Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 7 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

rājovāca |
tiṣṭhātraiva mahābāho mama rājye suśobhane |
kartavyā te mayā vṛttiḥ saṃśayo nātra vidyate || 1 ||
[Analyze grammar]

tato vīravarastasya sannidhau dharaṇīpateḥ |
uvāsa satataṃ vipra tatsevā gatamānasaḥ || 2 ||
[Analyze grammar]

athaikadā tasya pure jaimine sakalāḥ prajāḥ |
bhīmanādo nāma khaḍgaḥ kṣobhayāmāsa saṃtatam || 3 ||
[Analyze grammar]

tadvadhāya tato rājā preṣayāmāsa taṃ ruṣā |
tato'sau gaṃḍakaṃ haṃtu yayau vīravaro janaiḥ || 4 ||
[Analyze grammar]

dadarśa parvatākāraṃ suptaṃ taṃ dharaṇītale |
daṃṣṭrākarālavadanaṃ khaḍginaṃ taṃ saśaktidhṛk || 5 ||
[Analyze grammar]

nabhasi bhrāmayansaptiṃ sa ca vīravaro ruṣā |
khaḍginaṃ tamiti prāha meghagaṃbhīrayā girā || 6 ||
[Analyze grammar]

upārjitāstvayā ye ye durātmanpāpapādapāḥ |
babhūvuḥ phalinaste te ṛtuṃ prāpya yathā drumāḥ || 7 ||
[Analyze grammar]

khāditāḥ prāṇino ye ye rājye'sminpāpinā tvayā |
yamālaye samastaistairdarśanaṃ te bhaviṣyati || 8 ||
[Analyze grammar]

muṃca nidrāmare duṣṭa māṃ paśyāntakaraṃ nijam |
anayā nidrayā kinte mahānidra bhaviṣyati || 9 ||
[Analyze grammar]

tataḥ so'pi samuttasthau krodhasaṃraktalocanaḥ |
dhūlidhūsarasarvāṅgastyaktanidro mahābalaḥ || 10 ||
[Analyze grammar]

bhīmanāda uvāca |
garvaṃ mā kuru durbuddhe tavāyuḥ śeṣatāṃ gatam |
tatsaṃdarśanamātreṇa prāptaḥ konu vimucyate || 11 ||
[Analyze grammar]

jvaladagniśikhāśreṇīṃ praviśecchalabho yathā |
matkopānalarāśau tvaṃ tathaiva nipatiṣyasi || 12 ||
[Analyze grammar]

iti bruvaṃtaṃ taṃ draṣṭuṃ śaktyā niśitayā tayā |
sa jajvāla mahākopātkṛtvā huṃkāraniḥsvanam || 13 ||
[Analyze grammar]

sa papāta mahīpṛṣṭhe gatāyurgaṃḍakastataḥ |
cālayanpṛthivīṃ sarvāṃ svanitaugha pariplutaḥ || 14 ||
[Analyze grammar]

khaḍginaṃ patitaṃ dṛṣṭvā gaṅgābdhirodhasi dvija |
samīpaṃ tasya bhūpasya sa gaṃtumupacakrame || 15 ||
[Analyze grammar]

sa gacchanpathiviprarṣe dadarśaikaṃ mahāśayam |
jājvalyamānaṃ tejobhirdvitīyamiva bhāskaram || 16 ||
[Analyze grammar]

viṣṇudūtagaṇairyuktaṃ tulasīmālyabhūṣitam |
divyāmbaradharaṃ divyaṃ rathārūḍhaṃ smitānanam || 17 ||
[Analyze grammar]

papraccheti tato bhaktyā sa ca vīravaraśca tam |
kastvaṃ kuta ihāyātaḥ kva gacchasi vadasva naḥ || 18 ||
[Analyze grammar]

puruṣa uvāca |
kanyevidhṛtapuṃveśe madvṛttāṃtaṃ niśāmaya |
kathayāmi samāsena śrotumicchasi cenmudā || 19 ||
[Analyze grammar]

ahamāsaṃ purā rājā cauravaṃśavanānalaḥ |
dharmabuddhiriti khyātaḥ sarvadharmaparāyaṇaḥ || 20 ||
[Analyze grammar]

mayā yajñāḥ kṛtāḥ sarve dānāni sakalāni ca |
caturvarṣasahasrāṇi pālitā ca vasundharā || 21 ||
[Analyze grammar]

pākhaṇḍajanavākyena mayā bhūmirdvijanmanaḥ |
laṃghitā kopamāsādya doṣitā na hi kutracit || 22 ||
[Analyze grammar]

mayā tenāparādhena svayameva vidhistataḥ |
jahāra tatkṣaṇādeva sarvāṃ rājaśriyaṃ ruṣā || 23 ||
[Analyze grammar]

athāhaṃ gatasaṃpattiḥ śokāgnidagdhamānasaḥ |
kiyidbhirdivasaiḥ sādhvi yamarājavaśaṃ gataḥ || 24 ||
[Analyze grammar]

māṃ dṛṣṭvā citraguptena tatkarmaprakaṭīkṛtam |
uktaśca bhāskarirdevaścāruhāsagatiḥ prabhuḥ || 25 ||
[Analyze grammar]

dharmabuddhirayaṃ rājā kṛtapuṇyakriyaḥ sadā |
astyasya duritaṃ kiñcittanniśāmaya vacmyaham || 26 ||
[Analyze grammar]

pākhaṇḍairbodhito'yaṃ tu jahāra dvijaśāsanam |
tenaiva karmaṇā sthānaṃ narake cāsyaduttare || 27 ||
[Analyze grammar]

vṛtticchedaḥ sūryaputra yasya yena vidhīyate |
sa tasya vadhamāpnoti śāstreṣu iti niścitam || 28 ||
[Analyze grammar]

tasmādayaṃ pāpakarmā brahmahā pṛthivīpatiḥ |
etasya niraye sthānaṃ kalpakoṭiśatāvadhi || 29 ||
[Analyze grammar]

ātmadattāṃ haredyastu paradattāṃ ca medinīm |
sa koṭikulasaṃyuktaḥ prayāti narakaṃ vibho || 30 ||
[Analyze grammar]

yo harecca mahīṃ tāvaddevasya brāhmaṇasya ca |
na tasya niṣkṛtirdṛṣṭā kalpakoṭiśatāvadhi || 31 ||
[Analyze grammar]

paradattāṃ kṣitiṃ yastu rakṣituryastu rakṣati |
sa koṭiguṇamāpnoti puṇyaṃ dātṛguṇādapi || 32 ||
[Analyze grammar]

tato'haṃ śamanādeśādbhuktvā vai pūtimṛttikām |
kalpayonau prāṇihiṃsā sarvadaiva mayā kṛtā || 33 ||
[Analyze grammar]

gāvaśca brāhmaṇāścaiva tathaivānye'pi jīvinaḥ |
mayā duṣṭena nihatāḥ koṭikoṭisahasraśaḥ || 34 ||
[Analyze grammar]

kālena preritā sādhvi māṃ sarvakṣayitāśrayam |
khaḍgayoniṃ samutpannaṃ bhavatī prajaghāna ha || 35 ||
[Analyze grammar]

gaṅgābdhisaṅgamaṃ tīrthaṃ durllabhaṃ daivatairapi |
sthale'pi mṛtyumāsādya yatreyaṃ mama sadgatiḥ || 36 ||
[Analyze grammar]

gaccha suśroṇi bhadraṃ te bhaviṣyati na saṃśayaḥ |
acireṇaiva patinā darśanaṃ te bhaviṣyati || 37 ||
[Analyze grammar]

vyāsa uvāca |
tasyaitadvacanaṃ śrutvā sā kanyā paramādbhutam |
vavaṃde caraṇau tasya dharmabuddhirmahīpatiḥ || 38 ||
[Analyze grammar]

tato rathaṃ samāruhya sa rājā tridivaṃ yayau |
so'pi vīravaro vipra jagāma nṛpateḥ sabhām || 39 ||
[Analyze grammar]

rājā ca taṃ mṛtaṃ śrutvā khaḍginaṃ bhīmavikramam |
tasyai dadau vivāhena jayaṃtīṃ nijakanyakām || 40 ||
[Analyze grammar]

jayaṃtīṃ tāṃ samādāya sā kanyā puruṣākṛtiḥ |
tapastaptuṃ manaścakre gaṅgāsāgarasaṅgame || 41 ||
[Analyze grammar]

gaṅgābdhisaṃgame snātvā prabhāte dvijasattama |
gītairvādyaiśca nṛtyaiśca yajennārāyaṇaṃ prabhum || 42 ||
[Analyze grammar]

nirāmiṣaṃ haviṣyaṃ ca phalāhāraṃ dvijottama |
kadācidupavāsaṃ sā kurute ca varāṅganā || 43 ||
[Analyze grammar]

ekākinīṃ samālokya ko'grahīdatra bhūtale |
māṃ nīcamiti matvāsau samāruhya ca vājinam || 44 ||
[Analyze grammar]

bhūya eva nijaṃ rājyaṃ sājagāma varāṅganā |
mādhavasya viyogena tasya vidyādharasya vā || 45 ||
[Analyze grammar]

mṛtā sā rājatanayā yato'nyaṃ na bhajatyapi |
tasyāṃ mṛtāyāṃ bhṛtyo'sau nirjagāma yadṛcchayā || 46 ||
[Analyze grammar]

vilapya bahudhā tatra praceṣṭo'tyaṃta śokabhāk |
jagāma maraṇārthāya gaṅgāsāgarasaṅgamam || 47 ||
[Analyze grammar]

gaṅgābdhisaṅgame snātvā tulasīmṛdvibhūṣitaḥ |
kṛtāñjaliriti prāha praceṣṭo bhīṣmamātaram || 48 ||
[Analyze grammar]

pavitre tvajjale mātastyajāmyatra kalevaram |
sulocanā me kāṃtāsyādyathātattvaṃ kariṣyasi || 49 ||
[Analyze grammar]

bhūyobhūyo bruvaṃtaṃ tamiti tasyāśca kiṃkarāḥ |
badhvā pāśena taṃ ninyurniruktāṃ tatsabhāṃ prati || 50 ||
[Analyze grammar]

taptā vīravarādeśātkiṃkarāste sudāruṇāḥ |
kārāyāṃ sthāpayāmāsuḥ praceṣṭamanuvihvalam || 51 ||
[Analyze grammar]

etasminneva kāle tu dṛṣṭvā tatkāryamadbhutam |
hāhākāro mahānāsīttadrājye dvijasattama || 52 ||
[Analyze grammar]

etacchrutvādbhutaṃ karma sa ca rājā guṇākaraḥ |
āyāto'tyaṃta saṃtapto vadatīti dvijottama || 53 ||
[Analyze grammar]

niṣaṃgiṇaśca rathinaścarmiṇaḥ khaḍginastathā |
dhānuṣkāśca kauṃtakāśca koṭikoṭisahasraśaḥ || 54 ||
[Analyze grammar]

sthāne sthāne pure tasminrājā vai śokavihvalaḥ |
niyojayāmāsa tadā rakṣāyai dvijasattama || 55 ||
[Analyze grammar]

tenājñaptāstataḥ sarve yoddhāro'mitavikramāḥ |
satvarāḥ patirakṣāsu tasthustasminpure ruṣā || 56 ||
[Analyze grammar]

gītāni gāyakaiḥ sarvairnṛtyāni nartakaistathā |
vādyāni vādakaiścaiva tatra tyaktāni sādhvasaiḥ || 57 ||
[Analyze grammar]

tataḥ sa rājā viprarṣe samāhūya svamaṃtriṇaḥ |
kimetaditi papraccha śokopahatamānasaḥ || 58 ||
[Analyze grammar]

maṃtriṇa ūcuḥ |
devādbhutamidaṃ karma na dṛṣṭaṃ na śrutaṃ kvacit |
etāvatāṃ nṛṇāṃ madhye paśyatāṃ kva jagāma sā || 59 ||
[Analyze grammar]

ko'pi jalpati sā lakṣmīḥ śāpenāgatya bhūtale |
tvadīyaṃ saudhametarhi svayamaṃtaradhīyata || 60 ||
[Analyze grammar]

māyāmayī sā ramaṇī māyayā tvadgṛhe sthitā |
māyāṃ svakīyāṃ darśitvā gatetyanye vadaṃti vai || 61 ||
[Analyze grammar]

kecidvadaṃti ramaṇī sarvalakṣaṇasaṃyutā |
āgamiṣyati bhūyo'pi bhagāṅgo maghavā yataḥ || 62 ||
[Analyze grammar]

tanmukhaṃcandravanmatvā viciṃtyātmānamātmanā |
kecidvadaṃti candreṇa nītā supratipattaye || 63 ||
[Analyze grammar]

vadaṃti ke'pi sā kanyā sadguṇā dīrghavāsanā |
bhrāntyā candramasā grastā pūrṇacaṃdranibhānanā || 64 ||
[Analyze grammar]

diggajairnalinī bhrāntyā praphullakamalānanā |
viṣadaṇḍaprahastā ca nīrajā kalikākucā || 65 ||
[Analyze grammar]

kecidvadaṃti sṛṣṭvā sā sraṣṭumanyāṃ striyaṃ nṛpaṃ |
tadrūpādarśanālokye nītā rūpaguṇāsthitā || 66 ||
[Analyze grammar]

kecidvadaṃti bhūpāla tvayā sarvadiśo jitāḥ |
rūpairdaivāṃganā jetuṃ gatā sā tridivaṃ prati || 67 ||
[Analyze grammar]

atha te maṃtriṇo'nyonyamālokyeti mukhaśriyaḥ |
stabdhā ivābhavansarve nirutsāhāḥ sasādhvasāḥ || 68 ||
[Analyze grammar]

bhūpaḥ sulocane putri kva gatāsi vihāya mām |
ityuktvā sa mahīpālaḥ pṛthivyāṃ mūrcchito'patat || 69 ||
[Analyze grammar]

rājānaṃ patitaṃ dṛṣṭvā śokena mahatā tataḥ |
jajñe hāhāravastasminnagare dvijasattama || 70 ||
[Analyze grammar]

tatkraṃdanadhvaniṃ vipra pratiśrutvā ca jāyate |
utprekṣate tatra loke kraṃdaṃti kakubho daśa || 71 ||
[Analyze grammar]

dhūlidhūsaratāṃ gaṃtuṃ nṛpatiṃ muktakeśakam |
vidhṛtya maṃtriṇaḥ sarve tarasā saudhamāyayuḥ || 72 ||
[Analyze grammar]

atha vidyādharastatra śrīvikramadevajaḥ |
tasyāḥ pīṭhaṃ samāliṅgya ruroda karuṇasvanaiḥ || 73 ||
[Analyze grammar]

hā priye caṃcalāpāṅgi suvarṇakusumaprabhe |
śokābdhau pātayitvā māṃ kva gatāsi varānane || 74 ||
[Analyze grammar]

mama kiṃ dūṣaṇaṃ dṛṣṭaṃ tvayā nirdoṣayā priye |
na dadāsi kathaṃ bhadre darśanaṃ kamalānane || 75 ||
[Analyze grammar]

na jīviṣyāmyaṃhaṃ bhadre kṣaṇamātraṃ tvayā vinā |
ato me darśanaṃ datvā kriyatāṃ prāṇarakṣaṇam || 76 ||
[Analyze grammar]

kiṃ dhanaiḥ kiṃ janaiḥ kiṃ me mitraiḥ kiṃ vā dhanairgṛhaiḥ |
nāpnomi yadi bhadre tvāṃ prāṇebhyo'pi garīyasīm || 77 ||
[Analyze grammar]

etaccānyacca viprarṣe sa kṛtvā karuṇaṃ mahat |
śokānmṛtyuṃ viniściṃtya yayau gaṅgābdhisaṅgamam || 78 ||
[Analyze grammar]

tatra gaṅgāmbhasi snātvā samudrajalamiśrite |
nivedya bhāskarāyārghaṃ gaṃgāṃ natvāha mātaram || 79 ||
[Analyze grammar]

gaṃṅge devi jaganmātastvajjale vimale tanum |
tyajāmi tāṃ yathā bhūyaḥ prāpnomi tatkariṣyasi || 80 ||
[Analyze grammar]

iti bruvaṃtaṃ taṃ vipra tatkiṃkaravarāstataḥ |
vidhiṃ vininyuḥ sadṛśaṃ kruddhā vīravarasya ca || 81 ||
[Analyze grammar]

tato vīravaraḥ prāha kastvaṃ bhoḥ kuta āgataḥ |
kathamatra tanutyāgaṃ kuruṣe tadvadasva me || 82 ||
[Analyze grammar]

tadvākyametadākarṇya tato vidyādharo'khilām |
tāṃ kathāṃ kathayāmāsa śṛṇvatāṃ vismayapradām || 83 ||
[Analyze grammar]

atha tvaṃ mūrkhalokānāṃ pravarosi na saṃśayaḥ |
gāndharvī rākṣasī vāpi pannagī vāpi kinnarī || 84 ||
[Analyze grammar]

śāpāgateva sā kanyā tasmādantarhitā svayam |
sā devarūpiṇī kanyā devānāṃ nilayaṃ gatā || 85 ||
[Analyze grammar]

kathaṃ tayā samaṃ bhūyo darśanaṃ te bhaviṣyati |
cakorapeyaṃ pīyūṣaṃ gagane rohiṇīpateḥ || 86 ||
[Analyze grammar]

kiṃ śaknuvaṃti taṃ pāpā vāyasā balino'pi ca |
yadaprāpyaṃ na tatprāpyaṃ prāpyaṃ yattacca labhyate || 87 ||
[Analyze grammar]

jānaṃti tajjanaṃ kaścinmohaṃ prati na gacchati |
kenāpi dīyate kanyā kanyā kenāpi gṛhyate || 88 ||
[Analyze grammar]

pūrvajanmani yā kanyā tāṃ kanyāṃ labhate patiḥ |
putraprayojanā bhāryā putrāḥ piṇḍaprayojanāḥ || 89 ||
[Analyze grammar]

kurvaṃti dāragrahaṇamataeva manīṣiṇaḥ |
yatheha dīyate nāryā tathā nārī samaśnute || 90 ||
[Analyze grammar]

kraṃdanrajanyāmapyeṣa bhṛṅgaḥ kumudinīṃ sahet |
sadrūpo'pi patiḥ strīṇāṃ saṃtoṣāya bhavennahi || 91 ||
[Analyze grammar]

ravau sthite'pi padminyā madhūni bhramaraḥ pibet |
nārīṣu satataṃ cittaṃ viṣṇubhaktiṣvanādaraḥ || 92 ||
[Analyze grammar]

śokaiḥ kaiścittanutyāgastisraḥ puṃsāṃ viḍaṃbanāḥ |
dārāḥ putrāstathā bhrātā deśāśca bāṃdhavāstathā || 93 ||
[Analyze grammar]

punarlabhyā ime sarve punarlabhyā na cāsavaḥ |
na mukto viṣayo dharmo na ca karma kṛtaṃ tvayā || 94 ||
[Analyze grammar]

vartamāne gate mūḍha bhaviṣyaṃ janma durllabham |
mama mātā mama pitā bhāryā bhrātā dhanaṃ mama || 95 ||
[Analyze grammar]

niṣphalaṃ yāti vai janma nṛṇāṃ mamatayā tayā |
evaṃ prabodhitaḥ samyaktena dhīravareṇa saḥ || 96 ||
[Analyze grammar]

daurmanasyaṃ parityajya tasthau tatraiva jaimine |
tatastu gandhinī prītyā hasaṃtī svagṛhaṃ gatā || 97 ||
[Analyze grammar]

gatvā ca mādhavaṃ maṃce svapaṃtaṃ sā dadarśa ha |
gandhinyuvāca |
uttiṣṭhottiṣṭha durbuddhe bhramaste viphalo'bhavat || 98 ||
[Analyze grammar]

vivāhakāle sā kanyā babhūvāṃtarhitā svayam |
evaṃ tasyā vacaḥ śrutvā samuttasthau sa mādhavaḥ || 99 ||
[Analyze grammar]

vilalāpākulaḥ śokairmahadbhiḥ kṣmātale luṭhan |
kanyāyā dūṣaṇaṃ nāsti nāsti vidyādharasya vā || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 6

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: