhaḥ secanādeva vimuktaḥ sarvapātakaiḥ || 74 ||
[Analyze grammar]

svahastopārjitaṃ karma śubhaṃ vā yadi vāśubham |
nābhuktvā mucyate martyaḥ kalpakoṭiśatairapi || 75 ||
[Analyze grammar]

yamājñayā netumimaṃ vayaṃ sarve samāgatāḥ |
kasyāyaṃ vacasāsmābhistyajyate pāpināṃ varaḥ || 76 ||
[Analyze grammar]

viṣṇudūtā ūcuḥ |
yūyaṃ pāpadhiyo nūnaṃ vivekaparivarjitāḥ |
yuṣmābhirjahnukanyāyā na jñāyaṃte yato guṇāḥ || 77 ||
[Analyze grammar]

kāryaṃ vede niṣiddhaṃ yattatpātakamiti smṛtam |
yadvedasaṃmataṃ kāryaṃ tadeva dharmyamucyate || 78 ||
[Analyze grammar]

devo nārāyaṇaḥ sākṣātsvayaṃbhūriti śuśruma |
yathā viṣṇustathā gaṃgā gaṃgaiva sarvapāpahā || 79 ||
[Analyze grammar]

aśubhaṃ vā śubhaṃ karma svahastaracitaṃ hariḥ |
harau prasanne pāpāni kutra tiṣṭhaṃti dehinām || 80 ||
[Analyze grammar]

janmāntarārjitaiḥ pāpairgatā yūyamimāṃ gatim |
adyāpi pāpakarmāṇaḥ kimarthaṃ pāpamicchatha || 81 ||
[Analyze grammar]

gaṅgānindākarā yūyaṃ viṣṇuniṃdākarāstathā |
ato yuṣmānhaniṣyāmaḥ pāpinaścakradhārayā || 82 ||
[Analyze grammar]

ityuktvā viṣṇudūtāste kopādaruṇalocanāḥ |
cakrire samarāraṃbhamasmābhiḥ saha sattama || 83 ||
[Analyze grammar]

jīveśa dūtā hanyaṃtāmiti procuśca te ruṣā |
bhūyobhūyo vadaṃto'smānnijaghnuścakradhārayā || 84 ||
[Analyze grammar]

ityuktvā viṣṇudūtāste saṃgrāmetyaṃtadāruṇāḥ |
sarve śaṃkhānsamādadhmuḥ sahasā hṛṣṭamānasāḥ || 85 ||
[Analyze grammar]

tato'smākaṃ siṃhanādaiḥ payodastanitairiva |
kodaṃḍānāṃ ca vistārairvyāptaṃ vipra jagattrayam || 86 ||
[Analyze grammar]

atha vṛkṣaiḥ śilābhiśca tathā parvatavṛṣṭibhiḥ |
asmābhirviṣṇudūtāste bāṇaiśca vidalīkṛtāḥ || 87 ||
[Analyze grammar]

ṛṣṭibhirbhiṃdipālaiśca bāṇaiśca parighaistathā |
kuṭhāraiśchurikābhiśca daṃḍaiśca śaṃkubhistathā || 88 ||
[Analyze grammar]

khaṅgaiśca śaktibhiścaiva niśitaiśca śilīmukhaiḥ |
gadābhiścakradhārābhirnārācaiśca subhīṣaṇaiḥ || 89 ||
[Analyze grammar]

etairanyaiśca viṣamairastraiste viṣṇukiṃkarāḥ |
nijaghnurbahudhā kopādvajrakalpairmahārṇave || 90 ||
[Analyze grammar]

tadāstrajarjarāḥ sarve vayaṃ bhītyā palāyitāḥ |
nipetuḥ ke'pi saṃgrāme gataprāṇāḥ sahasraśaḥ || 91 ||
[Analyze grammar]

tato'smāṃste samālokya palāyanaparāyaṇān |
mudā kaṃbūnsamādadhmurbalino viṣṇukiṃkarāḥ || 92 ||
[Analyze grammar]

atha cchittvā dvijaśreṣṭha kālakalpasya baṃdhanam |
vimāne taṃ samāropya jagmurbhagavataḥ puram || 93 ||
[Analyze grammar]

gaṅgāśīkarasekasya prabhāvenaiva sattama |
jagāma harisālokyaṃ kālakalpo'ti pātakī || 94 ||
[Analyze grammar]

sthitvā kalpaśataṃ tatra bhuktvā bhogānmanoharān |
jñānamāsādya tatraiva paramaṃ mokṣamāptavān || 95 ||
[Analyze grammar]

gaṅgāprabhāvairasmākametadduḥkhaṃ gataṃ prabho |
gaccha brāhmaṇa bhadraṃ te suprīto nijamaṃdiram || 96 ||
[Analyze grammar]

ityuktvā yamadūtāste yayuryamapuraṃ dvija |
bhūya eva sa dharmasvaḥ prīto gaṅgātaṭaṃ yayau || 97 ||
[Analyze grammar]

gaṃgāyāṃ snānamācarya sarvalokasya mātari |
baddhāñjaliḥ sa viprastāṃ tuṣṭāva parameśvarīm || 98 ||
[Analyze grammar]

dharmasva uvāca |
gaṃge samastajagadaṃba calattaraṃge'nagādicārutaramastakapuṣpamāle |
kaṃsāricārucaraṇadvayareṇuhantri bhaktyā namāmi duritakṣayakāriṇīṃ tvām || 99 ||
[Analyze grammar]

mātaḥ samastasukhade pravare nadīnāṃ vyāsādivipracayagītagaṇe guṇāḍhye |
saṃsārabhairavamahārṇavamadhyanauke vaṃdeta vāṃghriyugalaṃ duritāpahāri || 100 ||
[Analyze grammar]

yasyāstavāṃbukaṇikāmapi jahnukanye saudāsanāmanṛpatirdvijakoṭihatyām |
saṃprāpya muktimagamattrisurairalabhyāṃ tāṃ tvāṃ namāmi śirasā varade prasīda || 101 ||
[Analyze grammar]

nārāyaṇācyutajanārddanakṛṣṇarāma gaṅgādi nāma gadato mama devi mātaḥ |
saṃsārapātakanivāriṇi dehapātastvadvāriṇīha bhavatu tvadanugraheṇa || 2 ||
[Analyze grammar]

kiṃ vā tapobhirakhileśvari kiṃ japairvā dānaiśca kiṃ turagame dyumakhaiśca kiṃvā |
tvannīraśīkaramavāpya surairalabhyāṃ muktiṃ vrajaṃti manujā atipāpino'pi || 3 ||
[Analyze grammar]

svāhā tvameva parameśvari yā svadhā tvaṃ gīrvāṇavṛṃdapitṛlokasutṛptihetoḥ |
satvaṃ rajastama iti triguṇasvarūpāṃ sṛṣṭisthitipralayakāriṇi naumi tāṃ tvām || 4 ||
[Analyze grammar]

dhatte lalāṭaphalake tava saikataṃ yaḥ puṇḍraṃ ca devi tava tīramṛdā sadaivam |
tvannāma sarvarasadhāmavadecca bhaktyā tvatpādareṇurakhilostu mamaiva mūrdhni || 5 ||
[Analyze grammar]

tvadrodhasi tripathage vasatiṃ vidhāya pītvā ca vāri tava pātakanāśakāri |
smṛtvā ca nāma tava vīcirasaṃ ca dṛṣṭvā saṃsārabaṃdhanahare mama jātu janma || 6 ||
[Analyze grammar]

nākaṃ śubhe sumahadullasitā manuṣyāḥ kurvaṃti bhītiratidurgamavartma matvā |
vyartheva sā kila yato'mṛtade tvadīyaṃ sopānabhūtamudakaṃ tridivaprayāṇe || 7 ||
[Analyze grammar]

pāpāni roganikarāśca śarīradehe tiṣṭhaṃti tāvadakhileśvari bhuktidātri |
kurvaṃti yāvadamaleṣu tavodakeṣu snānaṃ na hi tripathage saritāṃ pradhāne || 8 ||
[Analyze grammar]

yasyāstavācyuta viraṃci śivādayo'pi śakrādidevanikarā vrajituṃ mahimnām |
pāraṃ pare paramamokṣapadapradātrīṃ tāṃ tvāṃ vadaṃti taṭinīmitike'pi mohāt || 9 ||
[Analyze grammar]

gaṅge samastasukhadāyini kiṃcideva jānāti te paśupatirbhagavānmahattvam |
yasmādasau sumanasāṃ pravaro'tibhaktyā dhatte sadaiva śirasā jagadīśvarīṃ tvām || 110 ||
[Analyze grammar]

gaṃge devi jaganmātaḥ prasīda parameśvari |
paripāhi namastubhyaṃ rakṣa māṃ sevakaṃ svakam || 11 ||
[Analyze grammar]

parabrahmasvarūpāṃ tvāṃ sarvalokaikamātaram |
śaknomi kimahaṃ stotuṃ bhrāṃtacitto'tra mokṣade || 12 ||
[Analyze grammar]

vyāsa uvāca |
iti stutā jagaddhātrī tena vipreṇa dhīmatā |
āvirbabhūva sahasā gaṅgā mūrtimatī dvija || 13 ||
[Analyze grammar]

dadarśa purato gaṅgāṃ dvibhujāṃ makarāsanām |
kundenduśaṅkhadhavalāṃ sarvālaṅkārabhūṣitām || 14 ||
[Analyze grammar]

tāṃ dṛṣṭvā purato gaṅgāṃ gaṅgāgaṅgeti kīrtayan |
vavaṃde caraṇau tasyāḥ śirasāliṅgya medinīm || 15 ||
[Analyze grammar]

mohayaṃtī smitā lokaiḥ suprītā parameśvarī |
tamuvāca tato vipra varaṃ vṛṇviti jaimine || 16 ||
[Analyze grammar]

dharmasva uvāca |
mātastvatsalilasparśādbrahmahāpi ca mokṣabhāk |
mayā tvaṃ dṛśyate sākṣātsādhyaṃ kimaparaṃ mama || 117 ||
[Analyze grammar]

tathāpyekaṃ varaṃ yāce tvannīre parameśvari |
mṛtyurbhavatu me devi tvannāmasmarato mama || 118 ||
[Analyze grammar]

mayā kṛtena stotreṇa yastvāṃ stauti sadeśvari |
so'pi bhuktvākhilānkāmānaṃte yāsyati sadgatim || 119 ||
[Analyze grammar]

gaṅgovāca |
anayā bhavato bhaktyā saṃtuṣṭāsmi dvijottama |
śīghraṃ te kuśalaṃ sarvaṃ bhaviṣyati na saṃśayaḥ || 120 ||
[Analyze grammar]

tvayā kṛtamidaṃ stotraṃ trisaṃdhyaṃ yaḥ paṭhennaraḥ |
tasyāhamapi saṃtuṣṭā dāsyāmi muktimuttamām || 121 ||
[Analyze grammar]

vyāsa uvāca |
iti datvā varaṃ tasmai sā devī bhaktavatsalā |
dharmasvanāmne viprendra tatraivāṃtaradhīyata || 122 ||
[Analyze grammar]

sa ca vipro varaṃ prāpya kṛtakṛtya ivābhavat |
gaṅgārodhasi tatraiva tasthau vipra manorame || 123 ||
[Analyze grammar]

tataḥ kālena mahatā vimale jāhnavījale |
sukhamṛtyuṃ samāsādya jagāma padamuttamam || 124 ||
[Analyze grammar]

kālakalpo'pi pāpātmā sikto gaṅgāmbuśīkaraiḥ |
prāptavānuttamaṃ mokṣamanyeṣāṃ kā kathā dvija || 125 ||
[Analyze grammar]

anicchayāpi gāṅgeyaṃ jalaṃ spṛṣṭvā phalānvitam |
spṛśatāṃ bhaktibhāvena kiṃ bhavennahi vedmi tat || 126 ||
[Analyze grammar]

gaṅgāsamaṃ nāsti tīrthaṃ bhūyobhūyo mayocyate |
yadambukaṇikāṃ spṛṣṭvā paramaṃ dhāma labhyate || 127 ||
[Analyze grammar]

ye bhaktibhāvena saridvarāyāḥ spṛśaṃti yeṃ'bhakaṇikāmapīha |
te yāṃti nūnaṃ padamacyutasya pāpairvimuktāḥ sakalairmahograiḥ || 128 ||
[Analyze grammar]

iti śrīpadmapurāṇe kriyāyogasāre gaṅgāśīkaramāhātmye saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: