Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
kenācāreṇa viprasya brahmatejo vivardhate |
kenācāreṇa tasyaiva brāhmaṃ tejo vinaśyati || 1 ||
[Analyze grammar]

brahmovāca |
śayanīyātsamutthāya rātryaṃśe dvijasattamaḥ |
devāṃścaiva smarennityaṃ tathā puṇyavato dhruvam || 2 ||
[Analyze grammar]

goviṃdaṃ mādhavaṃ kṛṣṇaṃ hariṃ dāmodaraṃ tathā |
nārāyaṇaṃ jagannāthaṃ vāsudevamajaṃ vibhum || 3 ||
[Analyze grammar]

sarasvatīṃ mahālakṣmīṃ sāvitrīṃ vedamātaram |
brahmāṇaṃ bhāskaraṃ candraṃ dikpālāṃśca grahāṃstathā || 4 ||
[Analyze grammar]

śaṅkaraṃ ca śivaṃ śaṃbhumīśvaraṃ ca maheśvaram |
gaṇeśaṃ ca tathā skandaṃ gaurīṃ bhāgīrathīṃ śivām || 5 ||
[Analyze grammar]

puṇyaśloko nalo rājā puṇyaśloko janārdanaḥ |
puṇyaślokā ca vaidehī puṇyaśloko yudhiṣṭhiraḥ || 6 ||
[Analyze grammar]

aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ |
kṛpaḥ paraśurāmaśca saptaite cīrajīvinaḥ || 7 ||
[Analyze grammar]

etānyastu smarennityaṃ prātarutthāya mānavaḥ |
brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ || 8 ||
[Analyze grammar]

sakṛduccarite tāta sarvayajñaphalaṃ labhet |
gavāṃ śatasahasrāṇāṃ dānasya phalamaśnute || 9 ||
[Analyze grammar]

tataścāpi śucau deśe malamūtraṃ parityajet |
dakṣiṇābhimukho rātrau divā kuryādudaṅmukhaḥ || 10 ||
[Analyze grammar]

parato daṃtakāṣṭhaṃ ca tṛṇairuduṃbarādibhiḥ |
ataḥ paraṃ ca saṃdhyāyāṃ saṃyataśca dvijo bhavet || 11 ||
[Analyze grammar]

pūrvāhṇe raktavarṇāṃ tu madhyāhne śuklavarṇikām |
sāyaṃ sarasvatīṃ kṛṣṇāṃ dvijo dhyāyedyathāvidhi || 12 ||
[Analyze grammar]

tataḥ samācaretsnānaṃ yathājñānena yatnataḥ |
aṃgaṃ prakṣālayitvā tu mṛdbhiḥ saṃlepayettataḥ || 13 ||
[Analyze grammar]

śirodeśe lalāṭe ca nāsikāyāṃ hṛdi bhruvoḥ |
bāhvoḥ pārśve tathā nābhau jānvoraṅghridvaye tathā || 14 ||
[Analyze grammar]

ekā liṃge gude tisrastathā vāmakare daśa |
ubhayoḥ sapta dātavyā mṛdaḥ śuddhimabhīpsatā || 15 ||
[Analyze grammar]

aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare |
mṛttike hara me pāpaṃ yanmayā pūrvasaṃcitam || 16 ||
[Analyze grammar]

anenaiva tu maṃtreṇa mṛttikāṃ yastanau kṣipet |
sarvapāpakṣayastasya śucirbhavati mānavaḥ || 17 ||
[Analyze grammar]

tatastu vedapūrveṇa snānaṃ kuryādvicakṣaṇaḥ |
nade nadyāṃ tathā kūpe puṣkariṇyāṃ taṭākake || 18 ||
[Analyze grammar]

jalarāśau ca vapre ca ghaṭasnānaṃ tathottaram |
kārayedvidhivanmartyaḥ sarvapāpakṣayāya ca || 19 ||
[Analyze grammar]

prātaḥsnānaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam |
yaḥ kuryātsatataṃ vipro viṣṇuloke mahīyate || 20 ||
[Analyze grammar]

prātaḥ saṃdhyāsamīpe ca yāvaddaṃḍacatuṣṭayam |
tāvatpānīyamamṛtaṃ pitṝṇāmupatiṣṭhate || 21 ||
[Analyze grammar]

parato ghaṭikāyugmaṃ yāvadyāmaikamāhnikam |
madhutulyaṃ jalaṃ tasminpitṝṇāṃ prītivardhanam || 22 ||
[Analyze grammar]

tatastu sārddhayāmaikaṃ jalaṃ kṣīramayaṃ smṛtam |
kṣīramiśraṃ jalaṃ tāvadyāvaddaṇḍacatuṣṭayam || 23 ||
[Analyze grammar]

ataḥ paraṃ ca pānīyaṃ yāvaddhi praharatrayam |
tatparaṃ lohitaṃ proktaṃ yāvadastaṃgato raviḥ || 24 ||
[Analyze grammar]

caturthaprahare snāne rātrau vā tarpayetpitṝn |
tattoyaṃ rakṣasāmeva grahaṇena vinā smṛtam || 25 ||
[Analyze grammar]

pānīyaṃ sarvasirddhythaṃ puraiva nirmitaṃ mayā |
rakṣārthaṃ tasya toyasya yakṣāścaiva dhuraṃdharāḥ || 26 ||
[Analyze grammar]

na prāpnuvaṃti pitaro ye ca lokāṃtaraṃ gatāḥ |
duṣprāpyaṃ salilaṃ teṣāmṛte svānmartyavāsinaḥ || 27 ||
[Analyze grammar]

tasmācchiṣyaiśca putraiśca pautradauhitrakādibhiḥ |
baṃdhuvargaistathā cānyaistarpaṇīyaṃ pitṛvrataiḥ || 28 ||
[Analyze grammar]

nārada uvāca |
jalasya daivataṃ brūhi tarpaṇasya vidhiṃ mayi |
yathā jānāmi deveśa tatvato vaktumarhasi || 29 ||
[Analyze grammar]

brahmovāca |
jalasya devatā viṣṇuḥsa rvalokeṣu gīyate |
jalapūto bhavedyastu viṣṇustacchaṃkaro bhavet || 30 ||
[Analyze grammar]

jalaṃ gaṃḍūṣamātraṃ tu pītvā pūto bhavennaraḥ |
viśeṣātkuśasaṃsargātpīyūṣādadhikaṃ jalam || 31 ||
[Analyze grammar]

sarvadevālayo darbho mayāyaṃ nirmitaḥ purā |
kuśamūle bhavedbrahmā kuśamadhye tu keśavaḥ || 32 ||
[Analyze grammar]

kuśāgre śaṃkaraṃ viddhi kuśa ete pratiṣṭhitāḥ |
kuśahastaḥ sadā medhyaḥ stotraṃ maṃtraṃ paṭhedyadi || 33 ||
[Analyze grammar]

sarvaṃ śataguṇaṃ proktaṃ tīrthe sāhasramucyate |
kuśāḥ kāśāstathā dūrvā yavapatrāṇi vrīhayaḥ || 34 ||
[Analyze grammar]

balvajāḥ puṃḍarīkāśca kuśāssapta prakīrtitāḥ |
ānupūrvyeṇa medhyāḥ syuḥ kuśā loke pratiṣṭhitāḥ || 35 ||
[Analyze grammar]

vinā maṃtreṇa yatsnānaṃ sarvaṃ tanniṣphalaṃ bhavet |
amṛtātsvādutāmeti saṃsparśācca tilasya ca || 36 ||
[Analyze grammar]

tasmācca tarpayennityaṃ pitṝṃstilajalairbudhaḥ |
daśabhiśca tilaistāvatpitṝṇāṃ prītiruttamā || 37 ||
[Analyze grammar]

agnistaṃbhabhayāddevā na cecchantyativistaram |
snātvā yastarpayennityaṃ tilamiśrodakaiḥ pitṝn || 38 ||
[Analyze grammar]

nīlapaṃḍavimokṣeṇa tvamāvāsyā tilodakaiḥ |
varṣāsu dīpadānena pitṝṇāmanṛṇo bhavet || 39 ||
[Analyze grammar]

vatsaraikamamāyāṃ tu tarpayedyastilaiḥ pitṛn |
vināyakatvamāpnoti sarvadevaiḥ prapūjyate || 40 ||
[Analyze grammar]

yugādyāsu ca sarvāsu yastilaistarpayetpitṝn |
uktaṃ yadvāpyamāyāṃ tu tasmācchataguṇādhikam || 41 ||
[Analyze grammar]

ayane viṣuve caiva rākāmāyāṃ tathaiva ca |
tarpayitvā pitṛvyūhaṃ svargaloke mahīyate || 42 ||
[Analyze grammar]

tathā manvaṃtarākhyāyāmanyasyāṃ puṇyasaṃsthitau |
grahaṇe caṃdrasūryasya puṇyatīrthe gayādiṣu || 43 ||
[Analyze grammar]

tarpayitvā pitṝnyāti mādhavasya niketanam |
tasmātpuṇyāhakaṃ prāpya tarpayetpitṛsaṃcayam || 44 ||
[Analyze grammar]

tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ |
adhikārī bhavetpaścātpitṝṇāṃ tarpaṇe budhaḥ || 45 ||
[Analyze grammar]

śrāddhe bhojanakāle ca pāṇinaikena dāpayet |
ubhābhyāṃ tarpaṇe dadyādvidhireṣa sanātanaḥ || 46 ||
[Analyze grammar]

dakṣiṇābhimukho bhūtvā śucistu tarpayetpitṝn |
tṛpyatāmiti vākyena nāmagotreṇa vai punaḥ || 47 ||
[Analyze grammar]

akṛṣṇairyattilairmohāttarpayetpitṛsaṃcayam |
bhūmyāṃ dadāti yadapo dātā caiva jale sthitaḥ || 48 ||
[Analyze grammar]

vṛthā taddīyate dānaṃ nopatiṣṭhati kasyacit |
sthale sthitvā jale yastu prayacchedudakaṃ naraḥ || 49 ||
[Analyze grammar]

nopatiṣṭhetpitṝṇāṃ tu salilaṃ tannirarthakam |
ārdravāsā jale yastu kuryādudakatarpaṇam || 50 ||
[Analyze grammar]

pitarastasya tṛpyaṃti sahadevaissadānagha |
rajakaiḥ kṣālitaṃ vastramaśuddhaṃ kavayo viduḥ || 51 ||
[Analyze grammar]

hastaprakṣālane caiva punarvastraṃ tu śudhyati |
śuṣkavāsāḥ śucau deśe sthāne yattarpayetpitṝn || 52 ||
[Analyze grammar]

tato daśaguṇenaiva tuṣyaṃti pitaro dhruvam |
snānaṃ saṃdhyāṃ ca pāṣāṇe khaḍge vā tāmrabhājane || 53 ||
[Analyze grammar]

tarpaṇaṃ kurute yastu pratyekaṃ ca śatādhikam |
raupyāṃgulīyaṃ tarjanyāṃ dhṛtvā yattarpayetpitṝn || 54 ||
[Analyze grammar]

sarvaṃ ca śatasāhasraguṇaṃ bhavati nānyathā |
tathaivānāmikāyāṃ tu dhṛtvā svarṇāṃgulīṃ budhaḥ || 55 ||
[Analyze grammar]

tarpayetpitṛsaṃdohaṃ lakṣakoṭiguṇaṃ bhavet |
aṃguṣṭhadeśinī madhye savyahastasya khaḍgakam || 56 ||
[Analyze grammar]

dhṛtvānāmikayā ratnamaṃjalerakṣayaṃphalaṃ |
snānārthamabhigacchaṃtaṃ devāḥ pitṛgaṇaiḥ saha || 57 ||
[Analyze grammar]

vāyubhūtānugacchaṃti tṛṣārtāḥ salilārthinaḥ |
nirāśāste nivartaṃte vastraniṣpīḍanena ca || 58 ||
[Analyze grammar]

tasmānna pīḍayedvastramakṛtvā pitṛtarpaṇam |
tisraḥkoṭyo'rdhakoṭī ca yāni lomāni mānuṣe || 59 ||
[Analyze grammar]

sravaṃti sarvatīrthāni tasmānna paripīḍayet |
devāḥ pibaṃti śirasi śmaśrutaḥ pitarastathā || 60 ||
[Analyze grammar]

cakṣuṣorapi gaṃdharvā adhastātsarvajaṃtavaḥ |
devāḥ pitṛgaṇāḥ sarve gaṃdharvā jaṃtavastathā || 61 ||
[Analyze grammar]

snānamātreṇa tuṣyaṃti snānātpāpaṃ na vidyate |
nityasnānaṃ ca yaḥ kuryātsa naraḥ puruṣottamaḥ || 62 ||
[Analyze grammar]

sarvapāpairvinirmukto nākalokemahīyate |
snānaṃ tarpaṇaparyaṃtaṃ devā maharṣayo viduḥ || 63 ||
[Analyze grammar]

ataḥ paraṃ ca devānāṃ pūjanaṃ kārayedbudhaḥ |
gaṇeśaṃ pūjayedyastu vighnastasya na jāyate || 64 ||
[Analyze grammar]

ārogyārthaṃ ca sūryaṃ ca dharmamokṣāya mādhavam |
śivaṃ ca kṛtyakāmārthaṃ sarvakāmāya caṃḍikām || 65 ||
[Analyze grammar]

devāṃstu pūjayitvā tu vaiśvadevabaliṃ caret |
vahnikāryaṃ tataḥ kṛtvā yajñaṃ brāhmaṇatarpaṇam || 66 ||
[Analyze grammar]

devānāṃ sarvasatvānāṃ punastriviṣṭapaṃ vrajet |
gatāgataṃ sthiraṃ kṛtvā kāmānmokṣaṃ sukhaṃ divam || 67 ||
[Analyze grammar]

tasmātsarvaprayatnena nityaṃ karmāṇi kārayet |
nārada uvāca |
kimarthaṃ ca jalaṃ tāta devāḥ pitṛgaṇaiḥ saha || 68 ||
[Analyze grammar]

na prāpnuvaṃti sarvajña labhaṃte mānavā yathā |
brahmovāca |
purā sṛṣṭaṃ mayā toyaṃ sarvadevamayāmṛtam || 69 ||
[Analyze grammar]

tasyaiva rakṣaṇārthaṃ ca rakṣā yakṣā dhanurdharāḥ |
ghnaṃti te pitaraṃ devamasmadvākyānna mānuṣam || 70 ||
[Analyze grammar]

paśavaḥ pakṣiṇaḥ kīṭā martyaloke vyavasthitāḥ |
martyajātāśca devā ye tathaiva mānuṣā dhruvam || 71 ||
[Analyze grammar]

tarpayitvā guruṃ nityaṃ suraloke pratiṣṭhitāḥ |
asnāyī ca malaṃ bhuṃkte ajapī pūyaśoṇitam || 72 ||
[Analyze grammar]

akṛtvā tarpaṇaṃ nityaṃ pitṛhā copajāyate |
brahmahatyāsamaṃ pāpaṃ devānāmapyapūjane || 73 ||
[Analyze grammar]

sandhyākṛtyamakṛtvā ca sūryaṃ haṃti ca pāpakṛt |
nārada uvāca |
brāhmaṇasya sadācārakramaṃ brūhi ca karmaṇām || 74 ||
[Analyze grammar]

itareṣāṃ ca varṇānāṃ pravṛttamakhilaṃ vada |
brahmovāca |
ācārāllabhate cāyurācārāllabhate sukham || 75 ||
[Analyze grammar]

ācārātsvargaṃ mokṣaṃ ca ācāro haṃtyalakṣaṇam |
anācāro hi puruṣo loke bhavati niṃditaḥ || 76 ||
[Analyze grammar]

duḥkhabhāgī ca satataṃ vyādhitolpāyureva ca |
narake niyataṃ vāso hyanācārānnarasya ca || 77 ||
[Analyze grammar]

ācārācca paraṃ lokamācāraṃ śṛṇu tattvataḥ |
gomayena gṛhe nityaṃ prakuryādupalepanam || 78 ||
[Analyze grammar]

prakṣālayettataḥ pīṭhaṃ kāṣṭhaṃ pātraṃ śilātalam |
bhasmanā kāṃsyapātraṃ tu tāmramamlenaśuddhyati || 79 ||
[Analyze grammar]

śilāpātraṃ tu tailena phālaṃgo vālakena tu |
svarṇaraupyādipātraṃ tu jalamātreṇa śudhyati || 80 ||
[Analyze grammar]

agninā lohapātraṃ tu pākaprakṣālanena tu |
khananāddāhanāccaiva upalepana dhāvanāt || 81 ||
[Analyze grammar]

parjanyavarṣaṇāccaiva bhūramedhyā viśudhyati |
taijassānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca || 82 ||
[Analyze grammar]

bhasmabhirmṛttikābhiśca śuddhiruktā mayā purā |
śayyā bhāryā śiśurvastramupavītaṃ kamaṃḍaluḥ || 83 ||
[Analyze grammar]

ātmanaḥ kathitāśśuddhā na pareṣāṃ kadācana |
na bhuṃjītaikavastreṇa na snāyādekavāsasā || 84 ||
[Analyze grammar]

na dhārayetparasyaivaṃ snānavastraṃ kadācana |
saṃskāraṃ keśadaṃtānāṃ prātareva samācaret || 85 ||
[Analyze grammar]

gurūṇāṃ ca namaskāraṃ nityameva samācaret |
hastapāde mukhe caiva paṃcārdro bhojanaṃ caret || 86 ||
[Analyze grammar]

paṃcārdrakastu bhuṃjānaḥ śataṃ varṣāṇi jīvati |
devatānāṃ gurorājñāṃ snātakācāryayorapi || 87 ||
[Analyze grammar]

nākrāmetkāmataśchāyāṃ viprasya dīkṣitasya ca |
gogaṇaṃ devataṃ vipraṃ ghṛtaṃ madhu catuṣpatham || 88 ||
[Analyze grammar]

pradakṣiṇaṃ prakurvīta prakhyātāṃśca vanaspatīn |
goviprāvagniviprau ca viprau dvau daṃpatī tathā || 89 ||
[Analyze grammar]

tayormadhye na gaccheta svargasthopi pateddhruvam |
ucchiṣṭo na spṛśedagniṃ brāhmaṇaṃ daivataṃ gurum || 90 ||
[Analyze grammar]

svaśīrṣaṃ puṣpavṛkṣaṃ ca yajñavṛkṣamadhārmikam |
trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana || 91 ||
[Analyze grammar]

sūryācaṃdramasāvevaṃ nakṣatrāṇi ca sarvaśaḥ |
nekṣedvipraṃ guruṃ devaṃ rājānaṃ yatināṃ varam || 92 ||
[Analyze grammar]

yoginaṃ devakarmāṇaṃ dharmāṇāṃ kathakaṃ dvijam |
nadīnāṃ ca pratīre ca patyuśca saritāṃ tathā || 93 ||
[Analyze grammar]

yajñavṛkṣasya mūle ca udyāne puṣpavāṭake |
śarīrasya malatyāgaṃ na kuryājjīvane tathā || 94 ||
[Analyze grammar]

viprasyāyatane goṣṭhe ramye rājapatheṣu ca |
na kṣauraṃ kārayeddhīraḥ kujasyāhni kadācana || 95 ||
[Analyze grammar]

malaṃ na dhārayeddaṃte nakhaṃ na vadane kṣipet |
tailābhyaṃgaṃ na kurvīta vāsare ravibhaumayoḥ || 96 ||
[Analyze grammar]

svagātrāsanayorvādyaṃ gurorekāsanādanam |
na harecchrotriyasvaṃ ca devasyāpi gurorapi || 97 ||
[Analyze grammar]

rājñastapasvināṃ caiva paṃgoraṃdhasya yoṣitaḥ |
paṃthā deyo brāhmaṇāya gobhyo rājabhya eva ca || 98 ||
[Analyze grammar]

rogiṇe bhārataptāya gurviṇyai durbalāya ca |
vivādaṃ na ca kurvīta nṛpa vipra cikitsakaiḥ || 99 ||
[Analyze grammar]

brāhmaṇaṃ gurupatnīṃ ca dūrataḥ parivarjayet |
patitaṃ kuṣṭhasaṃyuktaṃ cāṃḍālaṃ ca gavāśinam || 100 ||
[Analyze grammar]

nirdhūtaṃ jñānahīnaṃ ca dūrataḥ parivarjayet |
striyaṃ duṣṭāṃ ca durvṛttāmapavāda pradāyinīm || 101 ||
[Analyze grammar]

kukarmakāriṇīṃ duṣṭāṃ sadaiva kalahapriyām |
pramattāmadhikāṃgīñca nirlajjāṃ bāhyacāriṇīm || 102 ||
[Analyze grammar]

vyayaśīlāmanācārāṃ dūrataḥ parivarjayet |
malināṃ nābhivaṃdeta gurupatnīṃ kadācana || 103 ||
[Analyze grammar]

na spṛśettāṃ ca medhāvī spṛṣṭvā snānena śuddhyati |
sa tayā saha keliṃ ca varjayecca sadaiva hi || 104 ||
[Analyze grammar]

śṛṇuyācca vaco nūnaṃ na paśyecca guroḥ striyam |
vadhūṃ putrasya bhrātuśca svaputrīṃ yuvatīṃ dhruvam || 105 ||
[Analyze grammar]

anyāṃ ca gurupatnīṃ ca nekṣetsparśaṃ na kārayet |
tābhiḥ saha kathālāpaṃ tathā bhrūbhaṃgadarśanam || 106 ||
[Analyze grammar]

kalahaṃ nistrapāṃ vāṇīṃ sadaiva parivarjayet |
na dadyācca sadā pādaṃ tuṣāṃgārāsthibhasmasu || 107 ||
[Analyze grammar]

kārpāsāsthiṣu nirmālye citikāṣṭhe citau gurau |
śuṣkaṃ mīnaṃ na bhakṣeta pūtigaṃdhimamedhyakam || 108 ||
[Analyze grammar]

vighasaṃ cānyaducchiṣṭaṃ pākārthaṃ ca parasya ca |
na sthātavyaṃ na gaṃtavyaṃ kṣaṇamapyasatā saha || 109 ||
[Analyze grammar]

na tiṣṭhecca kṣaṇaṃ dhīro dīpacchāye kalidrume |
aspṛśyaissaha cālāpaṃ patitaiḥ kupitaiḥ saha || 110 ||
[Analyze grammar]

na kuryātkṣaṇamātraṃ tu kṛtvā gacchecca rauravam |
kaniṣṭhaṃ nābhivaṃdeta pitṛvyaṃ mātulaṃ tathā || 111 ||
[Analyze grammar]

utthāya cāsanaṃ dadyātkṛtāṃjalyagrataḥ sthitaḥ |
tailābhyaktaṃ tathocchiṣṭamārdravastraṃ ca rogiṇam || 112 ||
[Analyze grammar]

pārāvāragatodvignaṃ vahaṃtaṃ nābhivādayet |
yajñasyāṃtargataṃ naṣṭaṃ krīḍaṃtaṃ strījanaiḥ saha || 113 ||
[Analyze grammar]

bālakrīḍāgataṃ cāpi puṣpayuktaṃ kuśairyutam |
śiraḥ prāvṛtya karṇau vā apsu muktaśikhopi vā || 114 ||
[Analyze grammar]

akṛtvā pādayoḥ pūjāṃ nācāmeddakṣiṇāmukhaḥ |
upavītavihīnaśca nagnako muktakacchakaḥ || 115 ||
[Analyze grammar]

ekavastrapidhānaśca ācāṃto naiva śudhyati |
madhyamābhirmukhaṃ pūrvaṃ tisṛbhiḥ samupaspṛśet || 116 ||
[Analyze grammar]

aṃguṣṭhadeśinībhyāṃ ca nāsāṃ ca tadanaṃtaram |
aṃguṣṭhānāmikābhyāṃ ca cakṣuṣī samupaspṛśet || 117 ||
[Analyze grammar]

kaniṣṭhāṃguṣṭhataśśrotre nābhimaṃguṣṭhakena tu |
talena hṛdayaṃ nyasya sarvābhirmastakopari || 118 ||
[Analyze grammar]

bāhūcāgreṇa saṃspṛśya tataḥ śuddho bhavennaraḥ |
anenācamanaṃ kṛtvā mānavaḥ prayato bhavet || 119 ||
[Analyze grammar]

sarvapāpairvinirmuktaḥ svargaṃ cākṣayamaśnute |
prāṇastripuṭaśṛṃgyā ca vyānopānaśca mudrayā || 120 ||
[Analyze grammar]

samānastu samastābhirudānastarjanīṃ vinā |
nāgaḥ kūrmaśca kṛkaro devadatto dhanaṃjayaḥ || 121 ||
[Analyze grammar]

upaprīṇaṃtu te prītā yebhyo bhūmau pradīyate |
śayanaṃ cārdrapādena śuṣkapādena bhojanam || 122 ||
[Analyze grammar]

nāṃdhakāre ca śayanaṃ bhojanaṃ naiva kārayet |
paścime dakṣiṇe caiva na kuryāddaṃtadhāvanam || 123 ||
[Analyze grammar]

uttare paścime caiva na svapeddhi kadācana |
svapnādāyuḥ kṣayaṃ yāti brahmahā puruṣo bhavet || 124 ||
[Analyze grammar]

na kurvīta tataḥ svapnaṃ śastaṃ ca pūrvadakṣiṇam |
āyuṣyaṃ prāṅmukho bhuṃkte'yaśasyaṃ dakṣiṇāmukhaḥ || 125 ||
[Analyze grammar]

śriyaṃ pratyaṅmukho bhuṃkte yaśo bhuṅkta udaṅmukhaḥ |
prācyāṃ naro labhedāyuryāmyāṃ pretatvamaśnute || 126 ||
[Analyze grammar]

vāruṇe ca bhavedrogī āyurvittaṃ tathottare |
devānāmekabhuktaṃ tu dvibhuktaṃ syānnarasya ca || 127 ||
[Analyze grammar]

tribhuktaṃ pretadaityasya caturthaṃ kauṇapasya tu |
nirāmiṣaṃ havirdevā matsyamāṃsādi mānuṣāḥ || 128 ||
[Analyze grammar]

pūtiparyuṣitaṃ duṣṭamanye bhuṃjaṃtyanāvṛtāḥ |
svargasthitānāmiha jīvaloke catvāri teṣāṃ hṛdaye ca saṃti || 129 ||
[Analyze grammar]

dānaṃ praśastaṃ madhurā ca vāṇī devārcanaṃ brāhmaṇatarpaṇaṃ ca |
kārpaṇyavṛttisvajaneṣu niṃdā kucelatā nīcajaneṣu bhaktiḥ || 130 ||
[Analyze grammar]

atīva roṣaḥ kaṭukā ca vāṇī narasya cihnaṃ narakāgatasya |
navanītopamā vāṇī karuṇā komalaṃ manaḥ || 131 ||
[Analyze grammar]

dharmabījaprasūtānāmetatpratyakṣa lakṣaṇam |
dayādaridrahṛdayaṃ vacaḥ krakaca karkaśam || 132 ||
[Analyze grammar]

pāpabījaprasūtānāmetatpratyakṣa lakṣaṇam |
śrāvayecchṛṇuyādvāpi sadācārādikaṃ naraḥ || 133 ||
[Analyze grammar]

ācārādeḥ phalaṃ labdhvā pāpātpūto'cyuto divi || 134 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 49

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: