Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 127 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kārtavīrya uvāca |
hetunā kena viprarṣe māghasnāne mahādbhutaḥ |
prabhāvo varṇyate nūnaṃ tanme kathaya suvrata || 1 ||
[Analyze grammar]

gatapāpo yadekena dvitīyena divaṃ gataḥ |
vaiśyo'sau māghapuṇyena brūhi me tatkutūhalam || 2 ||
[Analyze grammar]

dattātreya uvāca |
nisargātsalilaṃ medhyaṃ nirmalaṃ śucipāṃḍuram |
malahaṃ puruṣavyāghra drāvakaṃ dāhanāśanam |
tārakaṃ sarvabhūtānāṃ poṣaṇaṃ jīvanaṃ ca yat || 3 ||
[Analyze grammar]

āpo nārāyaṇodevaḥ sarvavedeṣu paṭhyate |
grahāṇāṃ ca yathā sūryo nakṣatrāṇāṃ yathā śaśī |
māsānāṃ ca tathā māghaḥ śreṣṭhaḥ sarveṣu karmasu || 4 ||
[Analyze grammar]

makarasthe ravau māghe prātaḥ kāle tathā'male |
goṣpade'pi jale snānaṃ svargadaṃ pāpināmapi || 5 ||
[Analyze grammar]

yogo'yaṃ durlabho rājaṃstrailokye sacarācare |
asminyoge tvaśakto'pi snāyādyadi dinatrayam || 6 ||
[Analyze grammar]

dadyātkiṃcidaśakto'pi daridrābhāvavāṃcchayā |
trisnānenāpi māghasya dhanino dīrghajīvinaḥ || 7 ||
[Analyze grammar]

paṃca vā sapta vāhāni caṃdravadvardhate phalam |
saṃprāpte makarāditye puṇye puṇyaprade nṛṇām || 8 ||
[Analyze grammar]

satkāryāstithayaḥ sarvā snānadānādi karmasu |
kartāraṃ dāpayaṃtīha hyakṣayaṃ śāśvataṃ padam || 9 ||
[Analyze grammar]

tasmānmāghe bahiḥ snāyādātmano hitakāmyayā |
athātaḥ saṃpravakṣyāmi māghasnānavidhiṃ param || 10 ||
[Analyze grammar]

kartavyo niyamaḥ kaścidvratarūpī narottamaiḥ |
phalātiśayahetorvai kiṃcidbhojyaṃ tyajedbudhaḥ || 11 ||
[Analyze grammar]

bhūmau śayīta hotavyamājyaṃ tilavimiśritam |
trikālaṃ cārcayedviṣṇuṃ vāsudevaṃ sanātanam || 12 ||
[Analyze grammar]

dātavyo dīpako'khaṃḍo devamuddiśya mādhavam |
iṃdhanaṃ kaṃbalaṃ vastramupānatkuṃkumaṃ ghṛtam || 13 ||
[Analyze grammar]

tailaṃ kārpāsakoṣṭhaṃ ca tūlīṃ tūlavaṭīṃ paṭīm |
annaṃ caiva yathāśakti deyaṃ māghe narādhipa || 14 ||
[Analyze grammar]

suvarṇaṃ rattikāmātraṃ dadyādvedavide tathā |
taddānamakṣayaṃ rājansamudra iva sarvadā || 15 ||
[Analyze grammar]

parasyāgniṃ na seveta tyajeccaiva pratigraham |
māghāṃte bhojayedviprānyathāśakti narādhipa || 16 ||
[Analyze grammar]

deyā ca dakṣiṇā tebhya ātmanaḥ śreya icchatā |
ekādaśīvidhānena māghasyodyāpanaṃ tathā || 17 ||
[Analyze grammar]

kartavyaṃ śraddadhānena hyakṣayya svargavāṃchayā |
anaṃtapuṇyāvāptyarthaṃ viṣṇusaṃprītihetave || 18 ||
[Analyze grammar]

makarasthe ravau māghe goviṃdācyutamādhava |
snānenānena bho deva yathoktaphalado bhava || 19 ||
[Analyze grammar]

iti maṃtraṃ samuccārya snāyānmaunī samāhitaḥ |
vāsudevaṃ hariṃ kṛṣṇaṃ mādhavaṃ ca smaretpunaḥ || 20 ||
[Analyze grammar]

gṛhe'pi sajalaṃ kuṃbhaṃ vāyunā niśipīḍitam |
tatsnānaṃ tīrthasadṛśaṃ sarvakāmaphalapradam || 21 ||
[Analyze grammar]

tatra vratena dātavyaṃ sānnaṃ copaskarānvitam |
tatsnānasya prabhāveṇa naro na nirayaṃ vrajet || 22 ||
[Analyze grammar]

taptena vāriṇā snānaṃ yadgṛhe kriyate naraiḥ |
ṣaḍabdaphaladaṃ taddhi makarasthe divākare || 23 ||
[Analyze grammar]

bahiḥ snānaṃ tu vāpyādau dvādaśābdaphalaṃ smṛtam |
taḍāge dviguṇaṃ rājannadyāṃ caiva caturguṇam || 24 ||
[Analyze grammar]

śatadhā devakhāteṣu śatadhā tu mahānade |
śataṃ caturguṇaṃ rājanmahānadyāśca saṃgame || 25 ||
[Analyze grammar]

sahasraguṇitaṃ sarvaṃ tatphalaṃ makare ravau |
gaṃgāyāṃ snānamātreṇa labhate mānavo nṛpa || 26 ||
[Analyze grammar]

gaṃgāyāṃ ye'vagāhaṃti māghamāse nṛpottama |
caturyugasahasraṃ tu na pataṃti surālayāt || 27 ||
[Analyze grammar]

dinedine sahasraṃ tu suvarṇānāṃ viśāṃpate |
tena dattaṃ tu gaṃgāyāṃ yo māghe snāti mānavaḥ || 28 ||
[Analyze grammar]

śatena guṇitaṃ māghe sahasraṃ rājasattama |
nirdiṣṭamṛṣibhiḥ snānaṃ gaṃgāyāmunasaṃgame || 29 ||
[Analyze grammar]

pāpaughabhūribhārasya dāhārthe ca prajāpatiḥ |
prayāgaṃ vidadhe bhūpa prajānāṃ ca hite sthitaḥ || 30 ||
[Analyze grammar]

śṛṇu sthānamidaṃ samyaksitāsita jalaṃ kila |
pāparūpa paśūnāṃ ca brahmaṇā vihitaṃ purā || 31 ||
[Analyze grammar]

sitāsitajale majjedapi pāpaśatānvitaḥ |
makarasthe ravau māghe naiva garbheṣu majjati || 32 ||
[Analyze grammar]

sūnārato'pi yo martyaḥ prayāge snānamācaret |
māghemāsi naravyāghra sa yāti paramaṃpadam || 33 ||
[Analyze grammar]

sitāsitā tu yā dhārā sarasvatyāvigarbhitā |
tanmārgaṃ viṣṇulokasya sṛṣṭikartā sasarja vai || 34 ||
[Analyze grammar]

dustarā vaiṣṇavī māyā devairapi sudurjayā |
prayāge dahyate sā tu māghe māsi narādhipa || 35 ||
[Analyze grammar]

tejomayeṣu lokeṣu bhuktvā bhogānanekaśaḥ |
paścāccakriṇi līyaṃte prayāge māgha majjanāt || 36 ||
[Analyze grammar]

upaspṛśati yo māghe makarārke sitāsite |
na tatpuṇyaṃ ca saṃkhyātuṃ citragupto'pi vetyalam || 37 ||
[Analyze grammar]

sannimajjati yo māghe makarastha sitāsite |
tasya puṇyasya māhātmyaṃ vaktuṃ brahmāpi na kṣamaḥ || 38 ||
[Analyze grammar]

saṃvatsaraśataṃ sāgraṃ nirāhārasya yatphalam |
prayāge māghamāse tu tryahasnānasya tatphalam || 39 ||
[Analyze grammar]

svarṇabhārasahasreṇa kurukṣetraravigrahe |
yatphalaṃ labhate māghe veṇyāḥ snānāddine dine || 40 ||
[Analyze grammar]

rājasūyasahasrasya rājannavikalaṃ phalam |
sitāsite tu māghe ca snānānāṃ bhavati dhruvam || 41 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni puryaḥ sapta ca yāḥ punaḥ |
veṇyāṃ snātuṃ samāyāṃti māghemāsi nṛpottama || 42 ||
[Analyze grammar]

sarvatīrthāni kṛṣṇāni pāpināṃ saṃgadoṣataḥ |
bhavaṃti śuklavarṇāni prayāge māghamajjanāt || 43 ||
[Analyze grammar]

ākalpasaṃcitaṃ pāpaṃ janmabhiryannarairnṛpa |
tadbhavedbhasmasānmāghe snātānāṃ ca sitāsite || 44 ||
[Analyze grammar]

vāṅmanaḥkāyajaṃ pāpaṃ narasya vilayaṃ vrajet |
prayāge māghamāse tu tryahasnātasya niścitam || 45 ||
[Analyze grammar]

prayāge māghamāse yastryahaṃ snāti ca mānavaḥ |
pāpaṃ tyaktvā divaṃ yāti jīrṇāṃ tvacamivoragaḥ || 46 ||
[Analyze grammar]

kurukṣetrasamā gaṃgā yatrakutrāvagāhitā |
tasmāddaśaguṇā puṇyā yatra viṃdhyena saṃgatā || 47 ||
[Analyze grammar]

tasmācchataguṇā gaṃgā kāśyāmuttaravāhinī |
kāśyāḥ śataguṇāḥ proktā gaṃgāyāmunasaṃgame || 48 ||
[Analyze grammar]

sā sahasraguṇā tāsāṃ bhavetpaścimavāhinī |
yā rājandarśanādeva brahmahatyāpahāriṇī || 49 ||
[Analyze grammar]

yā paścādvāhinī gaṃgā kāliṃdyā saha saṃgatā |
haṃti koṭikṛtaṃ pāpaṃ sā māghe nṛpa durlabhā || 50 ||
[Analyze grammar]

yatkathyate'mṛtaṃ rājansā veṇī bhuvi kīrtitā |
tasyāṃ māghe muhūrtaṃ tu devānāmapi durlabham || 51 ||
[Analyze grammar]

brahmāviṣṇurmahādevo rudrādityamarudgaṇāḥ |
gaṃdharvā lokapālāśca yakṣakinnarapannagāḥ || 52 ||
[Analyze grammar]

aṇimādiguṇaiḥ siddhā ye cānye tattvavādinaḥ |
brahmāṇī pārvatī lakṣmīḥ śacī menāditirditiḥ || 53 ||
[Analyze grammar]

sarvāstā devapatnyaśca tathā nāgāṃganā nṛpa |
ghṛtācī menakā raṃbhā urvaśī ca tilottamā || 54 ||
[Analyze grammar]

gaṇā hyapsarasāṃ sarve pitṝṇāṃ ca gaṇāstathā |
snātumāyāṃti te sarve māghe veṇyāṃ narādhipa || 55 ||
[Analyze grammar]

kṛte yuge svarūpeṇa kalau pracchannarūpiṇaḥ |
prayāge māghamāse tu tryahasnānasya yatphalam || 56 ||
[Analyze grammar]

nāśvamedhasahasreṇa tatphalaṃ labhate bhuvi |
tryahasnānaphalaṃ māghe purā kāṃcanamālinī || 57 ||
[Analyze grammar]

rākṣasāya dadau bhūpa tena muktaḥ sa pāpakṛt |
kārtavīrya uvāca |
bhagavanrākṣasaḥ ko'sau sā kā kāṃcanamālinī || 58 ||
[Analyze grammar]

kathaṃ dattavatī dharmaṃ kathaṃ vā tasya sadgatiḥ |
etatkathaya yogīṃdra atrisaṃtānabhāskara |
yadi tvaṃ manyase śrāvyaṃ paraṃ kautūhalaṃ hi me || 59 ||
[Analyze grammar]

dattātreya uvāca |
śṛṇu rājanvicitraṃ tvamitihāsaṃ purātanam |
yasya smaraṇamātreṇa vājapeyaphalaṃ labhet || 60 ||
[Analyze grammar]

apsarārūpasaṃpannā nāmnā kāṃcanamālinī |
prayāge māghamāse sā snātvā yāti harālayam || 61 ||
[Analyze grammar]

nikuṃje girirājasya tiṣṭhatā girirūpiṇā |
dṛṣṭā gaganamārūḍhā tena vṛddhena rakṣasā || 62 ||
[Analyze grammar]

tejasvinī suhemābhā suśroṇī dīrghalocanā |
caṃdrānanā sukeśī ca pīnonnatapayodharā || 63 ||
[Analyze grammar]

tāṃ dṛṣṭvā rūpasaṃpannāmuvāca rākṣasastadā |
kā tvaṃ kamalapatrākṣi kuta āgamyate tvayā || 64 ||
[Analyze grammar]

ārdraṃ ca vasanaṃ kasmātsārdrā te kabarī kutaḥ |
kutra āgamyate bhīru kutaste khecarī gatiḥ || 65 ||
[Analyze grammar]

kena puṇyena vā bhadre tava tejomayaṃ vapuḥ |
atīvarūpasaṃpannaṃ saṃbhūtaṃ ca manoharam || 66 ||
[Analyze grammar]

tvadvastrabiṃdupātena mama mūrdhni sulocane |
kṣaṇena hyagamacchāṃtiṃ krūraṃ me mānasaṃ sadā || 67 ||
[Analyze grammar]

nīrasya mahimā ko'yametadvyākhyātumarhasi |
tvaṃ me śīlavatī bhāsi nākṛtirnirguṇā bhavet || 68 ||
[Analyze grammar]

apsarā uvāca |
śrūyatāmapsarāścāhaṃ bho rakṣaḥ kāmarūpiṇī |
prayāgataścāgatā'haṃ nāmnā kāṃcanamālinī || 69 ||
[Analyze grammar]

ārdraḥ parikarome'taḥ susnātā'haṃ sitāsite |
gaṃtavyaṃ tu mayā rakṣaḥ kailāse tu nagottame || 70 ||
[Analyze grammar]

tatrāste pārvatīnāthaḥ surāsurasupūjitaḥ |
veṇīvāriprabhāveṇa rakṣaste krūratā gatā || 71 ||
[Analyze grammar]

jātāhaṃ yena puṇyena gaṃdharvasya sumedhasaḥ |
kanyakā divyarūpā tu tatsarvaṃ kathayāmi te || 72 ||
[Analyze grammar]

kaliṃgādhipate rājñastvahamāsīcca veśyakā |
rūpalāvaṇyasaṃpannā saubhāgyamadagarvitā || 73 ||
[Analyze grammar]

anyāsāṃ yuvatīnāṃ ca tatpure'haṃ śiromaṇiḥ |
tajjanmani mayā rakṣo bhuktvā bhogānyathecchayā || 74 ||
[Analyze grammar]

mohitaṃ tatpuraṃ sarvaṃ mayā yauvanasaṃpadā |
ratnāni ca vicitrāṇi bhūṣaṇāni dhanāni ca || 75 ||
[Analyze grammar]

vāsāṃsi citrarūpāṇi karpūrāgurucaṃdanam |
etaccopārjitaṃ sarvaṃ mayā mohanarūpayā || 76 ||
[Analyze grammar]

nāhaṃ jānāmi hemnoṃtaṃ svanivāse niśācara |
saṃsevaṃte yuvāno me caraṇau kāmapīḍitāḥ || 77 ||
[Analyze grammar]

mayā te vaṃcitāḥ sarve sarvasvena tu māyayā |
anyonyaspardhābhāvena mṛtāḥ kecittu kāminaḥ || 78 ||
[Analyze grammar]

itthaṃ tannagare ramye sakale me gatistadā |
prāpte tu vārddhake kāle śuśoca hṛdayaṃ mama |
na dattaṃ na hutaṃ japtaṃ na vrataṃ caritaṃ mayā || 79 ||
[Analyze grammar]

nārādhito mayā devaścaturvargaphalapradaḥ |
na mayā pūjitā devī durgā durgatināśinī |
sarvapāpaharo viṣṇurna smṛto bhogalubdhayā || 80 ||
[Analyze grammar]

na ca saṃtarpitā viprā na kṛtaṃ prāṇināṃ hitam |
aṇumātramidaṃ puṇyaṃ na kṛtaṃ ca pramādataḥ || 81 ||
[Analyze grammar]

pātakaṃ tu kṛtaṃ bhadra tena me dahyate manaḥ |
bahudhaivaṃ vilapyāhaṃ brāhmaṇaṃ śaraṇaṃ gatā || 82 ||
[Analyze grammar]

brahmaṇyaṃ vedavidvāṃsaṃ tasya rājñaḥ purohitam |
sa hi pṛṣṭo mayā rakṣaḥ kathaṃ me niṣkṛtirbhavet || 83 ||
[Analyze grammar]

pāpasyāsya dvijaśreṣṭha kathaṃ yāsyāmi sadgatim |
svenaiva karmaṇā taptāṃ varākīṃ dīnamānasām || 84 ||
[Analyze grammar]

pāpapaṃkanimagnāṃ tvaṃ māmuddhara kacagrahaiḥ |
mayi kāruṇyaṃjaṃ vāri varṣaharṣadṛśā dvija || 85 ||
[Analyze grammar]

sajjane sādhavaḥ sarve sādhuḥ sādhurasajjane |
ityasau madvacaḥ śrutvā cakārānugrahaṃ mayi || 86 ||
[Analyze grammar]

dvija uvāca |
niṣiddhācaraṇaṃ jāne sarvaṃ te'haṃ varānane |
kuru me satvaraṃ vākyaṃ yāhi kṣetraṃ prajāpate || 87 ||
[Analyze grammar]

tatra gatvā kuru snānaṃ tena pāpakṣayastava |
sarvaṃ manogataṃ bhadre tvadīyaṃ śocitaṃ mayā || 88 ||
[Analyze grammar]

nāhamanyatprapaśyāmi yatte pāpapraṇāśanam |
prāyaścittaṃ paraṃ tīrthe snānaṃ ca ṛṣibhiḥ smṛtam || 89 ||
[Analyze grammar]

kiṃtu tīrthe tyajedbhīru manasāpyaśubhaṃ kṛtam |
prayāgasnānaśuddhā tvaṃ svargaṃ yāsyasi niścitam || 90 ||
[Analyze grammar]

prayāgasnānamātreṇa nṛṇāṃ svargo na saṃśayaḥ |
anyadeśakṛtaṃ pāpaṃ tatkṣaṇādeva bhāmini || 91 ||
[Analyze grammar]

prayāge vilayaṃ yāti pāpaṃ tīrthakṛtaṃ vinā |
śṛṇu bhīru purā śakro gautamasya munervadhūm || 92 ||
[Analyze grammar]

dṛṣṭvā kāmavaśaṃ prāptastāṃ gato guptakāmukaḥ |
ugreṇa tena pāpena tadaiva janitaṃ phalam || 93 ||
[Analyze grammar]

ṛṣistrīgaṃturiṃdrasya tasyāśca puratastadā |
kutsitaṃ garhitaṃ jātamiti lajjākaraṃ vapuḥ || 94 ||
[Analyze grammar]

tadbhartuḥ śāpamāhātmyātsahasrabhagacihnitam |
adhomukhastato bhūtvā devarājo vinirgataḥ || 95 ||
[Analyze grammar]

niniṃda svakṛtaṃ karma so'bhibhūtaḥ salajjitaḥ |
meroḥ śirasi toyāḍhye śatayojanavistṛte || 96 ||
[Analyze grammar]

tatra gatvā praviṣṭastu hemāṃbhoruhakorake |
tatrastho garhayannityamātmānaṃ manmathaṃ tathā || 97 ||
[Analyze grammar]

dhiktāṃ kāmātmatāṃ loke sadyaḥ pātakadāyinīm |
yayā hi narakaṃ yāti sarvalokavigarhitaḥ || 98 ||
[Analyze grammar]

āyuḥ kīrtiryaśodharma dhairya dhvaṃsakarī tathā |
dhiṅmanmathaṃ durācāramāpadāṃ niyataṃ padam || 99 ||
[Analyze grammar]

dehasthaṃ durdamaṃ śatrumasaṃtuṣṭaṃ sadāvaśam |
itthaṃvādini pracchanne vāsave padmasadmani || 100 ||
[Analyze grammar]

ākhaṃḍalaṃ vinā bhīru devaloko na śobhate |
tato devāḥ sagaṃdharvā lokapālāḥ sakinnarāḥ || 101 ||
[Analyze grammar]

śacyā saha samāgamya papracchuste bṛhaspatim |
bhagavanbalabhiddevaṃ naiva jānīmahe vayam || 102 ||
[Analyze grammar]

kva tiṣṭhati gataḥ kutra kutra vā mṛgayāmahe |
na nākaḥ śobhate tena vinā devagaṇaiḥ saha || 103 ||
[Analyze grammar]

suputreṇa vinā yadvatkulaṃ śrīmadguṇānvitam |
upāyaściṃtyatāṃ sadyaḥ svarloke yena śobhate || 104 ||
[Analyze grammar]

sanāthaḥ suśriyāyukto na vilaṃbo'tra yujyate |
iti teṣāṃ vacaḥ śrutvā gururvacanamabravīt || 105 ||
[Analyze grammar]

jāne'haṃ svāparādhena lajjayā yatra tiṣṭhati |
rabhasā labdhakāryasya bhuṃkte sa maghavā phalam || 106 ||
[Analyze grammar]

nṛṇāṃ nītiparityāgādvipākāḥ syurbhayaṃkarāḥ |
aho rājyamadairmattaḥ kṛtyākṛtyamaciṃtayan || 107 ||
[Analyze grammar]

kṛtavānniṃdyamānaṃ hi dṛṣṭādṛṣṭakṣayaṃkaram |
kurvaṃti bāliśā yatra daivopahatabuddhayaḥ || 108 ||
[Analyze grammar]

aparādhādyathājanma syādihāmutra niṣphalam |
adhunā tatra gacchāmo yatra śakraḥ sa tiṣṭhati || 109 ||
[Analyze grammar]

ityuktvā nirgatāḥ sarve bṛhaspatipurogamāḥ |
dṛṣṭvā sarasi vistīrṇe svarṇapaṃkajakānanam || 110 ||
[Analyze grammar]

tuṣṭuvurdevarājānaṃ prabodho yena jāyate |
tato guroḥ prabodhena nirgataḥ padmakuḍmalāt || 111 ||
[Analyze grammar]

dīnānano virūpastu vrīḍākuṃcitalocanaḥ |
jagrāha caraṇāviṃdro gurostasyāgrajanmanaḥ || 112 ||
[Analyze grammar]

trāhi māṃ niṣkṛtiṃ brūhi pāpasyāsya bṛhaspate |
devarājavacaḥ śrutvā jagau vipro bṛhaspatiḥ || 113 ||
[Analyze grammar]

śṛṇu deveṃdra vakṣye'hamupāyaṃ pāpanāśanam |
prayāgasnānamātreṇa tatkṣaṇādeva pātakāt || 114 ||
[Analyze grammar]

mucyase devarājatvaṃ tatra yāmaḥ sahaiva te |
atha purodhasā sārdhamāgatya balamardanaḥ || 115 ||
[Analyze grammar]

sasnau sitāsite tīrthe sadyo mukto hyaghaistataḥ |
atha devagurustasmai prasannastu varaṃ dadau || 116 ||
[Analyze grammar]

prayāgasnānamātreṇa kṣīṇaṃ pāpaṃ tvayānagha |
kṣīṇapāpasya te śakra matprasādena satvaram || 117 ||
[Analyze grammar]

sahasrametadyonīnāṃ sahasraṃ syāddṛśāṃ tava |
tadaiva dvijavākyena śuśubhe ca śacīpatiḥ || 118 ||
[Analyze grammar]

locanānāṃ sahasreṇa paṃkajairiva mānasam |
atha vṛṃdārakaiḥ sarvairṛṣibhiścābhipūjitaḥ || 119 ||
[Analyze grammar]

gaṃdharvaiḥ stūyamānastu gataḥ śakro'marāvatīm |
itthaṃ sadyo vipāpo'bhūtprayāge pākaśāsanaḥ || 120 ||
[Analyze grammar]

yāhi tvamapi kalyāṇi prayāgaṃ devasevitam |
sadyaḥ pāpavināśāya tathā svargataye dṛḍham || 121 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā setihāsaṃ samaṃgalam |
tadaiva saṃbhramāpannā natvā pādau dvijasya tu || 122 ||
[Analyze grammar]

tyaktvā baṃdhujanaṃ sarvaṃ dāsadāsīgṛhaṃ tathā |
sakalānviṣayānrakṣo viṣagrāsāniva sphuṭam || 123 ||
[Analyze grammar]

vapuśca kṣaṇavidhvaṃsi paśyaṃtī nirgatā hyaham |
narakārṇavasaṃpāta dāruṇāṃtara vahninā || 124 ||
[Analyze grammar]

hṛdaye kuṇapavyāghra tadā tattapyamānayā |
mayā gatvā kṛtaṃ snānaṃ māghe māsi sitāsite || 125 ||
[Analyze grammar]

tasya snānasya māhātmyaṃ śṛṇu vṛddhaniśācara |
tryahātpāpakṣayo jātaḥ saptaviṃśatibhirdinaiḥ || 126 ||
[Analyze grammar]

śeṣairme yadabhūtpuṇyaṃ tena devatvamāgatā |
ramamāṇā tu kailāse girijāyāḥ priyā sakhī || 127 ||
[Analyze grammar]

jātismarā tathā jātā prayāgasya prabhāvataḥ |
smṛtvā prayāgamāhātmyaṃ māghe māghe vrajāmyaham || 128 ||
[Analyze grammar]

iti rākṣasa yatpṛṣṭaṃ tvayā vismitacetasā |
tanmayā kathitaṃ sarvaṃ caritaṃ prītaye tava || 129 ||
[Analyze grammar]

matprītaye caritraṃ svaṃ tvaṃ brūhi mama rākṣasa |
karmaṇā kenajāto'si virūpo'tibhayaṃkaraḥ || 130 ||
[Analyze grammar]

śmaśrulo dīrghadaṃṣṭraṃśca kravyādo girigahvare |
rākṣasa uvāca |
iṣṭaṃ dadāti gṛhṇāti guhyaṃ vadati pṛcchati || 131 ||
[Analyze grammar]

prītyā hi sajjano bhadre tacca sarvaṃ tvayi sthitam |
tvayā saṃbhāvito nūnaṃ manye'haṃ vāmalocane || 132 ||
[Analyze grammar]

bhāvinī niṣkṛtiḥ sadyastvayāsya krūrakarmaṇaḥ |
ato vakṣyāmi te bhadre duṣkṛtaṃ yatsvayaṃkṛtam || 133 ||
[Analyze grammar]

nivedya sajjane duḥkhaṃ tataḥ sarvasukhī bhavet |
śṛṇu suśroṇyahaṃ kāśyāṃ bahvṛco vedapāragaḥ || 134 ||
[Analyze grammar]

jātaḥ purā dvijaḥ śreṣṭhaḥ kule mahati nirmale |
rājñāṃ duṣkṛtināṃ bhīru śūdrāṇāṃ ca tathā viśām || 135 ||
[Analyze grammar]

vārāṇasyāṃ kṛto ghoro mayā duṣṭapratigrahaḥ |
bahudhā bahudhā vāraṃ niṣiddhaḥ kutsito bahu || 136 ||
[Analyze grammar]

cāṃḍālasyāpi na tyakto mayā duṣṭapratigrahaḥ |
anyacca pātakaṃ tatra mamābhūnmūḍhacetasaḥ |
tannāsti duṣkṛtaṃ karma mayā yatra na yatkṛtam || 137 ||
[Analyze grammar]

anyacca śrūyatāṃ doṣaḥ kṣetrasya varavarṇini |
avimukte'ṇumātraṃ yattadaghaṃ merutāṃ vrajet |
na dharmastu mayā kaścitsaṃcitastatra janmani || 138 ||
[Analyze grammar]

tato bahutithe kāle mṛtastatraiva śobhane |
avimuktaprabhāveṇa na cāhaṃ narakaṃ gataḥ || 139 ||
[Analyze grammar]

avimukte mṛtaḥ kaścinnarakaṃ neti kilbiṣī |
avimukte kṛtaṃ kiṃcitpāpaṃ vajrī bhaveddṛḍham || 140 ||
[Analyze grammar]

vajralepena pāpena tena me janma rākṣasam |
raudraṃ krūrataraṃ pāpaṃ saṃbhūtaṃ himaparvate || 141 ||
[Analyze grammar]

dvirjāto gṛdhrayonau prāktrirvyāghro dviḥ sarīsṛpaḥ |
ekavāramulūkastu viḍvarāhastataḥ param || 142 ||
[Analyze grammar]

idaṃ tu daśamaṃ janma rākṣasaṃ mama bhāminī |
atītāni sahasrāṇi varṣāṇi mama janmanaḥ || 143 ||
[Analyze grammar]

nāsti me niṣkṛtirbhadre etasmādduḥkhasāgarāt |
atra triyojanaṃ subhrūrnirjaṃtu hi mayā kṛtam || 144 ||
[Analyze grammar]

anāgasāṃ ca bhūtānāṃ bahūnāṃ ca kṛtaḥ kṣayaḥ |
karmaṇā tena me subhrūrdahyate satataṃ manaḥ || 145 ||
[Analyze grammar]

tvaddarśanasudhāsiktaṃ gataṃ śaityaṃ mano mama |
tīrthaṃ phalati kālena sadyaḥ sādhusamāgamaḥ || 146 ||
[Analyze grammar]

ataḥ satsaṃgatiṃ subhrūḥ praśaṃsaṃti manīṣiṇaḥ |
etatte kathitaṃ sarvaṃ svaduḥkhaṃ hṛdgataṃ mayā || 147 ||
[Analyze grammar]

viralaḥ sajjanaḥ subhrūḥ svātmā yasya na khidyate |
jānāsyatrocitaṃ tvaṃ hi kiṃcinno vacmyataḥ param || 148 ||
[Analyze grammar]

asya duḥkhodadheḥ pāraṃ kathaṃ yāmīti ciṃtayan |
sajjanānāṃ samā bhūtiḥ sarveṣāmupajīvanam || 149 ||
[Analyze grammar]

kṣīrārṇavaḥ payo datte haṃsāya na bakāya kim |
dattātreya uvāca |
iti tasya vacaḥ śrutvā dayārdrīkṛtamānasā || 150 ||
[Analyze grammar]

dharmadāne matiṃ kṛtvā jagau kāṃcanamālinī |
kariṣye niṣkṛtiṃ rakṣa idānīṃ khalu mā śucaḥ || 151 ||
[Analyze grammar]

pratijñāṃ tu dṛḍhāṃ kṛtvā yatiṣye tava muktaye |
bahavo hi kṛtā māghā varṣe varṣe yathāvidhi || 152 ||
[Analyze grammar]

śraddhāpūrvaṃ mayā bhadra brahmakṣetre sitāsite |
tāṃ vadāmi tu saṃkhyātiṃ tasya dharmasya rākṣasa || 153 ||
[Analyze grammar]

gūḍho dharmo hi kartavya ityūcurvibudhā janāḥ |
ārte dānaṃ praśaṃsaṃti munayo vedavādinaḥ || 154 ||
[Analyze grammar]

sāgare varṣato bhadra kiṃ meghasya phalaṃ bhavet |
anubhūtaṃ mayā rakṣaḥ svayaṃ tatpuṇyajaṃ phalam || 155 ||
[Analyze grammar]

tattu dāsyāmi te mitra sadyaḥ pāpavināśanam |
niṣpīḍyātha tato vastraṃ jalaṃ kṛtvā karāṃbuje || 156 ||
[Analyze grammar]

dadau sā māghajaṃ puṇyaṃ tasmai vṛddhāya rakṣase |
śṛṇu rājanvicitraṃ hi prabhāvaṃ māghadharmajam || 157 ||
[Analyze grammar]

tadaivaṃ prāpya tatpuṇyaṃ vimuktā rākṣasī tanuḥ |
saṃbhūto devatākārastejo bhāskaravigrahaḥ || 158 ||
[Analyze grammar]

devayānaṃ samārūḍhaḥ saharṣotphullalocanaḥ |
dyotamānastadā vyomni bhāsayanprabhayā diśaḥ || 159 ||
[Analyze grammar]

divyarūpadharo reje dvitīya iva bhāskaraḥ |
tato'bhinaṃdayāmāsa satāṃ kāṃcanamālinīm || 160 ||
[Analyze grammar]

bhadre vettīśvaro devaḥ karmaṇāṃ yaḥ phalapradaḥ |
tattvayopakṛtaṃ sarvaṃ yatra me nāsti niṣkṛtiḥ || 161 ||
[Analyze grammar]

idānīmapi kāruṇyātprasīdānugrahaṃ kuru |
śikṣāṃ vidhehi me devi sarvanītimayīṃ śubhām || 162 ||
[Analyze grammar]

sarvadharmakarīṃ nūnaṃ na kurve pātakaṃ yathā |
tāṃ śrutvā tvadanujñātaḥ paścādyāmi surālayam || 163 ||
[Analyze grammar]

dattātreya uvāca |
etanniśamya tenoktaṃ priyaṃ dharmamayaṃ vacaḥ |
atiprītyābravīddharmaṃ rājankāṃcanamālinī || 164 ||
[Analyze grammar]

dharmaṃ bhajasva satataṃ tyaja bhūtahiṃsāṃ sevasva sādhupuruṣānjahi kāmaśatrum |
anyasya doṣaguṇakīrtanamāśu hitvā satyaṃ vadārcaya hariṃ vraja devalokam || 165 ||
[Analyze grammar]

dehe'sthimāṃsarudhire svamatiṃ tyaja tvaṃ jāyāsutādiṣu sadā mamatāṃ vimuṃca |
paśyāniśaṃ jagadidaṃ kṣaṇabhaṃguraṃ hi vairāgyabhāvarasiko bhava yoganiṣṭhaḥ || 166 ||
[Analyze grammar]

prītyā mayā nigaditaṃ tava dharmamārgaṃ citto nidhehi sakalaṃ bhavaśīlayuktaḥ |
saṃtyajya rākṣasatanuṃ dhṛtadevadeho jyotirmayo vraja yathāsukhamāśu nākam || 167 ||
[Analyze grammar]

śrutvādharmaṃ tato hṛṣṭaḥ saṃtuṣṭo rākṣaso'bravīt |
bhavapramuditā nityaṃ sarvadā śivamastu te || 168 ||
[Analyze grammar]

ācandrārkaṃ ramasva tvaṃ kailāse śivasannidhau |
umayā'khaṃḍitaṃ prema tavāstu varavarṇini || 169 ||
[Analyze grammar]

dharmaniṣṭhā taponiṣṭhā mātastvaṃ bhava sarvadā |
māstu lobhaḥ śarīre te āpannārti sadā hara || 170 ||
[Analyze grammar]

ityuktvā tu praṇamyātha satāṃ kāṃcanamālinīm |
jagāma rākṣasaḥ svargaṃ gaṃdharvairbahubhiḥ stutaḥ || 171 ||
[Analyze grammar]

devakanyāstadāgatya vavarṣuḥ puṣpavṛṣṭibhiḥ |
tasyāḥ kāṃcanamālinyā mūrdhni harṣasamākulāḥ || 172 ||
[Analyze grammar]

tāmāliṃgya tataḥ procuḥ kanyakāstu priyaṃ vacaḥ |
kṛtaṃ bhadre tvayā citraṃ rākṣasasya vimokṣaṇam || 173 ||
[Analyze grammar]

duṣṭasyāsya bhayātkaścidviśatyasminna kānane |
adhunā nirbhayā hyatra vicarāmo yathāsukham || 174 ||
[Analyze grammar]

śrutvā tadvacanaṃ rājaṃstāsāṃ kāṃcanamālinī |
hṛṣṭā tenaiva dānena kṛtakṛtyā tadā satī || 175 ||
[Analyze grammar]

taṃ rākṣasaṃ kāṃcanamālinīvarā gandharvakanyā parimocya satvaram |
krīḍaṃtyamūbhiḥ prayayau harālayaṃ prītyā sapūrṇā ca paropakārayā || 176 ||
[Analyze grammar]

saṃvādamenaṃ varakanyakeritaṃ bhaktyā paraṃ yaḥ śṛṇuyācca mānavaḥ |
na bādhyate jātu sadā sa rākṣasairdharme matistasya bhṛśaṃ hi jāyate || 177 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyā |
muttarakhaṇḍe māghamāsamāhātmye dilīpavasiṣṭhasaṃvāde rākṣasamokṣonāma saptaviṃśatyadhikaśatatamo'dhyāyaḥ || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 127

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: