Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
tava prasādato jñāto vipraḥ puṇyatamaśca yaḥ |
yathā jānāmi deveśa kriyayā brāhmaṇādhamam || 1 ||
[Analyze grammar]

brūhi śīghraṃ suraśreṣṭha yadi prītiṃ mayīcchasi |
brahmovāca |
snānairdaśavidhairmuktastathaiva tarpaṇādibhiḥ || 2 ||
[Analyze grammar]

saṃdhyāsaṃyamahīnaśca sa eva brāhmaṇādhamaḥ |
devapūjāvratairmukto vedavidyādibhistathā || 3 ||
[Analyze grammar]

satyaśaucādibhiścaiva yogajñānāgnitarpaṇaiḥ |
paṃcasnānānāni viprāṇāṃ kīrtitāni maharṣibhiḥ || 4 ||
[Analyze grammar]

āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyameva ca |
āgneyaṃ bhasmanā snānamadbhirvāruṇamucyate || 5 ||
[Analyze grammar]

āpohiṣṭheti vai brāhmaṃ vāyavyaṃ gorajaḥ smṛtam |
adbhirātapavarṣābhirdivyaṃ snānamudāhṛtam || 6 ||
[Analyze grammar]

etaistu maṃtrataḥ snānāttīrthānāṃ phalamāpnuyāt |
tulasīpatrasaṃlagnaṃ sālagrāmaśilāṃbu ca || 7 ||
[Analyze grammar]

gavāṃ śṛṃgodakaṃ caiva viprapādodakaṃ ca yat |
gurūṇāmeva mukhyānāṃ pūtātpūtamiti smṛtiḥ || 8 ||
[Analyze grammar]

tyāga tīrthādibhiryajñairvratahomādibhistathā |
yatphalaṃ labhate dhīraḥ snānairetaistu tatphalam || 9 ||
[Analyze grammar]

tarpaṇaiśca vinirmuktaḥ pitṝṇāmeva nityaśaḥ |
pitṛhā narakaṃ yāti saṃdhyāhīnastu viprahā || 10 ||
[Analyze grammar]

maṃtravratavihīnaśca vedavidyāguṇairapi |
yajñadānādibhirmukto brāhmaṇaścādhamādhamaḥ || 11 ||
[Analyze grammar]

yajñārthakā devalakā nākṣatrā grāmayājakāḥ |
paradāraratā nityaṃ paṃcaite brāhmaṇādhamāḥ || 12 ||
[Analyze grammar]

maṃtrasaṃskārahīnāśca śucisaṃyamavarjitāḥ |
moghāśino durātmāno brāhmaṇāścādhamādhamāḥ || 13 ||
[Analyze grammar]

api steyaratā mūḍhāḥ sarvadharmavivarjitāḥ |
unmārgagāmino nityaṃ brāhmaṇāścādhamādhamāḥ || 14 ||
[Analyze grammar]

śrāddhādikarmarahitā gurusevāvivarjitāḥ |
amaṃtrā bhinnamaryādā ete sarvādhamādhamāḥ || 15 ||
[Analyze grammar]

asaṃbhāṣyā ime duṣṭāssarve nirayagāminaḥ |
amedhyāste durācārā apūjyāśca samaṃtataḥ || 16 ||
[Analyze grammar]

khaḍgopajīvikāḥ preṣyā govāhanaratā dvijāḥ |
kāruvṛtyupajīvāśca gaṇavārddhaṣikāśca ye || 17 ||
[Analyze grammar]

bālāpaṇyābhicārāśca aṃtyajāśrayamāśritāḥ |
kṛtaghnāśca gurughnāśca ete sarvādhamāḥ smṛtāḥ || 18 ||
[Analyze grammar]

ye caivānye hatācārāḥ pāṣaṃḍā dharmaniṃdakāḥ |
dūṣakādeva bhedānāmete brahmadviṣo dvijāḥ || 19 ||
[Analyze grammar]

tathāpi brāhmaṇaścaiva na haṃtavyaḥ kadācana |
enaṃ hatvā dvijaśreṣṭha brahmahā puruṣo bhavet || 20 ||
[Analyze grammar]

aṃtyajātiṣu mleccheṣu tathā cāṃḍālajātiṣu |
patito vānnayonibhyāṃ na haṃtavyaḥ kathaṃcana || 21 ||
[Analyze grammar]

sarvajātistriyaṃ gatvā sarvābhakṣyasya bhakṣaṇāt |
dvijatvaṃ na vinaśyeta puṇyādvipro bhavetpunaḥ || 22 ||
[Analyze grammar]

nārada uvāca |
īdṛśaṃ duṣkṛtaṃ kṛtvā paścātpuṇyaṃ samācaret |
kāṃ gatiṃ yātyasau vipraḥ sarvalokapitāmaha || 23 ||
[Analyze grammar]

brahmovāca |
kṛtvā sarvāṇi pāpāni paścādyastu jiteṃdriyaḥ |
mucyate sarvapāpebhyaḥ punarbrahmatvamarhati || 24 ||
[Analyze grammar]

śṛṇu putra kathāṃ ramyāṃ vicitrāṃ ca purātanīm |
kasyacidbrāhmaṇasyāpi yauvanāḍhyaḥ suto'bhavat || 25 ||
[Analyze grammar]

tato yauvanasaṃpattermohācca pūrvakarmaṇaḥ |
cāṃḍālīmagamatsadyastasyāḥ priyataro'bhavat || 26 ||
[Analyze grammar]

tasyāmutpāditāstena putrā duhitarastathā |
svakuṭuṃbaṃ parityajya gṛhe tasyāściraṃ sthitaḥ || 27 ||
[Analyze grammar]

anyā bhakṣyaṃ na cāśnāti ghṛṇayā ca surāṃ tyajet |
tamuvāca sadā sā ca bhakṣayānyatarāṃ surām || 28 ||
[Analyze grammar]

tāmuvāca tadā śaucaṃ gadituṃ nārhasi priye |
utkāro jāyate tasyāḥ śravaṇātsatataṃ mama || 29 ||
[Analyze grammar]

ekadā sa mṛgānveṣātśrāṃtaḥ supto gṛhe divā |
gṛhītvā sā surāṃ tasya hasitvā ca mukhe dadau || 30 ||
[Analyze grammar]

tato vipramukhādagniḥ prajajvāla samaṃtataḥ |
jvālā tu sakuṭubāṃtāmadahacca gṛhaṃ vasu || 31 ||
[Analyze grammar]

hāhā kṛtvā samutthāya vilalāpa tadā dvijaḥ |
vilāpāṃte ca jijñāsā samārabdhā ca tena hi || 32 ||
[Analyze grammar]

kutaścāgniḥ samudbhūto gṛhe dāhaḥ kathaṃ mama |
tataḥ khe tamuvācedaṃ tejaste brāhmaṇasya ca || 33 ||
[Analyze grammar]

kathite tadyathāvṛtte brāhmaṇo vismayaṃ gataḥ |
vimṛśyārthamuvācedaṃ punaḥ khe'sya hitaṃ vacaḥ || 34 ||
[Analyze grammar]

vipraṇaṣṭaṃ sutejaste tasmāddharmacaro bhava |
tato munivarāngatvā papracchātmahitaṃ dvijaḥ || 35 ||
[Analyze grammar]

tamūcurmunayaḥ sarve dānadharmaṃ samācara |
ṛṣaya ūcuḥ |
pūyaṃte sarvapāpebhyo brāhmaṇāni yamairvrataiḥ || 36 ||
[Analyze grammar]

niyamānśāstradṛṣṭāṃśca pūtatvārthamupācara |
cāṃdrāyaṇāṃśca kṛcchrāṃśca taptakṛcchrānpunaḥ punaḥ || 37 ||
[Analyze grammar]

prājāpatyāṃśca divyāṃśca doṣaśoṣāya satvaram |
gaccha tīrthāni pūtāni goviṃdārādhanaṃ kuru || 38 ||
[Analyze grammar]

kṣayameṣyaṃti pāpāni na cireṇa samaṃtataḥ |
puṇyatīrthaprabhāvācca goviṃdasya prabhāvataḥ || 39 ||
[Analyze grammar]

kṣayameṣyaṃti pāpāni brahmatvaṃ prāpsyate bhavān |
śṛṇu tāta yathāvṛttaṃ kathayāmaḥ purātanam || 40 ||
[Analyze grammar]

āhārārthī purā vatsa garuḍo vinatāsutaḥ |
pataṃgopi bahiḥ sākṣādaṃḍānnissṛtya śāvakaḥ || 41 ||
[Analyze grammar]

kṣudhārthī mātaraṃ prāha bhakṣyaṃ me dīyatāmiti |
tataḥ parvatasaṃkāśaṃ garuḍaṃ ca mahābalam || 42 ||
[Analyze grammar]

dṛṣṭvā mātā mahābhāgā tanayaṃ hṛṣṭamānasā |
kṣudhāṃ te bādhituṃ putra na śaknomi samaṃtataḥ || 43 ||
[Analyze grammar]

tava tātastapastepe lauhityasyottare taṭe |
kaśyapo nāma dharmātmā sākṣāllokapitāmahaḥ || 44 ||
[Analyze grammar]

tatra gacchasva pitaraṃ pṛccha kāmaṃ yathā tava |
asyopadeśatastāta kṣudhā te śamameṣyati || 45 ||
[Analyze grammar]

tato māturvacaḥ śrutvā vainateyo mahābalaḥ |
agamatpiturabhyāśaṃ samuhūrtānmanojavaḥ || 46 ||
[Analyze grammar]

dṛṣṭvā tātaṃ muniśreṣṭhaṃ jvalaṃtamiva pāvakam |
praṇamya śirasā vākyamuvāca pitaraṃ khagaḥ || 47 ||
[Analyze grammar]

bhakṣārthī samanuprāptaḥ sutohaṃ te mahātmanaḥ |
kṣudhayā pīḍito nātha bhakṣyaṃ me dīyatāṃ prabho || 48 ||
[Analyze grammar]

tato dhyānaṃ samālabhya jñātvā taṃ vinatāsutaṃ |
putrasnehādvacaścedaṃ provāca munisattamaḥ || 49 ||
[Analyze grammar]

anekaśatasāhasrā niṣādāḥ saritāṃpateḥ |
tīre tiṣṭhaṃti pāpiṣṭhāstānsaṃbhakṣya sukhī bhava || 50 ||
[Analyze grammar]

tīrthamutsādayaṃti sma tīrthakākā durāsadāḥ |
vinā vipraṃ niṣādeṣu bhakṣaya tvamalakṣitaṃ || 51 ||
[Analyze grammar]

ityuktaḥ prayayau pakṣī bhakṣayāmāsa tāṃstataḥ |
alakṣyabhāvo vipropi gilitastena pakṣiṇā || 52 ||
[Analyze grammar]

sa tasya galake gāḍhaṃ lālagīti dvijastadā |
vamituṃ gilituṃ cāpi na śaśāka dvijottamaḥ || 53 ||
[Analyze grammar]

gatvātha pitaraṃ prāha kimetaditi me pitaḥ |
lagnaṃ me galake satvaṃ pratikartuṃ na śaknuyāṃ || 54 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kaśyapastamuvāca ha |
mayoktaṃ te purā vatsa brāhmaṇoyaṃ na budhyase || 55 ||
[Analyze grammar]

ityuktvā ca munirdhīmāndvijaṃ prāha sa dhārmikaḥ |
āgaccha tvaṃ mamāsannaṃ hitaṃ te pravadāmyahaṃ || 56 ||
[Analyze grammar]

tamuvāca tadā vipraḥ kaśyapaṃ munipuṃgavam |
mamaite suhṛdo nityaṃ sarve saṃbaṃdhinaḥ priyāḥ || 57 ||
[Analyze grammar]

śvaśurāḥ syālakāścāptāssabālāśca tathāpare |
etaiḥ saha prayāsyāmi nirayaṃ cāpi vā śivam || 58 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vismitaḥ kaśyapo'bravīt |
dvijānāṃ ca kule jātaścāṃḍālaiḥ patito bhavān || 59 ||
[Analyze grammar]

puruṣāste pratiṣṭhaṃte ghore ca niraye dhruvam |
cirāya niṣkṛtisteṣāṃ naivāstīha kathaṃcana || 60 ||
[Analyze grammar]

sarvāṃścaiva durācārāṃścāṃḍālānpāpakāriṇaḥ |
doṣāṃstyaktvā naraḥ paścātsukhī bhavati nānyathā || 61 ||
[Analyze grammar]

ajñānādyadi vā mohātkṛtvā pāpaṃ sudāruṇaṃ |
tato dharmaṃ caredyastu sa gacchetparamāṃ gatiṃ || 62 ||
[Analyze grammar]

pāpakṛnna careddharmaṃ pāpe kuryānmatiṃ punaḥ |
śilānāvaṃ yathārūḍhaḥ sāgare saṃnimajjati || 63 ||
[Analyze grammar]

kṛtvā sarvāṇi pāpāni tathā durgatisaṃcayaṃ |
upaśāṃto bhavetpaścāttaṃ doṣaṃ śamayiṣyati || 64 ||
[Analyze grammar]

tamuvāca mahāprājñaṃ dvijaṃ munivarottamam |
yadimāṃ na jahātīha khagaḥ sarvāṃśca bāṃdhavān || 65 ||
[Analyze grammar]

tataḥ prāṇaṃ ca tyakṣyāmi khage marmāvaghātini |
nocettyajatu me baṃdhūnpratijñā me dṛḍhātmanaḥ || 66 ||
[Analyze grammar]

tatastārkṣyamuvācedaṃ muni rbrahmavadhe bhayāt |
udvamaitānsaviprāṃśca mlechānetānsamaṃtataḥ || 67 ||
[Analyze grammar]

vaneṣu parvatānteṣu dikṣu tānpatageśvara |
udvavāma tataḥ śīghraṃ doṣajñaḥ piturājñayā || 68 ||
[Analyze grammar]

tataḥ sarve'bhavanvyaktā akeśāḥ śmaśruvarjitāḥ |
yavanā bhojanaprītāḥ kiṃcicchmaśruyutāśca ye || 69 ||
[Analyze grammar]

agnau ca nagnakāḥ pāpā dakṣiṇasyāmavācakāḥ |
ghorāḥ prāṇivadhe prītā durātmāno gavāśinaḥ || 70 ||
[Analyze grammar]

nairṛte kuvadāḥ pāpā gobrāhmaṇavadhodyatāḥ |
kharparāḥ paścime pūrve nivasaṃti ca dāruṇāḥ || 71 ||
[Analyze grammar]

vāyavyāṃ ca turuṣkāśca śmaśrupūrṇā gavāśinaḥ |
aśvapṛṣṭhasamārūḍhāḥ prayuddheṣvanivartinaḥ || 72 ||
[Analyze grammar]

uttarasyāṃ ca girayo mlecchāḥ parvatavāsinaḥ |
sarvabhakṣā durācārāḥ vadhabaṃdharatāḥ kila || 73 ||
[Analyze grammar]

aiśānyāṃ nirayāssaṃti kartṝṇāṃ vṛkṣavāsinaḥ |
ete mlecchā sthitā dikṣu ghorāste śastrapāṇayaḥ || 74 ||
[Analyze grammar]

yeṣāṃ ca sparśamātreṇa sacelo jalamāviśet |
eteṣāṃ ca kalau deśepyakāle dharmavarjite || 75 ||
[Analyze grammar]

saṃsparśaṃ ca prakurvaṃti vittalobhātsamaṃtataḥ |
mlecchāṃstānmocayitvā tu kṣudhayā paripīḍitaḥ || 76 ||
[Analyze grammar]

punarāha dvijastāta kṣudhā me bādhatetarām |
avadadgaruḍaṃ tatra kaśyapaḥ kṛpayā drutam || 77 ||
[Analyze grammar]

tiṣṭhaṃtau vipulau tatra jighāṃsū gajakacchapau |
aprameyau mahāsatvau sāgarasyaikadeśataḥ || 78 ||
[Analyze grammar]

tāvapsu ca drutaṃ vatsa kṣudhāṃ te vārayiṣyataḥ |
sa piturvacanaṃ śrutvā tatra gatvābhipadya tau || 79 ||
[Analyze grammar]

nakhairbhitvā kūrmagajau mahāsatvau mahājavaḥ |
khamutpapāta tau dhṛtvā vidyudvego mahābalaḥ || 80 ||
[Analyze grammar]

ādhāratāṃ na gacchaṃti nagāśca maṃdarādayaḥ |
tato yojanalakṣe dve gatvā mārutaraṃhasā || 81 ||
[Analyze grammar]

mahatyāṃ jaṃbuśākhāyāṃ nipapāta mahābalaḥ |
bhagnā sā sahasā śākhā tāṃ pataṃtīṃ khageśvaraḥ || 82 ||
[Analyze grammar]

gobrāhmaṇavadhādbhīto dadhāra tarasā balī |
dhṛtvā tāṃ ruciraṃ vegāddravaṃtaṃ khe mahābalam || 83 ||
[Analyze grammar]

gatvā viṣṇuruvācedaṃ nararūpadharo hariḥ |
kastvaṃ bhramasi cākāśe kimarthaṃ patageśvara || 84 ||
[Analyze grammar]

vidhṛtya mahatīṃ śākhāṃ mahāṃtau gajakacchapau |
tamuvāca dvijastasminnararūpadharaṃ harim || 85 ||
[Analyze grammar]

garuḍohaṃ mahābāho khagarūpaḥ svakarmaṇā |
kaśyapasya munessūnurvinatāgarbhasaṃbhavaḥ || 86 ||
[Analyze grammar]

paśyaitau ca mahāsatvau bhakṣaṇārthaṃ mayā dhṛtau |
na dharā ca mamādhāro na vṛkṣā na ca parvatāḥ || 87 ||
[Analyze grammar]

anekayojanānyūrdhvaṃ dṛṣṭvā jaṃbūmahīruham |
apataṃtasya śākhāyāṃ sahemau paribhakṣituṃ || 88 ||
[Analyze grammar]

bhagnā sā sahasā śākhā tāṃ ca dhṛtvā bhramāmyaham |
koṭikoṭisahasrāṇāṃ brāhmaṇānāṃ gavāṃ vadhāt || 89 ||
[Analyze grammar]

bhayaṃ tatra viṣādo me sahasā prāviśadbudha |
kiṃ karomi kathaṃ yāmi ko me vegaṃ sahiṣyati || 90 ||
[Analyze grammar]

ityukte patagaśreṣṭhaṃ provācedaṃ haristadā |
asmadbāhuṃ samāruhya bhakṣemau gajakacchapau || 91 ||
[Analyze grammar]

garuḍa uvāca |
mamādhāraṃ na gacchaṃti sāgarāśca nagottamāḥ |
atha caivaṃ mahāsatvaṃ kathaṃ tvaṃ dhārayiṣyasi || 92 ||
[Analyze grammar]

ṛte nārāyaṇādanyaḥ ko māṃ dhārayituṃ kṣamaḥ |
trailokye kaḥ pumāṃstiṣṭhedyo vegaṃ me sahiṣyati || 93 ||
[Analyze grammar]

hariruvāca |
svakāryamuddharetprājñaḥ svakāryaṃ kuru sāṃpratam |
kṛtvā kāryaṃ khagaśreṣṭha vijānīṣe ca māṃ dhruvam || 94 ||
[Analyze grammar]

mahāsatvaṃ ca taṃ dṛṣṭvā vimṛśya manasā khagaḥ |
evamastviti coktvā sa papāta ha mahābhuje || 95 ||
[Analyze grammar]

na cacāla bhujastasya sannipāte khageśituḥ |
tatra sthitvā sa tāṃ śākhāṃ mumoca parvatālaye || 96 ||
[Analyze grammar]

śākhāpatanamātreṇa sacarācarakānanā |
cacāla vasudhā caiva sāgarāḥ pracakaṃpire || 97 ||
[Analyze grammar]

tataśca khāditau sattvau sahasā gajakacchapau |
tṛptiṃ na prāptavānsopi kṣudhā tasya na śāmyati || 98 ||
[Analyze grammar]

etajjñātvā tu goviṃdastamuvāca khageśvaram |
bhujasya mama māṃsaṃ tu bhakṣayitvā sukhī bhava || 99 ||
[Analyze grammar]

ityukte pracuraṃ māṃsaṃ bhujasya tasya tena hi |
khāditaṃ kṣudhayā putra vraṇaṃ tasya na vidyate || 100 ||
[Analyze grammar]

tamuvāca mahāprājñaścarācaraguruṃ harim |
kastvaṃ kiṃ vā priyaṃ tedya kariṣyāmi ca sāṃpratam || 101 ||
[Analyze grammar]

nārāyaṇa uvāca |
viddhi nārāyaṇaṃ māṃ hi tvatpriyārthaṃ samāgatam |
rūpaṃ svaṃ darśayāmāsa pratyayārthaṃ ca tasya vai || 102 ||
[Analyze grammar]

pītavastraṃ ghanaśyāmaṃ caturbhujamanoharam |
śaṃkhacakragadāpadmadharaṃ sarvasureśvaram || 103 ||
[Analyze grammar]

taṃ ca dṛṣṭvā garutmāṃśca praṇamya śirasā harim |
priyaṃ kiṃ te kariṣyāmi vada naḥ puruṣottama || 104 ||
[Analyze grammar]

tamabravīnmahātejā devadeveśvaro hariḥ |
bhava me vāhanaṃ śūra sakhe tvaṃ sārvakālikam || 105 ||
[Analyze grammar]

tamuvāca khagaśreṣṭho dhanyohaṃ vibudheśvara |
saphalaṃ janma me nātha tvāṃ ca dṛṣṭvādya me prabho || 106 ||
[Analyze grammar]

prārthayitvā ca pitarāvāgamiṣyāmi te'ntikam |
prīto viṣṇuruvācedaṃ bhava tvamajarāmaraḥ || 107 ||
[Analyze grammar]

avadhyaḥ sarvabhūtebhyaḥ karma tejaśca matsamam |
sarvatra te gatiścāstu nikhilaṃ tu sukhaṃ dhruvam || 108 ||
[Analyze grammar]

saṃmilatu drutaṃ sarvaṃ yatte manasi vartate |
yatheṣṭaṃ prītimāhāramakaṣṭena pralapsyase || 109 ||
[Analyze grammar]

vyasanānmātaraṃ sadyo mocayiṣyasi nānyathā |
evamuktvā hariḥ sadyastatraivāṃtaradhīyata || 110 ||
[Analyze grammar]

tārkṣyopi pitaraṃ gatvā kathayaccākhilaṃ tataḥ |
sa tacchrutvā prahṛṣṭātmā tanayaṃ punarabravīt || 111 ||
[Analyze grammar]

dhanyohaṃ ca khagaśreṣṭha dhanyā te jananī śivā |
dhanyaṃ kṣetraṃ kulaṃ caiva yasya putrastvamīdṛśaḥ || 112 ||
[Analyze grammar]

yasya putraḥ kule jāto vaiṣṇavaḥ puruṣottamaḥ |
kulakoṭiṃ samuddhṛtya viṣṇusāyujyatāṃ vrajet || 113 ||
[Analyze grammar]

viṣṇuṃ yaḥ pūjayennityaṃ viṣṇuṃ dhyāyeta gāyati |
japenmaṃtraṃ sadā viṣṇoḥ stotraṃ tasya paṭhiṣyati || 114 ||
[Analyze grammar]

prasādaṃ ca bhajennityamupavāsaṃ harerdine |
kṣayācca sarvapāpānāṃ mucyate nātra saṃśayaḥ || 115 ||
[Analyze grammar]

yasya tiṣṭhati goviṃdo mānase ca sadaiva hi |
sa eva ca labheddāsyaṃ sapuṇyaiḥ puruṣottamaḥ || 116 ||
[Analyze grammar]

janmakoṭisahasrebhyaḥ kṛtvā satkarmasaṃcayam |
kṣayācca sarvapāpānāṃ viṣṇoḥ kiṃkaratāṃ vrajet || 117 ||
[Analyze grammar]

dhanyosau mānavo loke viṣṇossādṛśyamāvrajet |
nityaḥ suravaraiḥ pūjyo lokanātho'cyuto'vyayaḥ || 118 ||
[Analyze grammar]

suprasanno bhavedyasya sa eva puruṣottamaḥ |
tapobhirbahubhirdharmairmakhairnānāvidhairapi || 119 ||
[Analyze grammar]

viṣṇurna labhyate devaistvayāsau vipra labhyate |
sapatnīvyasanāddhorānmātaraṃ te pramocaya || 120 ||
[Analyze grammar]

tato yāsyasi deveśaṃ kṛtvā mātuḥ pratikriyām |
gṛhītvā janakasyājñāṃ labdhvā viṣṇorvaraṃ mahat || 121 ||
[Analyze grammar]

aṃbāpārśvaṃ gato hṛṣṭastāṃ praṇamyāgrataḥ sthitaḥ |
vinatovāca |
abhavadbhojanaṃ te'dya putra dṛṣṭaḥ pitāpi ca || 122 ||
[Analyze grammar]

kimarthaṃ vā vilaṃbaste ciṃtayā vyathitā hyaham |
sa māturvacanaṃ śrutvā garuḍaḥ prahasanniva || 123 ||
[Analyze grammar]

kathayāmāsa vṛttāṃtaṃ sā śrutvā vismitā'bhavat |
kathaṃ ca duḥṣkaraṃ karma śiśubhāvāttvayā kṛtam || 124 ||
[Analyze grammar]

dhanyāhaṃ me kulaṃ dhanyaṃ yastvaṃ viṣṇusakho'bhavaḥ |
labdhvā varaṃ mahātmānaṃ dṛṣṭvā me hṛṣyate manaḥ || 125 ||
[Analyze grammar]

pauruṣeṇa tvayā vatsa uddhṛtaṃ me kuladvayam |
suparṇa uvāca |
mātaḥ kiṃ te kariṣyāmi priyameva taducyatām || 126 ||
[Analyze grammar]

kāryaṃ kṛtvātha yāsyāmi pārśvaṃ nārāyaṇasya ca |
etacchrutvā tu sā prāha garuḍaṃ vinatā satī || 127 ||
[Analyze grammar]

mahadduḥkhaṃ ca me cāsti kuru tāta pratikriyām |
bhaginī me sapatnī sā paṇitahaṃ tayā purā || 128 ||
[Analyze grammar]

tasyā dāsyamahaṃ prāptā kastārayati māmitaḥ |
kṛṣṇaṃ kṛtvā viṣairaśvaṃ tasyāḥ putrairmahoragaiḥ || 129 ||
[Analyze grammar]

uṣaḥkāle'vadatsā ca aśvoyaṃ kṛṣṇatāṃ vrajet |
tatohamavadaṃ tatra sadā cāyaṃ rucāsitaḥ || 130 ||
[Analyze grammar]

mithyā te vacanaṃ mātaḥ pratijñāṃ sā'karottadā |
tatohamabruvaṃ kadrūṃ śapathaṃ nāgamātaram || 131 ||
[Analyze grammar]

yadīmaṃ kṛṣṇatābhyeti hareraśvamahaṃ tadā |
kṛtā bhavāmi te dāsītyahametattadā'vadam || 132 ||
[Analyze grammar]

tatastasminhareraśve kṛte kṛṣṇe ca kṛtrimaiḥ |
tasyāḥ putraiśca dhūrtaiśca dāsītvamagamaṃ tadā || 133 ||
[Analyze grammar]

yasminkāle hyabhīṣṭañca tasyā dravyaṃ dadāmyaham |
tasminkāle hyadāsītvaṃ yāsyāmi kulanaṃdana || 134 ||
[Analyze grammar]

garuḍa uvāca |
pṛccha śīghraṃ ca mātastāṃ kariṣyāmi pratikriyām |
bhakṣayiṣyāmi tānnāgānpratijñāme yathārthataḥ || 135 ||
[Analyze grammar]

tataḥ kadrūmuvācedaṃ vinatā duḥkhitā satī |
abhīṣṭaṃ vada kalyāṇi yena mucyeya kṛcchrataḥ || 136 ||
[Analyze grammar]

abravītsā durācārā pīyūṣaṃ dīyatāmiti |
etacchrutvā tu vacanamabhavatsā ca niṣprabhā || 137 ||
[Analyze grammar]

tataḥ śanairupāgamya tanayaṃ prāha duḥkhitā |
amṛtaṃ prārthayatpāpā tāta kiṃ vā kariṣyasi || 138 ||
[Analyze grammar]

śrutvā vākyaṃ garutmāṃśca mahākrodhasamanvitaḥ |
amṛtaṃ cānayiṣyāmi mātarmā vimukhī bhava || 139 ||
[Analyze grammar]

evamuktvā tu tarasā sa gataḥ pituraṃtikam |
amṛtaṃ cānayiṣyāmi māturarthe'dhunā'nagha || 140 ||
[Analyze grammar]

sa tasya vacanaṃ śrutvā muniḥ prāha khageśvaram |
satyalokasya vai cordhve viśvakarmavinirmitā || 141 ||
[Analyze grammar]

purī cāsti sabhā ramyā devānāṃ hita hetave |
vahniprākāradurlabhyā durdharṣā cāsuraiḥ suraiḥ || 142 ||
[Analyze grammar]

rakṣārthaṃ nirmito devaḥ suraistatra mahābalaḥ |
yaṃ yaṃ paśyati vīraḥ sa sa eva bhasmatāṃ vrajet || 143 ||
[Analyze grammar]

suparṇa uvāca |
nārāyaṇādvaro labdho mayā ca munisattama |
bhayaṃ nāstīha me tāta surāsuragaṇādapi || 44 ||
[Analyze grammar]

emamuktvā garutmānsa uddhṛtya sāgarājjalam |
jagāmākāśamāviśya khagaścordhvaṃ manojavaḥ || 145 ||
[Analyze grammar]

pakṣavātena tasyaiva rajaḥ samudgataṃ bahu |
tasyāṃtikaṃ na ca tyaktamagamattasya tacca yaḥ || 146 ||
[Analyze grammar]

gatvā caṃcūjalenāpi vahniṃ nirvāpayadbalī |
rajobhiḥ paripūrṇākṣo na surastaṃ ca paśyati || 147 ||
[Analyze grammar]

jaghāna rakṣivargāṃstānamṛtaṃ cāharadbalī |
ānayaṃtaṃ ca pīyūṣaṃ khagaṃ gatvā śatakratuḥ || 148 ||
[Analyze grammar]

airāvataṃ samārūḍho vākyametaduvāca ha |
khagarūpadharaḥ kastvaṃ pīyūṣaṃ harase balāt || 149 ||
[Analyze grammar]

apriyaṃ sarvadevānāṃ kṛtvā jīve ratiḥ katham |
viśikhairagnisaṃkāśairnayāmi yamamaṃdiram || 150 ||
[Analyze grammar]

śrutvā vākyaṃ hareḥ kopāduvāca sa mahābalaḥ |
nayāmi tava pīyūṣaṃ darśayasva parākramam || 151 ||
[Analyze grammar]

etacchrutvā mahābāhurjaghāna viśikhaiḥ śitaiḥ |
yathāmerugireḥ śṛṃgaṃ toyavarṣeṇa toyadaḥ || 152 ||
[Analyze grammar]

nakhairaśanisaṃkāśairbibheda garuḍo gajam |
mātali ca rathaṃ cakraṃ tathā devānpurassarān || 153 ||
[Analyze grammar]

vyathitosau mahābāhurmātalirgajapuṃgavaḥ |
vimukhāḥ pakṣavātena sarve devagaṇāstadā || 154 ||
[Analyze grammar]

tatastu kopito jiṣṇurjaghānakuliśena tam |
kuliśasyāvapātena na ca kṣubdho mahākhagaḥ || 155 ||
[Analyze grammar]

svaṃ moghaṃ bhiduraṃ dṛṣṭvā harirbhīto'bhavattadā |
saṃnivṛtya tato yuddhāttatraivāṃtaradhīyata || 156 ||
[Analyze grammar]

sutarāmapigacchaṃtaṃ vegādbhūtalamāgataḥ |
abravītsa suraśreṣṭhaḥ sarvadevagaṇāgrataḥ || 157 ||
[Analyze grammar]

śakra uvāca |
yadi dāsyasi pīyūṣamidānīṃ nāgamātari |
bhujagāścāmarāḥ sarve kriyaṃte hi dhruvaṃ tayā || 158 ||
[Analyze grammar]

pratijñā te bhavennaṣṭā na phalaṃ jīvitasya te |
tasmādidaṃ hariṣyāmi saṃmatena tavānagha || 159 ||
[Analyze grammar]

garutmānuvāca |
yasminkāle hyadāsī sā mātā me duḥkhitā satī |
viditā sarvalokeṣu hare'mṛtaṃ hariṣyasi || 160 ||
[Analyze grammar]

evamuktvā mahāvīryo gatvovāca prasūṃ tadā |
ānītamamṛtaṃ mātastasyā eva pradīyatām || 161 ||
[Analyze grammar]

protphullahṛdayā sā ca dṛṣṭvā putraṃ sahāmṛtam |
tāmāhūyāmṛtaṃ datvā cādāsītāṃ tadā gatā || 162 ||
[Analyze grammar]

tṛṇakāṣṭhāni bhūtāni paśavaśca sarīsṛpāḥ |
dṛṣṭvā savismayāssarve devā maharṣayastadā || 163 ||
[Analyze grammar]

mocayitvā tu tāmaṃbāṃ garuḍaḥ suṣṭhutāṃ gataḥ |
etasminnaṃtare śakro jahāra sahasā sudhām || 164 ||
[Analyze grammar]

nidhāya garalaṃ tatra tayā cānupalakṣitaḥ |
prahṛṣṭahṛdayā kadrūḥ putrānāhūya saṃbhramāt || 165 ||
[Analyze grammar]

teṣāṃ mukhe dadau hṛṣṭā kṣveḍaṃ cāmṛtalakṣaṇam |
tānuvāca prasūḥ putrānyuṣmākaṃ ca kule sadā || 166 ||
[Analyze grammar]

mukhe tiṣṭhantvamī daivā biṃdavaścastanirvṛtāḥ |
maharṣayastato devāḥ siddhagaṃdharvamānuṣāḥ || 167 ||
[Analyze grammar]

ūcuḥssantu kule mātarasmākaṃ ca prasādataḥ |
nāgairvisarjitā devāḥ sasiddhā munayastathā || 168 ||
[Analyze grammar]

jagmuḥ svamālayaṃ hṛṣṭā nāgāḥ pramuditāḥ sthitāḥ |
etasminnaṃtare nāgāṃścakhāda garuḍo balāt || 169 ||
[Analyze grammar]

dikṣu palāyitāḥ śeṣāḥ parvateṣu vaneṣu ca |
sāgareṣu ca pātāle bileṣu tarukoṭare || 170 ||
[Analyze grammar]

nibhṛteṣu nikuñjeṣu sthitāḥ sarpāśca nirvṛtāḥ |
bhujagāstasya bhakṣyāśca sadaiva vidhinirmitāḥ || 171 ||
[Analyze grammar]

sa khādayitvā nāgāṃśca saṃbhāṣya pitarāvatha |
vibudhānpūjayitvā tu jagāma harimavyayam || 172 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi suparṇacaritaṃ śubham |
sarvapāpavinirmuktaḥ suraloke mahīyate || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 47

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: