Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brahmovāca |
ataḥ paraṃ tu viprarṣe cāṃḍālapatito dvijaḥ |
pralapya ca bahūnśokānjagāma kaśyapaṃ munim || 1 ||
[Analyze grammar]

gatvovāca muniśreṣṭha vadāsmākaṃ hitaṃ vacaḥ |
yathā pāpādvimucyehaṃ muniśreṣṭha tathā kuru || 2 ||
[Analyze grammar]

tamuvāca mahātejā īṣaddhāsyaḥ samaṃtataḥ |
kaśyapa uvāca |
saṃdarśanācca mlecchānāmupaśāṃtosi vai svayam || 3 ||
[Analyze grammar]

gāyatryāśca japairhomairvrataiścāṃdrāyaṇadibhiḥ |
smara nityaṃ hareḥ pādamupoṣya harivāsaram || 4 ||
[Analyze grammar]

aharniśaṃ harerdhyānaṃ praṇāmaṃ kuru taṃ prabhum |
tīrthasnānena maṃtreṇa paṃkasyāṃtaṃ gamiṣyasi || 5 ||
[Analyze grammar]

tataḥ pāpakṣayādeva brāhmaṇatvaṃ ca lapsyase |
vratairvṛṣādhikairmokṣaṃ nāśayankalmaṣaṃ dvija || 6 ||
[Analyze grammar]

munestasya vacaḥ śrutvā kṛtakṛtyo'bhavattadā |
puṇyaṃ sa vividhaṃ kṛtvāpunarbrahmatvamāptavān || 7 ||
[Analyze grammar]

tatastaptvā tapastīvraṃsvarlokaṃ ciramabhyagāt |
sadvṛttasyākhilaṃ pāpaṃ kṣayaṃ yāti dine dine || 8 ||
[Analyze grammar]

asadvṛttasya puṇyaṃ hi kṣayaṃ yātyaṃjanopamam |
anācārāddhato vipra ācārātsuratāṃ vrajet || 9 ||
[Analyze grammar]

tataḥ kaṃṭhagataiḥ prāṇairācāraṃ kurute dvijaḥ |
karmaṇā manasāṃgena sadācāraṃ sadā kuru || 10 ||
[Analyze grammar]

kaśyapasyopadeśena sa vinīto'bhavaddvijaḥ |
ācāraṃ tu punaḥ kṛtvā tapastaptatvā divaṃ gataḥ || 11 ||
[Analyze grammar]

anācārī hato vipraḥ svargalokeṣu garhitaḥ |
ācāraṃ tu punaḥ kṛtvā suraloke mahīyate || 12 ||
[Analyze grammar]

nārada uvāca |
prāpnuvaṃti gatiṃ lokāḥ pūjayitvā dvijottamān |
dvijānāṃ pīḍanaṃ kṛtvā gatiṃ gacchati kāṃ prabho || 13 ||
[Analyze grammar]

brahmovāca |
kṣudhā saṃtaptadehānāṃ brāhmaṇānāṃ mahātmanām |
nārcayecchaktito bhaktyā sa yāti narakaṃ naraḥ || 14 ||
[Analyze grammar]

paruṣeṇa krośayitvā krodhādyastu visarjayet |
sa yāti narakaṃ ghoraṃ mahārauravakṛcchrakam || 15 ||
[Analyze grammar]

sannivṛttastataḥ kīṭādyantyajātiṣu jāyate |
tato rogī daridrastu kṣudhayā paripīḍitaḥ || 16 ||
[Analyze grammar]

nāvamanyettato vipraṃ kṣudhayā gṛhamāgatam |
na dadāmīti yo brūyāddevāgnibrāhmaṇeṣu saḥ || 17 ||
[Analyze grammar]

tiryagyoniśataṃ gatvā cāṃḍālyamupagacchati |
pādamudyamya yo vipraṃ haṃti gāṃ pitarau gurum || 18 ||
[Analyze grammar]

raurave niyato vāsastasya nāstīha niṣkṛtiḥ |
yadi puṇyādbhavejjanma sa eva paṃgutāṃ vrajet || 19 ||
[Analyze grammar]

atidīno viṣādī ca duḥkhaśokābhipīḍitaḥ |
evaṃ janmatrayaṃ prāpya bhavettasya ca niṣkṛtiḥ || 20 ||
[Analyze grammar]

muṣṭicapeṭakīlaiśca hanyādvipraṃ tu yaḥ pumān |
tāpane raurave ghore kalpāṃtaṃ sopi tiṣṭhati || 21 ||
[Analyze grammar]

atha janma samāsādya kukkuraḥ krūracaṃḍakaḥ |
aṃtyajātiṣu jātopi daridraḥ kukṣiśūlavān || 22 ||
[Analyze grammar]

pādamudyacchate vā yastasya pāde śilīpadaḥ |
khaṃjo vā maṃdajaṃgho vā khaṇḍapādo bhavennaraḥ || 23 ||
[Analyze grammar]

pakṣavātena cāṃgāni prakaṃpaṃte sadaiva hi |
mātaraṃ pitaraṃ vipraṃ snātakaṃ ca tapasvinam || 24 ||
[Analyze grammar]

hatvā gurugaṇaṃ krodhātkuṃbhīpāke ciraṃ bhavet |
uṣitvā caiva jāyeta kīṭajātiṣu tatparam || 25 ||
[Analyze grammar]

viruddhaṃ paruṣaṃ vākyaṃ yo vadeddhi dvijātiṣu |
aṣṭau kuṣṭhāḥ prajāyaṃte tasya dehe dṛḍhaṃ suta || 26 ||
[Analyze grammar]

vicarcikātha dadrūśca maṃḍalaḥ śukti sidhmakau |
kālakuṣṭhastathā śuklastaruṇaścātidāruṇaḥ || 27 ||
[Analyze grammar]

tato bhiṣakprayoge ca pāpātpuṇyaṃ palāyate |
apuṇyājjalarekheva tenaiva nidhanaṃ vrajet || 28 ||
[Analyze grammar]

eṣāṃ madhye mahākuṣṭhāstraya eva prakīrtitāḥ |
kālakuṣṭhastathā śuklastaruṇaścātidāruṇaḥ || 29 ||
[Analyze grammar]

mahāpātakabhāvānāṃ jñānātsaṃsargatopi vā |
atipātakināmeva trayo dehe bhavaṃti vai || 30 ||
[Analyze grammar]

saṃsargātsahasaṃbaṃdhādrogaḥ saṃcarate nṛṇām |
dūrātparityajeddhīraḥ spṛṣṭvā snānaṃ samācaret || 31 ||
[Analyze grammar]

patitaṃ kuṣṭhasaṃyuktaṃ cāṃḍālaṃ ca gavāśinam |
śvānaṃ rajasvalāṃ bhillaṃ spṛṣṭvā snānaṃ samācaret || 32 ||
[Analyze grammar]

duritasyānurūpeṇa dehe kuṣṭhā vyavasthitāḥ |
ihaloke paratraivāpyatra nāsti tu saṃśayaḥ || 33 ||
[Analyze grammar]

nyāyenopārjitāṃ vṛttiṃ brahmasvaṃ harate tu yaḥ |
akṣayaṃ narakaṃ prāpya punarjanma na vidyate || 34 ||
[Analyze grammar]

piśuno yastu viprāṇāṃ raṃdhrānveṣaṇatatparaḥ |
taṃ dṛṣṭvāpyathavā spṛṣṭvā sacelo jalamāviśet || 35 ||
[Analyze grammar]

brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam |
vikrameṇa tu bhuṃjāno daśapūrvāndaśāparān || 36 ||
[Analyze grammar]

na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate |
viṣamekākinaṃ haṃti brahmasvaṃ putrapautrakam || 37 ||
[Analyze grammar]

mohācca mātaraṃ gatvā brāhmaṇīṃ ca gurostriyam |
patitvā raurave ghore punarutpattidurlabhaḥ || 38 ||
[Analyze grammar]

pataṃti pitarastasya kuṃbhīpāketha tāpane |
avīcikālasūtre ca mahārauravaraurave || 39 ||
[Analyze grammar]

kadācidapi vā teṣāṃ niṣkṛtiṃ nānumenire |
prāṇaṃ hatvā dvijātīnāṃ svayaṃ yātyapunarbhavam || 40 ||
[Analyze grammar]

pataṃti puruṣāstasya raurave ca sahasraśaḥ |
nārada uvāca |
sarveṣāmeva viprāṇāṃ vadhe ca pātakaṃ samam || 41 ||
[Analyze grammar]

viṣamaṃ vā kutastiṣṭhettattvato vaktumarhasi |
brahmovāca |
hatvā vipraṃ dhruvaṃ putra pātakaṃ yadudāhṛtam || 42 ||
[Analyze grammar]

labhate brahmahā ghoraṃ vaktavyaṃ cāparaṃ śṛṇu |
lakṣakoṭisahasrāṇāṃ brāhmaṇānāṃ vadhaṃ bhajet || 43 ||
[Analyze grammar]

vedaśāstrayutaṃ hatvā śrotriyaṃ vijiteṃdriyam |
vipraṃ ca vaiṣṇavaṃ hatvā tasmāddaśaguṇottaram || 44 ||
[Analyze grammar]

svavaṃśānpātayitvā tu punarjanma na viṃdate |
trivedaṃ snātakaṃ hatvā vadhasyāṃtaṃ na vindate || 45 ||
[Analyze grammar]

śrotriyaṃ ca sadācāraṃ tīrthamaṃtraprapūtakam |
īdṛśaṃ brāhmaṇaṃ hantuḥ pāpasyāṃto na vidyate || 46 ||
[Analyze grammar]

apakāraṃ samuddiśya dvijaḥ prāṇānparityajet |
dṛśyate yena cānyena brahmahā sa bhavennaraḥ || 47 ||
[Analyze grammar]

vacobhiḥ paruṣairvṛttaiḥ pīḍitastāḍito dvijaḥ |
yamuddiśya tyajetprāṇāṃstamāhurbrahmaghātinam || 48 ||
[Analyze grammar]

ṛṣayo munayo devāḥ sarve brahmavidastathā |
deśānāṃ pārthivānāṃ ca sa ca vadhyo bhavediha || 49 ||
[Analyze grammar]

ato brahmavadhaṃ prāpya pitṛbhiḥ saha pacyate |
prāyopaveśakaṃ vipraṃ budhaḥ saṃmānayeddhruvam || 50 ||
[Analyze grammar]

doṣaiścāpi vinirmuktamuddiśya prāṇamutsṛjet |
sa pralipto vadhairghorairna tu yaṃ parikīrtayet || 51 ||
[Analyze grammar]

ātmaghātaṃ drumārohaṃ koṭarai rūpajīvinaṃ |
yaḥ kuryādātmanoghātaṃ svavaṃśe brahmahā bhavet || 52 ||
[Analyze grammar]

bhrūṇaṃ ca ghātayedyastu śiśuṃ vā āturaṃ gurum |
brahmahā svayameva syānna tu yaṃ parikīrtayet || 53 ||
[Analyze grammar]

mārayecca sagotraṃ vā brāhmaṇaṃ brāhmaṇādhamaḥ |
tasyaiva tadbhavetpāpaṃ na tu yaṃ parikīrttayet || 54 ||
[Analyze grammar]

pīḍayitvā dvijaṃ śūdraḥ svakāryaṃ cāpi sādhayet |
tatrāpāpe ca śūdrasya pātakaṃ nānyathā bhavet || 55 ||
[Analyze grammar]

tātkālika vadhaṃ hatvā haṃtāramātatāyinaṃ |
na ca haṃtā ca tatpāpairlipyate dvijasattama || 56 ||
[Analyze grammar]

ātatāyinamāyāṃtamapi vedāṃtagaṃ raṇe |
jighāṃsaṃtaṃ jighāṃsecca na tena brahmahā bhavet || 57 ||
[Analyze grammar]

agnido garadaścaiva dhanahārī ca suptaghaḥ |
kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || 58 ||
[Analyze grammar]

khalo rājavadhodyogī pitṝṇāṃ ca vadhe rataḥ |
anuyāyī nṛpo rājñaścatvāraścātatāyinaḥ || 59 ||
[Analyze grammar]

tatkṣaṇānna mṛtaṃ vipraṃ punarhaṃtuṃ na yujyate |
purnahatvā vadhaṃ ghoraṃ jñānātprāpnoti niścitaṃ || 60 ||
[Analyze grammar]

loke viprasamo nāsti pūjanīyo jagadguruḥ |
hatvā taṃ yadbhavetpāpaṃ tatparaṃ ca na vidyate || 61 ||
[Analyze grammar]

devavatpūjanīyosau devāsuragaṇairnaraiḥ |
brāhmaṇasya samo nāsti triṣu lokeṣu niścitaṃ || 62 ||
[Analyze grammar]

nārada uvāca |
kāṃ vṛttiṃ samupāśritya jīvitavyaṃ dvijena hi |
apānena suraśreṣṭha tatvato vaktumarhasi || 63 ||
[Analyze grammar]

brahmovāca |
ayācitā ca yā bhikṣā praśastā sā prakīrtitā |
uñchavṛttistato bhadrā subhadrā sarvavṛttiṣu || 64 ||
[Analyze grammar]

yāmāśritya muniśreṣṭhā gacchaṃti brahmaṇaḥ padam |
dakṣiṇā yajñaśeṣāṇāṃ grāhyā yajñagatena hi || 65 ||
[Analyze grammar]

pāṭhanaṃ yājanaṃ kṛtvā grahītavyaṃ dhanaṃ dvijaiḥ |
pāṭhayitvā paṭhitvā ca kṛtvā svastyayanaṃ śubhaṃ || 66 ||
[Analyze grammar]

brāhmaṇānāmidaṃ jīvyaṃ śiṣṭā vṛttiḥ pratigrahaḥ |
śāstropajīvino dhanyā dhanyā vṛkṣopajīvinaḥ || 67 ||
[Analyze grammar]

dhanyā vṛkṣalatājīvyā vāṭīsasyopajīvinaḥ |
anna jaṃtu vadhe pāpaṃ tasya doṣopaśāṃtaye || 68 ||
[Analyze grammar]

navadhānyāni śastāni viprebhyaḥ saṃpradāpayet |
na cetprāṇivadhe hyatra kṣīyaṃte cāyuṣo dhruvaṃ || 69 ||
[Analyze grammar]

tasmāddadyātsubahūni pitṛdevadvijātiṣu |
abhāvātkṣattriyāvṛttirbrāhmaṇairūpajīvyate || 70 ||
[Analyze grammar]

nyāyayuddheṣu yoddhavyaṃ caredvīravrataṃ śubham |
sa tayā ca dvijo vṛtyā yaddhanaṃ labhate nṛpāt || 71 ||
[Analyze grammar]

pitṛyajñādidāneṣu medhyaṃ taddhanamucyate |
samabhyaseddhanurvidyāṃ vedayuktāṃ sadānaghaḥ || 72 ||
[Analyze grammar]

śaktikuṃtagadākhaḍga parighāṇāṃ samaṃtataḥ |
aśvārohaṃ gajārohamaiṃdrajālamamānakaṃ || 73 ||
[Analyze grammar]

rathabhūmigataṃ yuddhaṃ yuktaṃ sarvatra kārayet |
dvija deva dhruvāṇāṃ ca strīṇāṃ vṛttaṃ tapasvinām || 74 ||
[Analyze grammar]

sādhu sādhvī gurūṇāṃ ca nṛpāṇāṃ rakṣaṇāddhruvam |
yatpuṇyaṃ labhyate śūraiḥ kathaṃ tadbrahmavādibhiḥ || 75 ||
[Analyze grammar]

sarvapāpakṣayaṃ kṛtvā sokṣayaṃ svargamaśnute |
sammukhe nyāyayuddhe ca pataṃti brāhmaṇā raṇe || 76 ||
[Analyze grammar]

te vrajaṃti paraṃ sthānaṃ na gamyaṃ brahmavādināṃ |
dharmayuddhasya yadvṛttaṃ śṛṇu puṇyaṃ yathārthataḥ || 77 ||
[Analyze grammar]

saṃmukhena prayudhyaṃte na ca gacchaṃti kātaraṃ |
na bhagnaṃ pṛṣṭhato ghnaṃti niḥśastraṃ prapalāyitam || 78 ||
[Analyze grammar]

ayudhyamānaṃ bhīruṃ ca patitaṃ gatakalmaṣaṃ |
asacchūdraṃ stutiprītamāhave śaraṇāgatam || 79 ||
[Analyze grammar]

hatvā ca narakaṃ yāṃti durvṛttā jayakāṃkṣiṇaḥ |
eṣā ca kṣattriyā vṛttiḥ sadācāraistu gīyate || 80 ||
[Analyze grammar]

yāmāśritya divaṃ yāṃti sarvakṣatriyakuṃjarāḥ |
dharmayuddhe śubho mṛtyuḥ saṃmukhe kṣattriyasya ca || 81 ||
[Analyze grammar]

atra pūto bhavetsopi sarvapāpaiḥ pramucyate |
sa tiṣṭhetsvargaloke ca prāsāde ratnabhūṣite || 82 ||
[Analyze grammar]

jāṃbūnadamayastaṃbhe ratnabhūṣitabhūtale |
iṣṭadravyaiḥ susaṃpūrṇe divyavastropaśobhite || 83 ||
[Analyze grammar]

purataḥ kalpavṛkṣāśca tiṣṭhaṃti sarvadāyinaḥ |
vāpīkūpataṭākādyairudyānairupaśobhite || 84 ||
[Analyze grammar]

yauvanāḍhyāśca sevaṃte taṃ devapurakanyakāḥ |
tasyāgrato mudā nityaṃ nṛtyaṃtyapsarasāṃ gaṇāḥ || 85 ||
[Analyze grammar]

gītaṃ gāyaṃti gaṃdharvā devāśca stutipāṭhakāḥ |
evaṃ krameṇa kalpāṃte sārvabhaumo bhavennṛpaḥ || 86 ||
[Analyze grammar]

sarvabhogaikakartā ca nīruṅmanmathavigrahaḥ |
tasya patnyaḥ prarūpāḍhyāḥ sadaiva yauvanānvitāḥ || 87 ||
[Analyze grammar]

dharmaśīlāḥ sutāḥ śubhrāḥ samṛddhāḥ pitṛsaṃmatāḥ |
evaṃ krameṇa bhuṃjaṃti saptajanmasu kṣatriyāḥ || 88 ||
[Analyze grammar]

anyāyena tu yoddhārastiṣṭhaṃti narake ciram |
evaṃ ca kṣatriyā vṛttirbrāhmaṇairupajīvyate || 89 ||
[Analyze grammar]

vaiśyaiḥ śūdraistathānyaiśca aṃtyajairmlecchajātibhiḥ |
ye ca yodhāḥ prayudhyaṃte nyāyayuddhena sarvadā || 90 ||
[Analyze grammar]

tepi yāṃti paraṃ sthānaṃ sarve varṇā dvijātayaḥ |
na śūro yo dvijo bhīrurastraśastravivarjitaḥ || 91 ||
[Analyze grammar]

vipattau vaiśyavṛtiṃ ca kārayeddvijasattamaḥ |
vaiśyavṛttiṃ vaṇigbhāvaṃ kṛṣiṃ caiva tathāparaiḥ || 92 ||
[Analyze grammar]

kārayetkṛṣivāṇijyaṃ viprakarma na ca tyajet |
vaṇigbhāvānmṛṣātyuktau durgatiṃ prāpnuyāddvijaḥ |
ārdradravyaṃ parityajya brāhmaṇo labhate śivam |
samutpādya tato vṛttiṃ dadyādviprāya sarvaśaḥ || 94 ||
[Analyze grammar]

pitṛyajñe tathā cāgnau juhuyādvidhivaddvijaḥ |
tule'satyaṃ na karttavyaṃ tulādharmapratiṣṭhitā || 95 ||
[Analyze grammar]

chalabhāvaṃ tule kṛtvā narakaṃ pratipadyate |
atulaṃ cāpi yaddravyaṃ tatra mithyā parityajet || 96 ||
[Analyze grammar]

evaṃ mithyā na karttavyā mṛṣā pāpaprasūtikā |
nāsti satyātparodharmo nānṛtātpātakaṃ param || 97 ||
[Analyze grammar]

ataḥ sarveṣu kāryeṣu satyameva viśiṣyate |
aśvamedhasahasraṃ tu satyaṃ ca tulayā dhṛtam || 98 ||
[Analyze grammar]

aśvamedhasahasrāddhi satyameva viśiṣyate |
yo vadetsarvakāryeṣu satyaṃ mithyā parityajet || 99 ||
[Analyze grammar]

sa nistarati durgāṇi svargamakṣayamaśnute |
vāṇijyaṃ kārayedvipro mithyā'vaśyaṃ parityajet || 100 ||
[Analyze grammar]

vṛddhiṃ ca nikṣipettīrthe svayaṃ śeṣaṃ tu bhojayet |
dehakleśāttatsahasraguṇaṃ bhavati sarvadā || 101 ||
[Analyze grammar]

arthārjanavidhau martyā viśaṃti viṣame jale |
kāṃtāramaṭavīṃ caiva śvāpadaiḥ sevitāṃ tathā || 102 ||
[Analyze grammar]

giriṃ giriguhāṃ durgāṃ mlecchānāṃ śastrapātinām |
gṛhaṃ pratibhayaṃ sthānaṃ dhanalobhātsamaṃtataḥ || 103 ||
[Analyze grammar]

sutadārānparityajya dūraṃ gacchaṃti lobhinaḥ |
skaṃdhe bhāraṃ vahaṃtyanye taryāṃ cakre nipātanaiḥ || 104 ||
[Analyze grammar]

kṣepaṇībhirmahāduḥkhaissadā prāṇavyayena ca |
arthasya saṃcayaḥ putra prāṇātpriyataro mahān || 105 ||
[Analyze grammar]

ebhirnyāyārjitaṃ vittaṃ vaṇigbhāvena yatnataḥ |
pitṛdevadvijātibhyo dattaṃ cākṣayamaśnute || 106 ||
[Analyze grammar]

etau doṣau mahāṃtau ca vāṇijye lābhakarmaṇi |
lobhānāmaparityāgo mṛṣā grāhyaśca vikrayaḥ || 107 ||
[Analyze grammar]

etau doṣo parityajya kuryādarthārjanaṃ budhaḥ |
akṣayaṃ labhate dānādvaṇigdoṣairna lipyate || 108 ||
[Analyze grammar]

puṇyakarmarato vipraḥ kṛṣiṃ hi parikārayet |
vāhayeddivasasyārdhaṃ balīvardacatuṣṭayam || 109 ||
[Analyze grammar]

abhāvāttritayaṃ caiva aviśrāmaṃ na kārayet |
cārayecca tṛṇe'cchinnai coravyāghravivarjite || 110 ||
[Analyze grammar]

dadyādghāsaṃ yatheṣṭaṃ ca nityamātarpayetsvayam |
goṣṭhaṃ ca kārayettasya kiṃcidvighnavivarjitam || 111 ||
[Analyze grammar]

sadā gomayamūtrābhyāṃ vighasaiśca vivarjitam |
na malaṃ nikṣipedgoṣṭhe sarvadevaniketane || 112 ||
[Analyze grammar]

ātmanaḥ śayanīyasya sadṛśaṃ kārayedbudhaḥ |
samaṃ nirvāpayedyatnācchītavātarajastathā || 113 ||
[Analyze grammar]

prāṇasya sadṛśaṃ paśyedgāṃ ca sāmānyavigraham |
asya dehe sukhaṃduḥkhaṃ tathā tasyaiva kalpate || 114 ||
[Analyze grammar]

anena vidhinā yastu kṛṣikarmāṇi kārayet |
sa ca govāhanairdoṣairna lipyeta dhanī bhavet || 115 ||
[Analyze grammar]

durbalaṃ pīḍayedyastu tathaiva gadasaṃyutam |
atibālātivṛddhaṃ ca sa gohatyāṃ samālabhet || 116 ||
[Analyze grammar]

viṣamaṃ vāhayedyastu durbalaṃ sabalaṃ tathā |
sa gohatyāsamaṃ pāpaṃ prāpnotīha na saṃśayaḥ || 117 ||
[Analyze grammar]

yo vāhayedvinā sasyaṃ khādaṃtaṃ gāṃ nivārayet |
mohāttṛṇaṃ jalaṃ vāpi sa gohatyāsamaṃ labhet || 118 ||
[Analyze grammar]

saṃkrāṃtyāṃ paurṇamāsyāṃ cāmāvāsyāyāṃ tathaiva ca |
halasya vāhanātpāpaṃ gavāmayutahatyayā || 119 ||
[Analyze grammar]

amūṣu pūjayedyastu sitaiścitrādibhirnaraḥ |
kajjalaiḥ kusumaistailaiḥ sokṣayaṃ svargamaśnute || 120 ||
[Analyze grammar]

ghāsamuṣṭiṃ paragave yo dadāti sadāhnikam |
sarvapāpakṣayasyasya svargaṃ cākṣayamaśnute || 121 ||
[Analyze grammar]

yathā viprastathā gauśca dvayoḥ pūjāphalaṃ samam |
vicāre brāhmaṇo mukhyo nṛṇāṃ gāvaḥ paśau tathā || 122 ||
[Analyze grammar]

nārada uvāca |
vipro brahmamukhe jātaḥ kathito me tvayānagha |
kathaṃ gobhiḥ samo nātha vismayo me vidhe dhruvam || 123 ||
[Analyze grammar]

brahmovāca |
śṛṇu cātra yathātathyaṃ brāhmaṇānāṃ gavāṃ yathā |
ekapiṃḍakriyaikyaṃ tu puruṣairnirmitaṃ purā || 124 ||
[Analyze grammar]

purā brahmamukhodbhūtaṃ kūṭaṃ tejomayaṃ mahat |
caturbhāgaprajātaṃ tadvedognirgaurdvijastathā || 125 ||
[Analyze grammar]

prāktejaḥ saṃbhavo vedo vahnireva tathaiva ca |
parato gaustathā vipro jātaścaiva pṛthakpṛthak || 126 ||
[Analyze grammar]

tatra sṛṣṭā mayā cādau vedāścatvāra ekaśaḥ |
sthityarthaṃ sarvalokānāṃ bhuvanānāṃ samaṃtataḥ || 127 ||
[Analyze grammar]

agnirhavyāni bhuṃjīta devahetostathā dvijaḥ |
ājyaṃ goprabhavaṃ viddhi tasmādete prasūtakāḥ || 128 ||
[Analyze grammar]

na saṃti yadi lokeṣu catvāromī mahattarāḥ |
tadākhilaṃ ca bhuvanaṃ naṣṭaṃ sthāvarajaṃgamam || 129 ||
[Analyze grammar]

ebhirdhṛtāḥ sadā lokāḥ pratiṣṭhaṃti svabhāvataḥ |
svabhāvo brahmarūposāvete brahmamayāḥ smṛtāḥ || 130 ||
[Analyze grammar]

tasmādgauḥ pūjanīyosau vipra devāsurairapi |
udāraḥ sarvakāryeṣu jātastathyo guṇākaraḥ || 131 ||
[Analyze grammar]

sarvadevamayaḥ sākṣātsarvasatvānukaṃpakaḥ |
asya kāryaṃ mayā sṛṣṭaṃ puraiva poṣaṇaṃ prati || 132 ||
[Analyze grammar]

ataeva mayā dattaṃ varaṃ cātisuśobhanam |
ekajanmani te mokṣastavāstviti viniścitam || 133 ||
[Analyze grammar]

atraiva ye mṛtā gāvastvāgacchaṃti mamālayam |
pāpasya kaṇamātraṃ tu teṣāṃ dehena tiṣṭhati || 134 ||
[Analyze grammar]

devī gaurdhenukā devāścādidevī triśaktikā |
prasādādyasya yajñānāṃ prabhavo hi viniścitaḥ || 135 ||
[Analyze grammar]

gavāṃ sarvapavitrāṇi punaṃti sakalaṃ jagat |
mūtraṃ gorgomayaṃ kṣīraṃ dadhisarpistathaiva ca || 136 ||
[Analyze grammar]

amīṣāṃ bhakṣaṇe pāpaṃ na tiṣṭhati kalevare |
tasmādghṛtaṃ dadhi kṣīraṃ nityaṃ khādaṃti dhārmikāḥ || 137 ||
[Analyze grammar]

viśiṣṭaṃ sarvadravyeṣu gavyamiṣṭaṃ paraṃ śubham |
yasyāsye bhojanaṃ nāsti tasya mūrtistu pūtikā || 138 ||
[Analyze grammar]

annādyaṃ paṃcarātreṇa saptarātreṇa vai payaḥ |
dadhi viṃśatirātreṇa ghṛtaṃ syānmāsamekakam || 139 ||
[Analyze grammar]

agavyairyastu bhuṃkte vai māsamekaṃ niraṃtaram |
bhojane tasya martyasya pretāḥ khādaṃti caiva hi || 140 ||
[Analyze grammar]

paramānnaṃ paraṃ śuddhaṃ svinnaṃ cātapataṇḍulaiḥ |
bhuktvā tu yatkṛtaṃ puṇyaṃ koṭikoṭiguṇaṃ bhavet || 141 ||
[Analyze grammar]

anyaccāpi ca yaddravyaṃ haviṣyaṃ śāstranirmitam |
tadbhuktavā yatkṛtaṃ karma sarvaṃ lakṣaguṇaṃ bhavet || 142 ||
[Analyze grammar]

nirāmiṣaṃ ca yatkiṃcittasmādyadyatphalaṃ labhet |
tasmādgauḥ sarvakāryeṣu śasta eko yugeyuge || 143 ||
[Analyze grammar]

sarvadā sarvakāmeṣu dharmakāmārthamokṣadaḥ |
nārada uvāca |
keṣu kiṃ vā prayogeṇa paraṃ puṇyaṃ prakīrtitaṃ || 144 ||
[Analyze grammar]

vada tatsarvalokeśa yathā jānāmi tatvataḥ |
brahmovāca |
sakṛtpradakṣiṇaṃ kṛtvā godhanaṃ cābhivaṃdayet || 145 ||
[Analyze grammar]

sarvapāpairvinirmuktaḥ svargaṃ cākṣayamaśnute |
surācāryo yathā vaṃdyaḥ pūjyosau mādhavo yathā || 146 ||
[Analyze grammar]

saptapradakṣiṇaṃ kṛtvā caiśvaryātpākaśāsanaḥ |
kalya utthāya gomadhye pātraṃ gṛhya sahodakam || 147 ||
[Analyze grammar]

niṣiṃcedyo gavāṃ śṛṃgaṃ mastakenaiva tajjalam |
pratīccheta nirāhārastasya puṇyaṃ nibodhata || 148 ||
[Analyze grammar]

śrūyaṃte yāni tīrthāni triṣu lokeṣu nārada |
siddhacāraṇayuktāni sevitāni maharṣibhiḥ || 149 ||
[Analyze grammar]

abhiṣekassamasteṣāṃ gavāṃ śṛṃgodakasya ca |
prātarutthāya yo martyaḥ spṛśedgāṃ ca ghṛtaṃ madhu || 150 ||
[Analyze grammar]

sarṣapāṃśca priyaṃgūṃśca kalmaṣātpratimucyate |
ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ || 151 ||
[Analyze grammar]

ghṛtanadyo ghṛtāvartāstā me saṃtu sadā gṛhe |
ghṛtaṃ me sarvagātreṣu ghṛtaṃ me manasi sthitam || 152 ||
[Analyze grammar]

gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca |
gāvaśca sarvagātreṣu gavāṃmadhye vasāmyaham || 153 ||
[Analyze grammar]

ityācamya japenmaṃtraṃ sāyaṃprātaridaṃ śuciḥ |
sarvapāpakṣayastasya svarloke pūjito bhavet || 154 ||
[Analyze grammar]

yathā gauśca tathā vipro yathāviprastathā hariḥ |
hariryathā tathā gaṃgā etena hyavṛṣāḥ smṛtāḥ || 155 ||
[Analyze grammar]

gāvo baṃdhurmanuṣyāṇāṃ manuṣyā bāṃdhavā gavām |
gauśca yasmingṛhe nāsti tadbaṃdhurahitaṃ gṛham || 156 ||
[Analyze grammar]

gomukhe cāśritā vedāḥ saṣaḍaṃgapadakramāḥ |
śṛṃgayośca sthitau nityaṃ sahaiva harikeśavau || 157 ||
[Analyze grammar]

udare'vasthitaḥ skaṃdaḥ śīrṣe brahmā sthitaḥ sadā |
vṛṣaddhvajo lalāṭe ca śṛṃgāgra iṃdra eva ca || 158 ||
[Analyze grammar]

karṇayoraśvinau devau cakṣuṣośśaśibhāskarau |
daṃteṣu garuḍo devo jihvāyāṃ ca sarasvatī || 159 ||
[Analyze grammar]

apāne sarvatīrthāni prasrāve caiva jāhnavī |
ṛṣayo romakūpeṣu mukhataḥ pṛṣṭhato yamaḥ || 160 ||
[Analyze grammar]

dhanado varuṇaścaiva dakṣiṇaṃ pārśvamāśritau |
vāmapārśve sthitā yakṣāstejasvaṃto mahābalāḥ || 161 ||
[Analyze grammar]

mukhamadhye ca gaṃdharvā nāsāgre pannagāstathā |
khurāṇāṃ paścime pārśve'psarasaśca samāśritāḥ || 162 ||
[Analyze grammar]

gomaye vasate lakṣmīrgomūtre sarvamaṃgalā |
pādāgre khecarā vedyā haṃbhāśabde prajāpatiḥ || 163 ||
[Analyze grammar]

catvāraḥ sāgarāḥ pūrṇā dhenūnāṃ ca staneṣu vai |
gāṃ ca spṛśati yo nityaṃ snāto bhavati nityaśaḥ || 164 ||
[Analyze grammar]

ato martyaḥ prapuṣṭaistu sarvapāpaiḥ pramucyate |
gavāṃ rajaḥ khuroddhūtaṃ śirasā yastu dhārayet || 165 ||
[Analyze grammar]

sa ca tīrthajale snātaḥ sarvapāpaiḥ pramucyate |
nārada uvāca |
gavāṃ ca daśavarṇānāṃ kasya dāne ca kiṃphalam || 166 ||
[Analyze grammar]

brūhi tattvaṃ guruśreṣṭha parameṣṭhinpriyaṃ yadi |
brahmovāca |
śvetāṃ gāṃ brāhmaṇe datvā mānavaśceśvaro bhavet || 167 ||
[Analyze grammar]

prāsāde vasate nityaṃ bhogī ca sukhamedhate |
dhūmrā tu svargakāṃtāra saṃsāre pāpamokṣiṇī || 168 ||
[Analyze grammar]

akṣayaṃ kapilādānaṃ kṛṣṇāṃ datvā na sīdati |
pāṃḍurā durlabhā loke gaurī ca kulanaṃdinī || 169 ||
[Analyze grammar]

raktākṣī rūpakāmasya dhanakāmasya nīlikā |
ekāṃ ca kapilāṃ datvā sarvapāpaiḥ pramucyate || 170 ||
[Analyze grammar]

yattu bālyakṛtaṃ pāpaṃ yauvane vārdhake kṛtam |
vācākṛtaṃ karmakṛtaṃ manasā yatpraciṃtitaṃ || 171 ||
[Analyze grammar]

agamyāgamanaṃ caiva mitradrohe ca pātakam |
mānakūṭaṃ tulākūṭaṃ kanyānṛtaṃ gavānṛtam || 172 ||
[Analyze grammar]

sarvaṃ ca nāśayetkṣipraṃ kapilāṃ yaḥ prayacchati |
daśayojanavistīrṇā mahāpārā mahānadī || 173 ||
[Analyze grammar]

nārā ca jalakāṃtāre prasṛte codakārṇave |
yāvadvatsasya dvau pādau mukhaṃ yāvanna jāyate || 174 ||
[Analyze grammar]

tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muṃcati |
suvarṇaśṛṃgīṃ vastrāḍhyāṃ sarvālaṃkārabhūṣitām || 175 ||
[Analyze grammar]

tāmrapṛṣṭhīṃ raupyakhurāṃ tathā kāṃsyopadohanām |
śobhitāṃ gaṃdhapuṣpaiśca sarvālaṃkārabhūṣitāṃ || 176 ||
[Analyze grammar]

īdṛśīṃ kapilāṃ dadyāddvijātau vedapārage |
sarvapāpakṣayastasya viṣṇuloke'cyuto bhavet || 177 ||
[Analyze grammar]

tasyāṃ tu duhyamānāyāṃ bhūmau pataṃti biṃdavaḥ |
ārāmādi vijāyaṃte bahupuṣpaphalottamāḥ || 178 ||
[Analyze grammar]

yatra kāmaphalā vṛkṣā nadyaḥ pāyasakardamāḥ |
prāsādāścāpi sauvarṇāstatra gacchaṃti gopradāḥ || 179 ||
[Analyze grammar]

daśadhenūśca yo dadyādekaṃ caiva dhuraṃdharaṃ |
samānaṃ tu phalaṃ proktaṃ brahmaṇā samudāhṛtam || 180 ||
[Analyze grammar]

ekaṃ ca daśabhirdadyātsahasrāṇāṃ śataṃ phalam |
tasyānusārato vedyaṃ phalaṃ nārada yatnataḥ || 181 ||
[Analyze grammar]

pitṝnuddiśya yaḥ putro vṛṣaṃ ca mokṣayedbhuvi |
pitaro viṣṇulokeṣu mahīyaṃte yathepsitam || 182 ||
[Analyze grammar]

catasro vatsataryaśca ekasyaiva vṛṣasya ca |
mokṣyaṃte sarvataḥ putra vidhireṣa sanātanaḥ || 183 ||
[Analyze grammar]

yāvaṃti caiva romāṇi tasya tāsāṃ ca sarvaśaḥ |
tāvadvarṣasahasrāṇi svargaṃ bhujaṃti mānavāḥ || 184 ||
[Analyze grammar]

lāṃgūlena vṛṣo yacca jalaṃ cotkṣipati dhruvaṃ |
tattoyaṃ tu sahasrābdaṃ pitṝṇāmamṛtaṃ bhavet || 185 ||
[Analyze grammar]

khureṇa karṣayedbhūmiṃ tato loṣṭhaṃ ca kardamaḥ |
pitṛbhyaśca svadhā tatra lakṣakoṭiguṇaṃ bhavet || 186 ||
[Analyze grammar]

vidyamāne ca janake yadi mātā vinaśyati |
caṃdanenāṃkitā dhenustasyāḥ svargāya dīyate || 187 ||
[Analyze grammar]

dātā caiva pitṝṇāṃ ca ṛṇaṃ caiva pramuṃcati |
akṣayaṃ labhate svargaṃ pūjito maghavā yathā || 188 ||
[Analyze grammar]

sarvalakṣaṇasaṃyuktā taruṇā gauḥ payasvinī |
samāprasūtikā bhadrā sā ca gauḥ pṛthivī smṛtā || 189 ||
[Analyze grammar]

tasya dānena maṃtrasya pṛthvīdānasamaṃ phalaṃ |
śatakratusamo martyaḥ kulamuddharate śataṃ || 190 ||
[Analyze grammar]

gavāṃ ca haraṇaṃ kṛtvā mṛte gorathavatsake |
krimipūrṇe sa kūpe ca tiṣṭhedābhūtasaṃplavaṃ || 191 ||
[Analyze grammar]

gavāṃ caiva vadhaṃ kṛtvā pitṛbhiḥ saha pacyate |
raurave narake ghore tāvatkālaṃ pratikriyā || 192 ||
[Analyze grammar]

gopracāraprabhagnaśca ṣaṃḍavāhanabaṃdhanaḥ |
akṣayaṃ narakaṃ prāyānpunarjanmani janmani || 193 ||
[Analyze grammar]

sakṛcca śrāvayedyastu kathāṃ puṇyatamāmimāṃ |
sarvapāpakṣayastasya devaiśca saha modate || 194 ||
[Analyze grammar]

ya idaṃ śṛṇuyādvāpi paraṃ puṇyatamaṃ mahat |
saptajanmakṛtātpāpānmucyate tatkṣaṇena hi || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 48

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: