Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
tadadbhutatamaṃ vākyaṃ śrutvā ca raghunaṃdanaḥ |
gauravādvismayāccāpi bhūyaḥ praṣṭuṃ pracakrame || 1 ||
[Analyze grammar]

rāma uvāca |
bhagavaṃstadvanaṃ ghoraṃ yatrāsau taptavāṃstapaḥ |
śveto vaidarbhako rājā tadadbhutamabhūtkathaṃ || 2 ||
[Analyze grammar]

viṣamaṃ tadvanaṃ rājā śūnyaṃ mṛgavivarjitaṃ |
praviṣṭastapa āsthātuṃ kathaṃ vada mahāmune || 3 ||
[Analyze grammar]

samaṃtādyojanaśataṃ nirmanuṣyamabhūtkathaṃ |
bhavānkathaṃ praviṣṭastadyena kāryeṇa tadvada || 4 ||
[Analyze grammar]

agastya uvāca |
purā kṛtayuge rājā manurdaṃḍadharaḥ prabhuḥ |
tasya putrotha nāmnāsīdikṣvākuramitadyutiḥ || 5 ||
[Analyze grammar]

taṃ putraṃ pūrvajaṃ rājye nikṣipya bhuvisaṃmatam |
pṛthivyāṃ rājavaṃśānāṃ bhava rājetyuvāca ha || 6 ||
[Analyze grammar]

tatheti ca pratijñātaṃ pituḥ putreṇa rāghava |
tataḥparamasaṃhṛṣṭaḥ punastaṃ pratyabhāṣata || 7 ||
[Analyze grammar]

prītosmi paramodāra karmaṇā te na saṃśayaḥ |
daṃḍena ca prajā rakṣa na ca daṃḍamakāraṇam || 8 ||
[Analyze grammar]

aparādhiṣu yo daṃḍaḥ pātyate mānavairiha |
sa daṃḍo vidhivanmuktaḥ svargaṃ nayati pārthivam || 9 ||
[Analyze grammar]

tasmāddaṇḍe mahābāho yatnavānbhava putraka |
dharmaste paramo loke kṛta evaṃ bhaviṣyati || 10 ||
[Analyze grammar]

iti taṃ bahusaṃdiśya manuḥ putraṃ samādhinā |
jagāma tridivaṃ hṛṣṭo brahmalokamanuttamam || 11 ||
[Analyze grammar]

janayiṣye kathaṃ putrāniti ciṃtāparo'bhavat |
karmabhirbahubhistaistaissasutaissaṃyuto'bhavat || 12 ||
[Analyze grammar]

toṣayāmāsa putraissa pitṝndevasutopamaiḥ |
sarveṣāmuttamasteṣāṃ kanīyānraghunaṃdana || 13 ||
[Analyze grammar]

śūraśca kṛtavidyaśca guruśca janapūjayā |
nāma tasyātha daṃḍeti pitā cakre sa buddhimān || 14 ||
[Analyze grammar]

bhaviṣyaddaṇḍapatanaṃ śarīre tasya vīkṣya ca |
saṃpaśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava || 15 ||
[Analyze grammar]

sa viṃdhyanīlayormadhye rājyamasya dadau prabhuḥ |
sa daṃḍastatra rājābhūdramye parvatamūrddhani || 16 ||
[Analyze grammar]

puraṃ cāpratimaṃ tena niveśāya tathā kṛtam |
nāma tasya purasyātha madhumattamiti svayam || 17 ||
[Analyze grammar]

tathādeśena saṃpannaḥ śūro vāsamathākarot |
evaṃ rājā sa tadrājyaṃ cakāra sapurohitaḥ || 18 ||
[Analyze grammar]

prahṛṣṭa suprajākīrṇaṃ devarājo yathā divi |
tataḥ sa daṃḍaḥ kākutstha bahuvarṣagaṇāyutam || 19 ||
[Analyze grammar]

akārayattu dharmātmā rājyaṃ nihatakaṃṭakaṃ |
atha kāle tu kasmiṃścidrājā bhārgavamāśramam || 20 ||
[Analyze grammar]

ramaṇīyamupākrāmaccaitramāse manorame |
tatra bhārgavakanyāṃ tu rūpeṇāpratimāṃ bhuvi || 21 ||
[Analyze grammar]

vicaraṃtīṃ vanoddeśe daṃḍo'paśyadanuttamām |
uttuṃgapīvarīṃ śyāmāṃ caṃdrābhavadanāṃ śubhām || 22 ||
[Analyze grammar]

sunāsāṃ cārusarvāṃgīṃ pīnonnatapayodharām |
madhye kṣāmāṃ ca vistīrṇāṃ dṛṣṭvā tāṃ kurute mudam || 23 ||
[Analyze grammar]

ekavastrāṃ vane caikāṃ prathame yauvane sthitām |
sa tāṃ dṛṣṭvātvadharmeṇa anaṃgaśarapīḍitaḥ || 24 ||
[Analyze grammar]

abhigamya suviśrāṃtāṃ kanyāṃ vacanamabravīt |
kutastvamasi suśroṇi kasya cāsi suśobhane || 25 ||
[Analyze grammar]

pīḍatohamanaṃgena pṛcchāmi tvāṃ suśobhane |
tvayā me'pahṛtaṃ cittaṃ darśanādeva suṃdari || 26 ||
[Analyze grammar]

idaṃ te vadanaṃ ramyaṃ munīnāṃ cittahārakam |
yadyahaṃ na labhe bhoktuṃ mṛtaṃ māmavadhāraya || 27 ||
[Analyze grammar]

tvayā hṛtā mama prāṇā māṃ jīvaya sulocane |
dāsosmi te varārohe bhaktaṃ māṃ bhaja śobhane || 28 ||
[Analyze grammar]

tasyaivaṃ tu bruvāṇasya madonmattasya kāminaḥ |
bhārgavī pratyuvācedaṃ vacaḥ savinayaṃ nṛpam || 29 ||
[Analyze grammar]

bhārgavasya sutāṃ viddhi śukrasyākliṣṭakarmaṇaḥ |
arajāṃ nāma rājeṃdra jyeṣṭhāmāśramavāsinaḥ || 30 ||
[Analyze grammar]

śukraḥ pitā me rājeṃdra tvaṃ ca śiṣyo mahātmanaḥ |
dharmato bhaginī cāhaṃ bhavāmi nṛpanaṃdana || 31 ||
[Analyze grammar]

evaṃvidhaṃ vaco vaktuṃ na tvamarhasi pārthiva |
anyebhyopi suduṣṭebhyo rakṣyā cāhaṃ sadā tvayā || 32 ||
[Analyze grammar]

krodhano me pitā raudro bhasmatvaṃ tvāṃ samānayet |
athavā rājadharmeṇāsaṃbaṃdhaṃ kuruṣe balāt || 33 ||
[Analyze grammar]

pitaraṃ yācayasva tvaṃ dharmadṛṣṭena karmaṇā |
varayasva nṛpaśreṣṭha pitaraṃ me mahādyutim || 34 ||
[Analyze grammar]

anyathā vipulaṃ duḥkhaṃ tava ghoraṃ bhaveddhruvam |
kruddho hi me pitā sarvaṃ trailokyamabhinirdahet || 35 ||
[Analyze grammar]

tato'śubhaṃ mahāghoraṃ śrutvā daṃḍaḥ sudāruṇam |
pratyuvāca madonmattaḥ śirasābhinataḥ punaḥ || 36 ||
[Analyze grammar]

prasādaṃ kuru suśroṇi kāmonmattasya kāmini |
tvayā ruddhā mama prāṇā viśīryaṃti śubhānane || 37 ||
[Analyze grammar]

tvāṃ prāpya vairaṃ me'trāstu vadho vāpi mahattaraḥ |
bhaktaṃ bhajasva māṃ bhīru tvayi bhaktirhi me parā || 38 ||
[Analyze grammar]

evamuktvā tu tāṃ kanyāṃ balātsaṃgṛhya bāhunā |
anyena rājñā hastena vivastrā sā tathā kṛtā || 39 ||
[Analyze grammar]

aṃgamaṃge samāśleṣya mukhe caiva mukhaṃ kṛtam |
visphuraṃtīṃ yathākāmaṃ maithunāyopacakrame || 40 ||
[Analyze grammar]

tamanarthaṃ mahāghoraṃ daṃḍaḥ kṛtvā sudāruṇam |
nagaraṃ svaṃ jagāmāśu madonmatta iva dvipaḥ || 41 ||
[Analyze grammar]

bhārgavī rudatī dīnā āśramasyāvidūrataḥ |
pratyapālayadudvignā pitaraṃ devasammitam || 42 ||
[Analyze grammar]

sa muhūrtādupaspṛśya devarṣiramitadyutiḥ |
svamāśramaṃ śiṣyavṛtaṃ kṣudhārtaḥ sanyavartata || 43 ||
[Analyze grammar]

sopaśyadarajāṃ dīnāṃ rajasā samabhiplutām |
caṃdrasya ghanasaṃyuktāṃ jyotsnāmiva parājitām || 44 ||
[Analyze grammar]

tasya roṣaḥ samabhavatkṣudhārtasya mahātmanaḥ |
nirdahanniva lokāṃstrīṃstānśiṣyānsamuvāca ha || 45 ||
[Analyze grammar]

paśyadhvaṃ viparītasya daṃḍasyādīrghadarśinaḥ |
vipattiṃ ghorasaṃkāśāṃ dīptāmagniśikhāmiva || 46 ||
[Analyze grammar]

yannāśaṃ durgatiṃ prāptassānugaśca na saṃśayaḥ |
yastu dīptahutāśasya arciḥ saṃspṛṣṭavāniha || 47 ||
[Analyze grammar]

yasmātsa kṛtavānpāpamīdṛśaṃ ghorasaṃmitam |
tasmātprāpsyati durmedhāḥ pāṃsuvarṣamanuttamam || 48 ||
[Analyze grammar]

kurājā deśasaṃyuktaḥ sabhṛtyabalavāhanaḥ |
pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ || 49 ||
[Analyze grammar]

samaṃtādyojanaśataṃ viṣayaṃ cāsya durmateḥ |
dhunotu pāṃsuvarṣeṇa mahatā pākaśāsanaḥ || 50 ||
[Analyze grammar]

sarvasatvāni yānīha jaṃgamasthāvarāṇi vai |
sarveṣāṃ pāṃsuvarṣeṇa kṣayaḥ kṣipraṃ bhaviṣyati || 51 ||
[Analyze grammar]

daṃḍasya viṣayo yāvattāvatsavanamāśramam |
pāṃsuvarṣamivākasmātsaptarātraṃ bhaviṣyati || 52 ||
[Analyze grammar]

ityuktvā krodhasaṃtaptastamāśramanivāsinam |
janaṃ janapadasyāṃte sthīyatāmityuvāca ha || 53 ||
[Analyze grammar]

uktamātre uśanasā āśramāvasatho janaḥ |
kṣipraṃ tu viṣayāttasmātsthānaṃ cakre ca bāhyataḥ || 54 ||
[Analyze grammar]

taṃ tathoktvā munijanamarajāmidamabravīt |
āśrame tvaṃ sudurmedhe vasa ceha samāhitā || 55 ||
[Analyze grammar]

idaṃ yojanaparyaṃtamāśramaṃ ruciraprabham |
araje virajāstiṣṭha kālamatra samāśśatam || 56 ||
[Analyze grammar]

śrutvā niyogaṃ viprarṣerarajā bhārgavī tadā |
tatheti pitaraṃ prāha bhārgavaṃ bhṛśaduḥkhitā || 57 ||
[Analyze grammar]

ityuktvā bhārgavo vāsaṃ tasmādanyamupākramat |
saptāhe bhasmasādbhūtaṃ yathoktaṃ brahmavādinā || 58 ||
[Analyze grammar]

tasmāddaṃḍasya viṣayo viṃdhyaśailasya mānuṣa |
śapto hyuśanasā rāma tadābhūddharṣaṇe kṛte || 59 ||
[Analyze grammar]

tataḥprabhṛti kākutstha daṃḍakāraṇyamucyate |
etatte sarvamākhyātaṃ yanmāṃ pṛcchasi rāghava || 60 ||
[Analyze grammar]

saṃdhyāmupāsituṃ vīra samayo hyativartate |
ete maharṣayo rāma pūrṇakuṃbhāḥ samaṃtataḥ || 61 ||
[Analyze grammar]

kṛtodakā naravyāghra pūjayaṃti divākaram |
sarvairṝṣibhirabhyastaiḥ stotrairbrahmādibhiḥ kṛtaiḥ || 62 ||
[Analyze grammar]

ravirastaṃgato rāma gatvodakamupaspṛśa |
ṝṣervacanamādāya rāmaḥ saṃdhyāmupāsitum || 63 ||
[Analyze grammar]

upacakrāma tatpuṇyaṃ sasaroraghunaṃdanaḥ |
atha tasminvanoddeśe ramye pādapaśobhite || 64 ||
[Analyze grammar]

nadapuṇye girivare kokilāśatamaṃḍite |
nānāpakṣiravodyāne nānāmṛgasamākule || 65 ||
[Analyze grammar]

siṃhavyāghrasamākīrṇe nānādvijasamāvṛte |
gṛdhrolūkau pravasitau bahūnvarṣagaṇānapi || 66 ||
[Analyze grammar]

atholūkasya bhavanaṃ gṛdhraḥ pāpaviniścayaḥ |
mamedamiti kṛtvā'sau kalahaṃ tena cākarot || 67 ||
[Analyze grammar]

rājā sarvasya lokasya rāmo rājīvalocanaḥ |
taṃ prapadyāvahai śīghraṃ kasyaitadbhavanaṃ bhavet || 68 ||
[Analyze grammar]

gṛdhrolūkau prapadyetāṃ jātakopāvamarṣiṇau |
rāmaṃ prapadyatau śīghraṃ kalivyākulacetasau || 69 ||
[Analyze grammar]

tau parasparavidveṣau spṛśataścaraṇau tathā |
atha dṛṣṭvā rāghaveṃdraṃ gṛdhro vacanamabravīt || 70 ||
[Analyze grammar]

surāṇāmasurāṇāṃ ca tvaṃ pradhāno mato mama |
bṛhaspateśca śukrācca tvaṃ viśiṣṭo mahāmatiḥ || 71 ||
[Analyze grammar]

parāvarajño bhūtānāṃ martye śakra ivāparaḥ |
durnirīkṣo yathā sūryo himavāniva gaurave || 72 ||
[Analyze grammar]

sāgaraścāsi gāṃbhīrye lokapālo yamo hyasi |
kṣāṃtyā dharaṇyā tulyosi śīghratve hyanilopamaḥ || 73 ||
[Analyze grammar]

gurustvaṃ sarvasaṃpanno viṣṇurūposi rāghava |
amarṣī durjayo jetā sarvāstravidhipāragaḥ || 74 ||
[Analyze grammar]

śṛṇu tvaṃ mama deveśa vijñāpyaṃ narapuṃgava |
mamālayaṃ pūrvakṛtaṃ bāhuvīryeṇa vai prabho || 75 ||
[Analyze grammar]

ulūko harate rājaṃstvatsamīpe viśeṣataḥ |
īdṛśoyaṃ durācārastvadājñā laṃghako nṛpa || 76 ||
[Analyze grammar]

prāṇāṃtikena daṃḍena rāma śāsitumarhasi |
evamukte tu gṛdhreṇa ulūko vākyamabravīt || 77 ||
[Analyze grammar]

śṛṇu deva mama jñāpyamekacitto narādhipa |
somācchakrācca sūryācca dhanadācca yamāttathā || 78 ||
[Analyze grammar]

jāyate vai nṛpo rāma kiṃcidbhavati mānuṣaḥ |
tvaṃ tu sarvamayo devo nārāyaṇaparāyaṇaḥ || 79 ||
[Analyze grammar]

procyate somatā rājansamyakkārye vicārite |
samyagrakṣasi tāpebhyastamoghno hi yato bhavān || 80 ||
[Analyze grammar]

doṣe daṃḍātprajānāṃ tvaṃ yataḥ pāpabhayāpahaḥ |
dātā prahartā goptā ca teneṃdra iva no bhavān || 81 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūteṣu tejasā cānalo mataḥ |
abhīkṣṇaṃ tapase pāpāṃstena tvaṃ rāma bhāskaraḥ || 82 ||
[Analyze grammar]

sākṣādvitteśatulyastvamathavā dhanadādhikaḥ |
cittāyattā tu patnīśrīrnityaṃ te rājasattama || 83 ||
[Analyze grammar]

dhanadasya tu kośena dhanadastena vaibhavān |
samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca || 84 ||
[Analyze grammar]

śatrau mitre ca te dṛṣṭiḥ samaṃtādyāti rāghava |
dharmeṇa śāsanaṃ nityaṃ vyavahāravidhikramaiḥ || 85 ||
[Analyze grammar]

yasya ruṣyasi vai rāma mṛtyustasyābhidhīyate |
gīyase tena vai rājanyama ityabhiviśrutaḥ || 86 ||
[Analyze grammar]

yaścāsau mānuṣo bhāvo bhavato nṛpasattama |
ānṛśaṃsyaparo rājā sarveṣu kṛpayānvitaḥ || 87 ||
[Analyze grammar]

durbalasya tvanāthasya rājā bhavati vai balam |
acakṣuṣo bhaveccakṣuramateṣu matirbhavet || 88 ||
[Analyze grammar]

asmākamapi nāthastvaṃ śrūyatāṃ mama dhārmika |
bhavatā tatra maṃtavyaṃ yathaite kila pakṣiṇaḥ || 89 ||
[Analyze grammar]

yosmannāthaḥ sa pakṣīṃdro bhavato viniyojyakaḥ |
asvāmyaṃ deva nāsmākaṃ sannidhau bhavataḥ prabho || 90 ||
[Analyze grammar]

bhavataiva kṛtaṃ pūrvaṃ bhūtagrāmaṃ caturvidham |
mamālayapraviṣṭastu gṛdhro māṃ bādhate nṛpa || 91 ||
[Analyze grammar]

bhavāndevamanuṣyeṣu śāstā vai narapuṃgava |
etacchrutvā tu vai rāmaḥ sacivānāhvayatsvayam || 92 ||
[Analyze grammar]

viṣṭirjayaṃto vijayaḥ siddhārtho rāṣṭravardhanaḥ |
aśoko dharmapālaśca sumaṃtraśca mahābalaḥ || 93 ||
[Analyze grammar]

ete rāmasya sacivā rājño daśarathasya ca |
nītiyuktā mahātmānaḥ sarvaśāstraviśāradāḥ || 94 ||
[Analyze grammar]

suśāṃtāśca kulīnāśca naye maṃtre ca kovidāḥ |
tānāhūya sa dharmātmā puṣpakādavaruhya ca || 95 ||
[Analyze grammar]

gṛdhrolūkau vivadaṃtau pṛcchati sma raghūttamaḥ |
kati varṣāṇi bho gṛdhra tavedaṃ nilayaṃ kṛtaṃ || 96 ||
[Analyze grammar]

etanme kautukaṃ brūhi yadi jānāsi tattvataḥ |
etacchrutvā vaco gṛdhro babhāṣe rāghavaṃ sthitaṃ || 97 ||
[Analyze grammar]

iyaṃ vasumatī rāma mānuṣairbahubāhubhiḥ |
ucchritairācitā sarvā tadāprabhṛti madgṛhaṃ || 98 ||
[Analyze grammar]

ulūkastvabravīdrāmaṃ pādapairupaśobhitā |
yadaiva pṛthivī rājaṃstadāprabhṛti me gṛhaṃ || 99 ||
[Analyze grammar]

etacchrutvā tu rāmo vai sabhāsada uvācaha |
na sā sabhā yatra na saṃti vṛddhā vṛddhā na te ye na vadaṃti dharmaṃ || 100 ||
[Analyze grammar]

nāsau dharmo yatra na cāsti satyaṃ na tatsatyaṃ yacchalamabhyupaiti |
ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyaṃta āsate || 101 ||
[Analyze grammar]

yathāprāptaṃ na bruvate sarve te'nṛtavādinaḥ |
na vakti ca śrutaṃ yaśca kāmātkrodhāttathā bhayāt || 102 ||
[Analyze grammar]

sahasraṃ vāruṇāḥ pāśāḥ pratimuṃcaṃti taṃ naraṃ |
teṣāṃ saṃvatsare pūrṇe pāśa ekaḥ pramucyate || 103 ||
[Analyze grammar]

tasmātsatyaṃ tu vaktavyaṃ jānatā satyamaṃjasā |
etacchrutvā tu sacivā rāmamevābruvaṃstadā || 104 ||
[Analyze grammar]

ulūkaḥ śobhate rājanna tu gṛdhro mahāmate |
tvaṃ pramāṇaṃ mahārāja rājā hi paramā gatiḥ || 105 ||
[Analyze grammar]

rājamūlāḥ prajāḥ sarvā rājā dharmaḥ sanātanaḥ |
śāstā rājā nṛṇāṃ yeṣāṃ na te gacchaṃti durgatim || 106 ||
[Analyze grammar]

vaivasvatena muktāśca bhavaṃti puruṣottamāḥ |
sacivānāṃ vacaḥ śrutvā rāmo vacanamabravīt || 107 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi purāṇaṃ yadudāhṛtaṃ |
dyauḥ sacaṃdrārkanakṣatrā saparvatamahīdrumam || 108 ||
[Analyze grammar]

salilārṇavasaṃmagnaṃ trailokyaṃ sacarācaraṃ |
ekameva tadā hyāsītsarvamekamivāṃbaraṃ || 109 ||
[Analyze grammar]

punarbhūḥ saha lakṣmyā ca viṣṇorjaṭharamāviśat |
tāṃ nigṛhya mahātejāḥ praviśya salilārṇavaṃ || 110 ||
[Analyze grammar]

suṣvāpa hi kṛtātmā sa bahuvarṣaśatānyapi |
viṣṇau supte tato brahmā viveśa jaṭharaṃ tataḥ || 111 ||
[Analyze grammar]

bahusrotaṃ ca taṃ jñātvā mahāyogī samāviśat |
nābhyāṃ viṣṇoḥ samudbhūtaṃ padmaṃ hemavibhūṣitaṃ || 112 ||
[Analyze grammar]

sa tu nirgamya vai brahmā yogī bhūtvā mahāprabhuḥ |
sisṛkṣuḥ pṛthivīṃ vāyuṃ parvatāṃśca mahīruhān || 113 ||
[Analyze grammar]

tadaṃtarāḥ prajāḥ sarvā mānuṣāṃśca sarīsṛpān |
jarāyujāṇḍajānsarvānsasarja sa mahātapāḥ || 114 ||
[Analyze grammar]

tasya gātrasamutpannaḥ kaiṭabho madhunā saha |
dānavau tau mahāvīryau ghorau labdhavarau tadā || 115 ||
[Analyze grammar]

dṛṣṭvā prajāpatiṃ tatra krodhāviṣṭāvubhau nṛpa |
vegena mahatā bhoktuṃ svayaṃbhuvamadhāvatāṃ || 116 ||
[Analyze grammar]

dṛṣṭvā satvāni sarvāṇi nissaranti pṛthakpṛthak |
brahmaṇā saṃstuto viṣṇurhatvā tau madhukaiṭabhau || 117 ||
[Analyze grammar]

pṛthivīṃ vardhayāmāsa sthityarthaṃ medasā tayoḥ |
medogaṃdhā tu dharaṇī medinītyabhidhāṃ gatā || 118 ||
[Analyze grammar]

tasmādgṛdhrastvasatyo vai pāpakarmāparālayam |
svīyaṃ karoti pāpātmā daṇḍanīyo na saṃśayaḥ || 119 ||
[Analyze grammar]

tato'śarīriṇīvāṇī aṃtarikṣātprabhāṣate |
mā vadhī rāma gṛdhraṃ tvaṃ pūrvaṃdagdhaṃ tapobalāt || 120 ||
[Analyze grammar]

purā gautama dagdho'yaṃ prajānātho janeśvara |
brahmadattastu nāmaiṣa śūraḥ satyavrataḥ śuciḥ || 121 ||
[Analyze grammar]

gṛhamāgatya viprarṣerbhojanaṃ pratyayācata |
sāgraṃ varṣaśataṃ caiva bhuktavānnṛpasattama || 122 ||
[Analyze grammar]

brahmadattasya vai tasya pādyamarghyaṃ svayaṃ tataḥ |
ātmanaivākarotsamyagbhojanārthaṃ mahādyute || 123 ||
[Analyze grammar]

samāviśya gṛhaṃ tasya āhāre tu mahātmanaḥ |
nārīṃ pūrṇastanīṃ dṛṣṭvā hastenātha parāmṛśat || 124 ||
[Analyze grammar]

atha kruddhena muninā śāpo dattaḥ sudāruṇaḥ |
gṛdhratvaṃ gaccha vai mūḍha rājā munimathābravīt || 125 ||
[Analyze grammar]

kṛpāṃ kuru mahābhāga śāpoddhāro bhaviṣyati |
dayālustadvacaḥ śrutvā punarāha narādhipa || 126 ||
[Analyze grammar]

utpatsyate raghukule rāmo nāma mahāyaśāḥ |
ikṣvākūṇāṃ mahābhāgo rājā rājīvalocanaḥ || 127 ||
[Analyze grammar]

tena dṛṣṭo vipāpastvaṃ bhavitā narapuṃgava |
dṛṣṭo rāmeṇa tacchrutvā babhūva pṛthivīpatiḥ || 128 ||
[Analyze grammar]

gṛdhratvaṃ tyajya vai śīghraṃ divyagaṃdhānulepanaḥ |
puruṣo divyarūpo'sau babhāṣe taṃ narādhipaṃ || 129 ||
[Analyze grammar]

sādhu rāghava dharmajña tvatprasādādahaṃ vibho |
vimukto narakādghorādapāpastu tvayā kṛtaḥ || 130 ||
[Analyze grammar]

visarjitaṃ mayā gārdhyaṃ nararūpī mahīpatiḥ |
ulūkaṃ prāha dharmajña svagṛhaṃ viśa kauśika || 131 ||
[Analyze grammar]

ahaṃ saṃdhyāmupāsitvā gamiṣye yatra vai muniḥ |
athodakamupaspṛśya saṃdhyāmanvāsya paścimāṃ || 132 ||
[Analyze grammar]

āśramaṃ prāviśadrāmaḥ kuṃbhayonermahātmanaḥ |
tasyāgastyo bahuguṇaṃ phalamūlaṃ ca sādaraṃ || 133 ||
[Analyze grammar]

rasavaṃti ca śākāni bhojanārthamupāharat |
sabhuktavānnaravyāghrastadannamamṛtopamam || 134 ||
[Analyze grammar]

prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat |
prabhāte kālyamutthāya kṛtvāhnikamariṃdama || 135 ||
[Analyze grammar]

ṝṣiṃ samabhicakrāma gamanāya raghūttamaḥ |
abhivādyābravīdrāmo maharṣiṃ kuṃbhasaṃbhavam || 136 ||
[Analyze grammar]

āpṛcche sādhaye brahmannanujñātuṃ tvamarhasi |
dhanyosmyanugṛhītosmi darśanena mahāmune || 137 ||
[Analyze grammar]

diṣṭyā cāhaṃ bhaviṣyāmi pāvanātmā mahātmanaḥ |
evaṃ bruvati kākutsthe vākyamadbhutadarśanaṃ || 138 ||
[Analyze grammar]

uvāca paramaprīto bāṣpanetrastapodhanaḥ |
atyadbhutamidaṃ vākyaṃ tava rāma śubhākṣaraṃ || 139 ||
[Analyze grammar]

pāvanaṃ sarvabhūtānāṃ tvayoktaṃ raghunaṃdana |
muhūrtamapi rāma tvāṃ maitreṇekṣaṃti ye narāḥ || 140 ||
[Analyze grammar]

pāvitāssarvasūktaiste kathyaṃte tridivaukasaḥ |
ye ca tvāṃ ghoracakṣurbhirīkṣaṃte prāṇino bhuvi || 141 ||
[Analyze grammar]

te hatā brahmadaṃḍena sadyo narakagāminaḥ |
īdṛśastvaṃ raghuśreṣṭha pāvanaḥ sarvadehināṃ || 142 ||
[Analyze grammar]

kathayaṃtaśca lokāstvāṃ siddhimeṣyaṃti rāghava |
gacchasvānāturo'vighnaṃ paṃthānamakutobhayaḥ || 143 ||
[Analyze grammar]

praśādhi rājyaṃ dharmeṇa gatistu jagatāṃ bhavān |
evamuktastu muninā prāñjali pragraho nṛpaḥ || 144 ||
[Analyze grammar]

abhivādayituṃ cakre so'gastyamṛṣisattamam |
abhivādya muniśreṣṭhaṃstāṃśca sarvāṃstapodhikān || 145 ||
[Analyze grammar]

athārohattadāvyagraḥ puṣpakaṃ hemabhūṣitam |
taṃ prayāṃtaṃ munigaṇā āśīrvādaissamaṃtataḥ || 146 ||
[Analyze grammar]

apūpujannareṃdraṃ taṃ sahasrākṣamivāmarāḥ |
tato'rdhadivase prāpte rāmaḥ sarvārthakovidaḥ || 147 ||
[Analyze grammar]

ayodhyāṃ prāpya kākutsthaḥ padbhyāṃ kakṣāmavātarat |
tato visṛjya ruciraṃ puṣpakaṃ kāmavāhitaṃ || 148 ||
[Analyze grammar]

kakṣāṃtarādviniṣkramya dvāsthānrājā'bravīdidaṃ |
lakṣmaṇaṃ bharataṃ caiva gacchadhvaṃ laghuvikramāḥ || 149 ||
[Analyze grammar]

mamāgamanamākhyāya samānayata mā ciram |
śrutvātha bhāṣitaṃ dvāsthā rāmasyākliṣṭakarmaṇaḥ || 150 ||
[Analyze grammar]

gatvā kumārāvāhūya rāghavāya nyavadeyan |
dvāsthaiḥ kumārāvānītau rāghavasya nideśataḥ || 151 ||
[Analyze grammar]

dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau |
samāliṃgya tu rāmastau vākyaṃ cedamuvāca ha || 152 ||
[Analyze grammar]

kṛtaṃ mayā yathātathyaṃ dvijakāryamanuttamaṃ |
dharmahetumato bhūyaḥ kartumicchāmi rāghavau || 153 ||
[Analyze grammar]

bhavadbhyāmātmabhūtābhyāṃ rājasūyaṃ kratūttamaṃ |
sahito yaṣṭumicchāmi yatra dharmaśca śāśvataḥ || 154 ||
[Analyze grammar]

puṣkarasthena vai pūrvaṃ brahmaṇā lokakāriṇā |
śatatrayeṇa yajñānāmiṣṭaṃ ṣaṣṭyādhikena ca || 155 ||
[Analyze grammar]

iṣṭvā hi rājasūyena somo dharmeṇa dharmavit |
prāptaḥ sarveṣu lokeṣu kīrtisthānamanuttamam || 156 ||
[Analyze grammar]

iṣṭvā hi rājasūyena mitraḥ śatrunibarhaṇaḥ |
muhūrtena suśuddhena varuṇatvamupāgataḥ || 157 ||
[Analyze grammar]

tasmādbhavaṃtau saṃciṃtya kāryesminvadataṃ hi tat |
bharata uvāca |
tvaṃ dharmaḥ paramaḥ sādho tvayi sarvā vasuṃdharā || 158 ||
[Analyze grammar]

pratiṣṭhitā mahābāho yaśaścāmitavikrama |
mahīpālāśca sarve tvāṃ prajāpatimivāmarāḥ || 159 ||
[Analyze grammar]

nirīkṣaṃte mahātmāno lokanātha tathā vayaṃ |
prajāśca pitṛvadrājanpaśyaṃti tvāṃ mahāmate || 160 ||
[Analyze grammar]

pṛthivyāṃ gatibhūtosi prāṇināmiha rāghava |
satvamevaṃvidhaṃ yajñaṃ nāharttāsi paraṃtapa || 161 ||
[Analyze grammar]

pṛthivyāṃ sarvabhūtānāṃ vināśo dṛśyate yataḥ |
śrūyate rājaśārdūla somasya manujeśvara || 162 ||
[Analyze grammar]

jyotiṣāṃ sumahadyuddhaṃ saṃgrāme tārakāmaye |
tārā bṛhaspaterbhāryā hṛtā somenakāmataḥ || 163 ||
[Analyze grammar]

tatra yuddhaṃ mahadvṛttaṃ devadānavanāśanam |
varuṇasya kratau ghore saṃgrāme matsyakacchapāḥ || 164 ||
[Analyze grammar]

nivṛtte rājaśārdūla sarve naṣṭā jalecarāḥ |
hariścaṃdrasya yajñāṃte rājasūyasya rāghava || 165 ||
[Analyze grammar]

āḍībakaṃmahadyuddhaṃ sarvalokavināśanam |
pṛthivyāṃ yāni satvāni tiryagyonigatāni vai || 166 ||
[Analyze grammar]

divyānāṃ pārthivānāṃ ca rājasūye kṣayaḥ śrutaḥ |
sa tvaṃ puruṣaśārdūla buddhyā saṃciṃtya pārthiva || 167 ||
[Analyze grammar]

prāṇināṃ ca hitaṃ saumyaṃ pūrṇadharmaṃ samācara |
bharatasya vacaḥ śrutvā rāghavaḥ prāha sādaram || 168 ||
[Analyze grammar]

prītosmi tava dharmajña vākyenānena śatruhan |
nivartitā rājasūyānmatirme dharmavatsala || 169 ||
[Analyze grammar]

pūrṇaṃ dharmaṃ kariṣyāmi kānyakubje ca vāmanam |
sthāpayiṣyāmyahaṃ vīra sā me khyātirdivaṃ gatā || 170 ||
[Analyze grammar]

bhaviṣyati na saṃdeho yathā gaṃgā bhagīrathāt || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 37

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: