Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 126 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vasiṣṭha uvāca |
adhunā māghamāhātmyaṃ pravakṣyāmi nṛpottama |
pṛcchate kārtavīryāya dattātreyeṇa bhāṣitam || 1 ||
[Analyze grammar]

dattātreyaṃ hariṃ sākṣādvasaṃtaṃ sahya parvate |
papraccha taṃ dvijaṃ gatvā rājā māhiṣmatīpatiḥ || 2 ||
[Analyze grammar]

sahasrārjuna uvāca |
bhagavanyogināṃ śreṣṭha sarve dharmāḥ śrutā mayā |
māghasnānaphalaṃ brūhi kṛpayā mama suvrata || 3 ||
[Analyze grammar]

dattātreya uvāca |
śrūyatāṃ nṛpaśārdūla etatpraśnottaraṃ śubham |
brahmaṇoktaṃ purā hyetannāradāya mahātmane || 4 ||
[Analyze grammar]

tatsarvaṃ kathayiṣyāmi māghasnānaphalaṃ mahat |
yathādeśaṃ yathātīrthaṃ yathāvidhi yathākriyam || 5 ||
[Analyze grammar]

asminvai bhārate varṣe karmabhūmau viśeṣataḥ |
amāghasnāyināṃ nṝṇāṃ niṣphalaṃ janmakīrtitam || 6 ||
[Analyze grammar]

asūryaṃ gaganaṃ yadvadacandramuḍumaṃḍalam |
tadvannābhāti satkarma māghasnānaṃ vinā nṛpa || 7 ||
[Analyze grammar]

vratairdānaistapobhiśca na tathā prīyate hariḥ |
māghamajjanamātreṇa yathā prīṇāti keśavaḥ || 8 ||
[Analyze grammar]

na samaṃ vidyate kiṃcittejaḥ saureṇa tejasā |
tadvatsnānena māghasya na samāḥ kratujāḥ kriyāḥ || 9 ||
[Analyze grammar]

prītaye vāsudevasya sarvapāpāpanuttaye |
māghasnānaṃ prakurvīta svargalābhāya mānavaḥ || 10 ||
[Analyze grammar]

kiṃ rakṣitena dehena supuṣṭena balīyasā |
adhruveṇāpyaśucinā māghasnānaṃ vinā bhavet || 11 ||
[Analyze grammar]

asthistaṃbhaṃ snāyubaddhaṃ māṃsakṣataja lepanam |
carmāvanaddhaṃ durgaṃdhaṃ pātraṃ mūtrapurīṣayoḥ || 12 ||
[Analyze grammar]

jarāśokavipadvyāptaṃ rogamaṃdiramāturam |
rajasvalamanityaṃ ca sarvadoṣasamāśrayam || 13 ||
[Analyze grammar]

paropatāpitāpārtaṃ paradrohi paraṃ viṣam |
lolupaṃ piśunaṃ krūraṃ kṛtaghnaṃ kṣaṇikaṃ tathā || 14 ||
[Analyze grammar]

duṣpūraṃ durdharaṃ duṣṭaṃ doṣatrayasamanvitam |
aśucisrāvi sacchidraṃ tāpatrayavimohitam || 15 ||
[Analyze grammar]

nisargato'dharmarataṃ tṛṣṇāśata samākulam |
kāmakrodha mahālobha narakadvāra saṃsthitam || 16 ||
[Analyze grammar]

krimiviḍbhasmabhavati pariṇāme śunāṃ haviḥ |
īdṛkśarīraṃ vyarthaṃ hi māghasnānavivarjitam || 17 ||
[Analyze grammar]

budbudāiva toyeṣu pūtikā iva jaṃtuṣu |
jāyaṃte maraṇāyaiva māghasnānavivarjitāḥ || 18 ||
[Analyze grammar]

avaiṣṇavo hato vipro hataṃ śrāddhamayogi ca |
abrahmaṇyaṃ hataṃ kṣetramanācāraṃ hataṃ kulam || 19 ||
[Analyze grammar]

sadaṃbhaśca hato dharmaḥ krodhenaiva hataṃ tapaḥ |
adṛḍhaṃ ca hataṃ jñānaṃ pramādena hataṃ śrutam || 20 ||
[Analyze grammar]

gurvabhaktā hatā nārī brahmacārī tayā hataḥ |
adīpte'gnau hato homo hatā bhuṃktirasākṣikā || 21 ||
[Analyze grammar]

upajīvyā hatā kanyā svārthe pākakriyā hatā |
śūdrabhikṣo hato yāgaḥ kṛpaṇasya hataṃ dhanam || 22 ||
[Analyze grammar]

anabhyāsā hatā vidyā hato rājā virodhakṛt |
jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam || 23 ||
[Analyze grammar]

asatyā ca hatā vāṇī tathā paiśunyavādinī |
saṃdigdhaśca hato maṃtro vyagracitto hato japaḥ || 24 ||
[Analyze grammar]

hatamaśrotriye dānaṃ hato lokaśca nāstikaḥ |
aśraddhayā hataṃ sarvaṃ kṛtaṃ yatpāralaukikam || 25 ||
[Analyze grammar]

ihaloko hato nṝṇāṃ daridrāṇāṃ yathā nṛpa |
manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam || 26 ||
[Analyze grammar]

makarasthe ravau yo hi na snātyanudite ravau |
kathaṃ pāpaiḥ pramucyeta kathaṃ sa tridivaṃ vrajet || 27 ||
[Analyze grammar]

brahmahā hemahārī ca surāpo gurutalpagaḥ |
māghasnāyī vipāpaḥ syāttatsaṃsargī ca paṃcamaḥ || 28 ||
[Analyze grammar]

māghamāse raṭaṃtyāpaḥ kiṃcidabhyudite ravau |
brahmaghnaṃ vā surāpaṃ vā kaṃpaṃtaṃ taṃ punīmahe || 29 ||
[Analyze grammar]

upapāpāni sarvāṇi pātakāni mahāṃtyapi |
bhasmībhavaṃti sarvāṇi māghasnānodyataṃ naram || 30 ||
[Analyze grammar]

kaṃpaṃti sarvapāpāni māghasnānasamāgame |
nāśakālo'yamasmākaṃ yadi snāsyati vāriṇi || 31 ||
[Analyze grammar]

evaṃ krośaṃti pāpāni dṛṣṭvā snānodyataṃ naram |
pāvakā iva dīpyaṃte māghasnānairnarottamāḥ || 32 ||
[Analyze grammar]

vimuktāḥ sarvapāpebhyo meghebhya iva caṃdramāḥ |
ārdraśuṣkaṃ laghusthūlaṃ vāṅmanaḥ karmabhiḥ kṛtam || 33 ||
[Analyze grammar]

māghasnānaṃ dahetpāpaṃ pāvakaḥ samidho yathā |
prāmādikaṃ ca yatpāpaṃ jñānājñānakṛtaṃ ca yat || 34 ||
[Analyze grammar]

snānamātreṇa tannaśyenmakarasthe divākare |
niṣpāpāstridivaṃ yāṃti pāpiṣṭhā yāṃti śuddhatām || 35 ||
[Analyze grammar]

saṃdeho nātra kartavyo māghasnāne narādhipa |
sarve'dhikāriṇo māghe viṣṇubhaktau yathā nṛpa || 36 ||
[Analyze grammar]

sarveṣāṃ svargado māghaḥ sarveṣāṃ pāpanāśanaḥ |
eṣa eva paro maṃtro hyetadeva paraṃ tapaḥ || 37 ||
[Analyze grammar]

prāyaścittaṃ paraṃ caitanmāghasnānamanuttamam |
nṛṇāṃ janmāṃtarābhyāsānmāghasnāne matirbhavet || 38 ||
[Analyze grammar]

adhyātmajñānakauśalyaṃ janmābhyāsādyathā nṛpa |
saṃsārakardamālepa prakṣālana viśāradam || 39 ||
[Analyze grammar]

pāvanaṃ pāvanānāṃ ca māghasnānaparaṃ nṛpa |
snāṃti māghe na ye rājansarvakāmaphalaprade || 40 ||
[Analyze grammar]

kathaṃ te bhuṃjate bhogāṃścaṃdrasūryagrahopamān |
śṛṇu rājanmahāścaryaṃ māghasnānaprabhāvajam || 41 ||
[Analyze grammar]

kubjikā nāma kalyāṇī brāhmaṇī bhṛguvaṃśajā |
bālavaidhavyaduḥkhārtā tapastepe sudustaram || 42 ||
[Analyze grammar]

viṃdhyapāde mahākṣetre revākapilasaṃgame |
tatra sā vratinī bhūtvā nārāyaṇaparāyaṇā || 43 ||
[Analyze grammar]

sadācāravatī nityaṃ nityaṃ saṃgavivarjitā |
jiteṃdriyā jitakrodhā satyavāgalpabhāṣiṇī || 44 ||
[Analyze grammar]

suśīlā dānaśīlā ca dehaśoṣaṇaśālinī |
pitṛdevadvijebhyaśca datvā huttvā tathānale || 45 ||
[Analyze grammar]

ṣaṣṭhe kāle ca sā bhuṅkte hyuṃcchavṛttiḥ sadā nṛpa |
kṛcchrātikṛcchra pārāka taptakṛcchrādibhirvrataiḥ || 46 ||
[Analyze grammar]

puṇyānnayati sā māsānnarmadāyāśca rodhasi |
evaṃ tayā tapasvinyā valkalinyā suśīlayā || 47 ||
[Analyze grammar]

sumahāsattvaśālinyā dhṛti saṃtoṣayuktayā |
ṣaṣṭirmāghāstayā snātā revākapilasaṃgame || 48 ||
[Analyze grammar]

tataḥ sā tapasā kṣīṇā tasmiṃstīrthe mṛtā nṛpa |
māghasnānajapuṇyena tena sā vaiṣṇave pure || 49 ||
[Analyze grammar]

uvāsa pramudā yuktā caturyugasahasrakam |
suṃdopasuṃdanāśāya paścātpadmabhavātpunaḥ || 50 ||
[Analyze grammar]

tilottameti nāmnā sā brahmaloke'vatāritā |
tena puṇyasyaśeṣeṇa rūpasyaikāyanaṃ yayau || 51 ||
[Analyze grammar]

ayonijābalāratnaṃ devānāmapi mohinī |
lāvaṇyahṛdanī tanvī sābhūdapsarasāṃ varā || 52 ||
[Analyze grammar]

nipuṇasya vidheḥ sraṣṭurnūnamāścaryakāriṇī |
tāmutpādya vidhātā vai tuṣṭo'nujñāṃ tadā dadau || 53 ||
[Analyze grammar]

eṇaśāvākṣi gaccha tvaṃ daityanāśāya satvaram |
tataḥ sā brahmaṇo lokādvīṇāmādāya bhāminī || 54 ||
[Analyze grammar]

gatā puṣkaramārgeṇa yatra tau devavairiṇau |
tatra snātvā tu revāyāḥ pavitre nirmale jale || 55 ||
[Analyze grammar]

paridhāyāṃbaraṃ raktaṃ baṃdhūkakusumaprabham |
raṇadvalayinīcāru siṃjanmekhalanūpurā || 56 ||
[Analyze grammar]

lolamuktāvalīkaṃṭhī calatkuṃḍalaśobhanā |
mādhavī kusumāpīḍā kaṃkelī viṭape sthitā || 57 ||
[Analyze grammar]

gāyaṃtī susvaraṃ sāpi pīḍayaṃtī tu vallakīm |
mūrcchayaṃtī svaraṣaṭkaṃ susnigdhaṃ komalaṃ kalam || 58 ||
[Analyze grammar]

itthaṃ tilottamā bālā tiṣṭhaṃtyaśokakānane |
dṛṣṭvā daityabhaṭairiṃdoḥ kaleva sukhadā hṛdi || 59 ||
[Analyze grammar]

tāṃ dṛṣṭvā vismitai rājansānaṃdaiḥ sainikairbhṛśam |
tvaramāṇairadṛṣṭvaiva gatvā suṃdopasuṃdayoḥ || 60 ||
[Analyze grammar]

kathitā saṃbhrameṇaiva varṇayitvā punaḥ punaḥ |
he daityau na vijānīmo devī vā dānavī nu kim || 61 ||
[Analyze grammar]

nāgāṃganātha vā yakṣī strīratnaṃ sarvathā tu sā |
yuvāṃ ratnabhujau loke ratnabhūtā hi sābalā || 62 ||
[Analyze grammar]

vartate nāti dūre'gre aśoke śokahāriṇī |
gatvā tāṃ paśyataṃ śīghraṃ manmathasyāpi mohinīm || 63 ||
[Analyze grammar]

iti senāpatīnāṃ tau śrutvā vācaṃ manoharām |
caṣakaṃ sīdhunastyaktvā vihāya jalasecanam || 64 ||
[Analyze grammar]

uttamastrīsahasrāṇi tyaktvā tasmājjalāśayāt |
śatabhārāyasīṃ krūrāṃ kāladaṃḍopamāṃ gadām || 65 ||
[Analyze grammar]

bhinnābhinnāṃ gṛhītvā tu javenābhiplutaṃ gatau |
yatra śṛṃgārasajjā sā haṃtuṃ caṃḍīva saṃsthitā || 66 ||
[Analyze grammar]

rājansaṃdhukṣayaṃtīva daityayormanmathānalam |
sthitvā tasyāḥ puro jālmau tadrūpeṇavimohitau || 67 ||
[Analyze grammar]

viśeṣānmadhunāmattāvūcatustauparasparam |
bhrātarvirama bhāryeyaṃ mamāstu varavarṇinī || 68 ||
[Analyze grammar]

tvamevārya tyajaitāṃ me bhāryāṃ tu madirekṣaṇām |
ityāgraheṇa saṃrabdhau mātaṃgāviva sonmadau || 69 ||
[Analyze grammar]

anyonyaṃ kālanirdiṣṭau gadayā jaghnatustadā |
parasparaprahāreṇa gatāsū patitau bhuvi || 70 ||
[Analyze grammar]

tau mṛtau sainikairdṛṣṭvā kṛtaḥ kolāhalo mahān |
kālarātrisamā keyaṃ hā kimetadupasthitam || 71 ||
[Analyze grammar]

evaṃ vadatsu sainyeṣu daityau suṃdopasuṃdakau |
pātayitvā gireḥ śṛṃge hrādinīva ttilottamā || 72 ||
[Analyze grammar]

prasthitā gaganaṃ śīghraṃ dyotayaṃtī diśo daśa |
devakāryaṃ tataḥ kṛtvā āgatā brahmaṇaḥ puraḥ || 73 ||
[Analyze grammar]

tatastuṣṭena devena vidhinā sānumoditā |
sthānaṃ sūryarathe dattaṃ tava caṃdrānane mayā || 74 ||
[Analyze grammar]

bhuṃkṣva bhogānanekāṃstvaṃ yāvatsūryoṃbare sthitaḥ |
itthaṃ sā brāhmaṇī rājanbhūtvā cāpsarasāṃ varā || 75 ||
[Analyze grammar]

bhuṃktedyāpi raverloke māghasnānaphalaṃ mahat |
tasmātprayatnato rājanśraddadhānaiḥ sadā naraiḥ || 76 ||
[Analyze grammar]

snātavyaṃ makarāditye vāṃcchadbhiḥ paramāṃ gatim |
nānavāpto'tra tasyāsti puruṣārtho hi kaścana || 77 ||
[Analyze grammar]

nākṣīṇaṃ pātakaṃ kaṃcinmāghe majjati yo naraḥ |
tulayaṃti na tenātra yajñāḥ sarve sadakṣiṇāḥ || 78 ||
[Analyze grammar]

māghasnānena rājeṃdra tīrthe caiva viśeṣataḥ |
na cānyatsvargadaṃ karma na cānyatpāpanāśanam || 79 ||
[Analyze grammar]

na cānyanmokṣadaṃ yasmānmāghasnānasamaṃ bhuvi || 80 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe māghamāhātmye vasiṣṭhadilīpasaṃvāde māghasnānapraśaṃsāyāṃ suṃdopasuṃdadaityavadhonāma ṣaḍviṃśatyadhikaśatatamodhyāyaḥ || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 126

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: