Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
tato devāḥ prayātāste vimānairbahubhistadā |
rāmopyanujagāmāśu kuṃbhayonestapovanam || 1 ||
[Analyze grammar]

uktaṃ bhagavatā tena bhūyopyāgamanaṃ kriyāḥ |
pūrvameva sabhāyāṃ ca yo māṃ draṣṭuṃ samāgataḥ || 2 ||
[Analyze grammar]

tadahaṃ devatādeśāttatkāryārthe mahāmuniṃ |
paśyāmi taṃ muniṃ gatvā devadānavapūjitam || 3 ||
[Analyze grammar]

upadeśaṃ ca me tuṣṭaḥ svayaṃ dāsyati sattamaḥ |
duḥkhī yena punarmartye na bhavāmi kadācana || 4 ||
[Analyze grammar]

pitā daśaratho mahyaṃ kausalyā jananī tathā |
sūryavaṃśe samutpannastathāpyevaṃ suduḥkhitaḥ || 5 ||
[Analyze grammar]

rājyakāle vane vāso bhāryayā cānujena ca |
haraṇaṃ cāpi bhāryāyā rāvaṇena kṛtaṃ mama || 6 ||
[Analyze grammar]

asahāyena tu mayā tīrtvā sāgaramuttamam |
ruddhvā tu tāṃ purīṃ sarvāṃ kṛtvā tasya kulakṣayam || 7 ||
[Analyze grammar]

dṛṣṭā sītā mayā tyaktā devānāṃ tu purastadā |
śuddhāṃ tāṃ māṃ tathocuste mayā sītā tathā gṛham || 8 ||
[Analyze grammar]

samānītā prītimatā lokavākyādvisarjitā |
vane vasati sā devī pure cāhaṃ vasāmi vai || 9 ||
[Analyze grammar]

jātohamuttame vaṃśe uttamohaṃ dhanuṣmatām |
uttamaṃ duḥkhamāpanno hṛdayaṃ naiva bhidyate || 10 ||
[Analyze grammar]

vajrasārasya sāreṇa dhātrāhaṃ nirmito dhruvam |
idānīṃ brāhmaṇādeśādbhramāmi dharaṇītale || 11 ||
[Analyze grammar]

tapaḥ sthitastu śūdrosau mayā pāpo nipātitaḥ |
devavākyāttu me bhūyaḥ prāṇo me hṛdi saṃsthitaḥ || 12 ||
[Analyze grammar]

paśyāmi taṃ muniṃ vaṃdyaṃ jagatosya hite ratam |
dṛṣṭena me tathā duḥkhaṃ nāśameṣyati satvaram || 13 ||
[Analyze grammar]

udayena sahasrāṃśorhimaṃ yadvadvilīyate |
tadvanme duḥkhasaṃprāptiḥ sarvathā nāśameṣyati || 14 ||
[Analyze grammar]

dṛṣṭvā ca devānsaṃprāptānagastyo bhagavānṛṣiḥ |
arghyamādāya suprītaḥ sarvāṃstānabhyapūjayat || 15 ||
[Analyze grammar]

te tu gṛhya tataḥ pūjāṃ saṃbhāṣya ca mahāmuniṃ |
jagmustena tadā hṛṣṭā nākapṛṣṭhaṃ sahānugāḥ || 16 ||
[Analyze grammar]

gateṣu teṣu kākutsthaḥ puṣpakādavaruhya ca |
abhivādayituṃ prāptaḥ sogastyamṛṣimuttamam || 17 ||
[Analyze grammar]

rājovāca |
suto daśarathasyāhaṃ bhavaṃtamabhivāditum |
āgato vai muniśreṣṭha saumyenekṣasva cakṣuṣā || 18 ||
[Analyze grammar]

nirdhūtapāpastvāṃ dṛṣṭvā bhavāmīha na saṃśayaḥ |
etāvaduktvā sa munimabhivādya punaḥ punaḥ || 19 ||
[Analyze grammar]

kuśalaṃ bhṛtyavargasya mṛgāṇāṃ tanayasya ca |
bhagavaddarśanākāṃkṣī śūdraṃ hatvā tvihāgataḥ || 20 ||
[Analyze grammar]

agastya uvāca |
svāgataṃ te raghuśreṣṭha jagadvaṃdya sanātana |
darśanāttava kākutstha pūtohaṃ munibhiḥ saha || 21 ||
[Analyze grammar]

tvatkṛte raghuśārdūla gṛhāṇārghaṃ mahādyute |
svāgataṃ naraśārdūla diṣṭyā prāptosi śatruhan || 22 ||
[Analyze grammar]

tvaṃ hi nityaṃ bahumato guṇairbahubhiruttamaiḥ |
atastvaṃ pūjanīyo vai mama nityaṃ hṛdisthitaḥ || 23 ||
[Analyze grammar]

surā hi kathayaṃti tvāṃ śūdraghātinamāgataṃ |
brāhmaṇasya ca dharmeṇa tvayā vai jīvitaḥ sutaḥ || 24 ||
[Analyze grammar]

uṣyatāṃ ceha bhagavaḥ sakāśe mama rāghava |
prabhāte puṣpakeṇāsi gaṃtāyodhyāṃ mahāmate || 25 ||
[Analyze grammar]

idaṃ cābharaṇaṃ saumya sukṛtaṃ viśvakarmaṇā |
divyaṃ divyenavapuṣā dīpyamānaṃ svatejasā || 26 ||
[Analyze grammar]

pratigṛhṇīṣva rājendra matpriyaṃ kuru rāghava |
labdhasya hi punarddāne sumahatphalamucyate || 27 ||
[Analyze grammar]

tvaṃ hi śaktaḥ paritrātuṃ seṃdrānapi surottamān |
tasmātpradāsye vidhivatpratīcchasva nararṣabha || 28 ||
[Analyze grammar]

athovāca mahābāhurikṣvākūṇāṃ mahārathaḥ |
kṛtāṃjalirmuniśreṣṭhaṃ svaṃ ca dharmamanusmaran || 29 ||
[Analyze grammar]

pratigraho vai bhagavaṃstava me'tra vigarhitaḥ |
kṣatriyeṇa kathaṃ vipra pratigrāhyaṃ vijānatā || 30 ||
[Analyze grammar]

brāhmaṇena tu yaddattaṃ tanme tvaṃ vaktumarhasi |
saputro gṛhavānasmi samarthosmi mahāmune || 31 ||
[Analyze grammar]

āpadā cana cākrāṃtaḥ kathaṃ grāhyaḥ pratigrahaḥ |
bhāryā me suciraṃ naṣṭā na cānyā mama vidyate || 32 ||
[Analyze grammar]

kevalaṃ doṣabhāgī ca bhavāmīha na saṃśayaḥ |
kaṣṭāṃ caiva daśāṃ prāpya kṣatriyopi pratigrahī || 33 ||
[Analyze grammar]

kurvanna doṣamāpnoti manurevātra kāraṇam |
vṛddhau ca mātāpitarau sādhvī bhāryā śiśuḥ sutaḥ || 34 ||
[Analyze grammar]

apyakāryaśataṃ kṛtvā bhartavyā manurabravīt |
nāhaṃ pratīcche viprarṣe tvayā dattaṃ pratigrahaṃ || 35 ||
[Analyze grammar]

na ca me bhavatā kopaḥ kāryo vai surapūjita || 36 ||
[Analyze grammar]

agastya uvāca |
na ca pratigrahe doṣo gṛhīte pārthivairnṛpa |
bhavānvai tāraṇe śaktastrailokyasyāpi rāghava || 37 ||
[Analyze grammar]

tāraya brāhmaṇaṃ rāma viśeṣeṇa tapasvinaṃ |
tasmātpradāsye vidhivatpratīcchasva narāghipa || 38 ||
[Analyze grammar]

rāma uvāca |
kṣatriyeṇa kathaṃ vipra pratigrāhyaṃ vijānatā |
brāhmaṇena tu yaddattaṃ tanme tvaṃ vaktumarhasi || 39 ||
[Analyze grammar]

agastya uvāca |
āsītkṛtayuge rāma brahmapūte purātane |
apārthivāḥ prajāḥ sarvāḥ surāṇāṃ ca śatakratuḥ || 40 ||
[Analyze grammar]

tāḥ prajā devadeveśaṃ rājārthaṃ samupāgaman |
surāṇāṃ vidyate rājā devadevaḥ śatakratuḥ || 41 ||
[Analyze grammar]

śreyasesmāsu lokeśa pārthivaṃ kuru sāṃprataṃ |
yasminpūjāṃ prayuṃjānāḥ puruṣā bhuṃjate mahīm || 42 ||
[Analyze grammar]

tato brahmā suraśreṣṭho lokapālānsavāsavān |
samāhūyābravītsarvāṃstejobhāgo'tra yujyatām || 43 ||
[Analyze grammar]

tato dadurlokapālāścaturbhāgaṃ svatejasā |
akṣayaśca tato brahmā yato jāto'kṣayo nṛpaḥ || 44 ||
[Analyze grammar]

taṃ brahmā lokapālānāmaṃśaṃ puṃsāmayojayat |
tato nṛpastadā tāsāṃ prajānāṃ kṣemapaṃḍitaḥ || 45 ||
[Analyze grammar]

tatraiṃdreṇa tu bhāgena sarvānājñāpayennṛpaḥ |
vāruṇena ca bhāgena sarvānpuṣṇāti dehinaḥ || 46 ||
[Analyze grammar]

kaubereṇa tathāṃśena tvarthāndiśati pārthivaḥ |
yaśca yāmyo nṛpe bhāgastena śāsti ca vai prajāḥ || 47 ||
[Analyze grammar]

tatra caiṃdreṇa bhāgena narendrosi raghūttama |
pratigṛhṇīṣvābharaṇaṃ tāraṇārthe mama prabho || 48 ||
[Analyze grammar]

tato rāmaḥ prajagrāha munerhastānmahātmanaḥ |
divyamābharaṇaṃ citraṃ pradīptamiva bhāskaraṃ || 49 ||
[Analyze grammar]

pratigṛhya tatogastyādrāghavaḥ paravīrahā |
nirīkṣya suciraṃ kālaṃ vicārya ca punaḥ punaḥ || 50 ||
[Analyze grammar]

mauktikāni vicitrāṇi dhātrīphalasamāni ca |
jāṃbūnadanibaddhāni vajravidrumanīlakaiḥ || 51 ||
[Analyze grammar]

padmarāgaiḥ sagomedhairvaiḍūryaiḥ puṣparāgakaiḥ |
sunibaddhaṃ suvibhaktaṃ sukṛtaṃ viśvakarmaṇā || 52 ||
[Analyze grammar]

dṛṣṭvā prītisamāyukto bhūyaścedaṃ vyaciṃtayat |
nedṛśāni ca ratnāni mayā dṛṣṭāni kānicit || 53 ||
[Analyze grammar]

upaśobhāni baddhāni pṛthvīmūlyasamāni ca |
vibhīṣaṇasya laṃkāyāṃ na dṛṣṭāni mayā purā || 54 ||
[Analyze grammar]

iti saṃcitya manasā rāghavastamṛṣiṃ punaḥ |
āgamaṃ tasya divyasya praṣṭuṃ samupacakrame || 55 ||
[Analyze grammar]

atyadbhutamidaṃ brahmanna prāpyaṃ ca mahīkṣitām |
kathaṃ bhagavatā prāptaṃ kuto vā kena nirmitam || 56 ||
[Analyze grammar]

kutūhalavaśāccaiva pṛcchāmi tvāṃ mahāmate |
karatalesthite ratne karamadhyaṃ prakāśate || 57 ||
[Analyze grammar]

adhamaṃ tadvijānīyātsarvaśāstreṣu garhitam |
diśaḥ prakāśayedyattanmadhyamaṃ munisattama || 58 ||
[Analyze grammar]

ūrdhvagaṃ triśikhaṃ yatsyāduttamaṃ tadudāhṛtam |
etānyuttamajātīni ṛṣibhiḥ kīrtitāni tu || 59 ||
[Analyze grammar]

āścaryāṇāṃ bahūnāṃ hi divyānāṃ bhagavānnidhiḥ |
evaṃ vadati kākutsthe munirvākyamathābravīt || 60 ||
[Analyze grammar]

agastya uvāca |
śṛṇu rāma purāvṛttaṃ purā tretāyuge mahat |
dvāpare samanuprāpte vane yaddṛṣṭavānaham || 61 ||
[Analyze grammar]

āścaryaṃ sumahābāho nibodha raghunaṃdana |
purā tretāyuge hyāsīdaraṇyaṃ bahuvistaram || 62 ||
[Analyze grammar]

samaṃtādyojanaśataṃ mṛgavyāghravivarjitam |
tasminniṣpuruṣe'raṇye cikīrṣustapa uttamam || 63 ||
[Analyze grammar]

ahamākramituṃ saumya tadaraṇyamupāgataḥ |
tasyāraṇyasya madhyaṃ tu yuktaṃ mūlaphalaiḥ sadā || 64 ||
[Analyze grammar]

śākairbahuvidhākārairnānārūpaiḥ sukānanaiḥ |
tasyāraṇyasya madhye tu paṃcayojanamāyatam || 65 ||
[Analyze grammar]

haṃsakāraṃḍavākīrṇaṃ cakravākopaśobhitam |
tatrāścaryaṃ mayā dṛṣṭaṃ saraḥ paramaśobhitam || 66 ||
[Analyze grammar]

visārikacchapākīrṇaṃ bakapaṃktigaṇairyutam |
samīpe tasya sarasastapastaptuṃ gataḥ purā || 67 ||
[Analyze grammar]

deśaṃ puṇyamupetyaivaṃ sarvahiṃsāvivarjitam |
tatrāhamavasaṃ rātriṃ naidāghīṃ puruṣarṣabha || 68 ||
[Analyze grammar]

prabhāte purutthāya sarastadupacakrame |
athāpaśyaṃ śavamahamaspṛṣṭajarasaṃ kvacit || 69 ||
[Analyze grammar]

tiṣṭhaṃtaṃ parayā lakṣmyā saraso nātidūrataḥ |
tadarthaṃ ciṃtayānohaṃ muhūrtamiva rāghava || 70 ||
[Analyze grammar]

asya tīre na vai prāṇī ko vāpyeṣa surarṣabhaḥ |
munirvā pārthivo vāpi kva muniḥ pārthivopi vā || 71 ||
[Analyze grammar]

athavā pārthivasutastasyaivaṃ saṃbhavaḥ kṛtaḥ |
atītehani rātrau vā prātarvāpi mṛto yadi || 72 ||
[Analyze grammar]

avaśyaṃ tu mayā jñeyā sarasosya viniṣkriyā |
yāvadevaṃ sthitaścāhaṃ ciṃtayāno raghūttama || 73 ||
[Analyze grammar]

athāpaśyaṃ mūhūrtāttu divyamadbhutadarśanam |
vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam || 74 ||
[Analyze grammar]

purastatra sahasraṃ tu vimānepsarasāṃ nṛpa |
gaṃdharvāścaiva tatsaṃkhyā ramayaṃti varaṃ naram || 75 ||
[Analyze grammar]

gāyaṃti divyageyāni vādayaṃti tathā pare |
athāpaśyaṃ naraṃ tasmādvimānādavarohitam || 76 ||
[Analyze grammar]

śavamāṃsaṃ bhakṣayantaṃ ca snātvā raghukulodvaha |
tato bhuktvā yathākāmaṃ sa māṃsaṃ bahupīvaram || 77 ||
[Analyze grammar]

avatīrya saraḥ śīghramāruroha divaṃ punaḥ |
tamahaṃ devasaṃkāśaṃ śriyā paramayānvitam || 78 ||
[Analyze grammar]

bho bho svarginmahābhāga pṛcchāmi tvāṃ kathaṃ tvidam |
jugupsitastavāhāro gatiśceyaṃ tavottamā || 79 ||
[Analyze grammar]

yadi guhyaṃ na caitatte kathaya tvadya me bhavān |
kāmataḥ śrotumicchāmi kimetatparamaṃ vacaḥ || 80 ||
[Analyze grammar]

ko bhavānvada saṃdehamāhāraśca vigarhitaḥ |
tvayedaṃ bhujyate saumya kimarthaṃ kva ca vartase || 81 ||
[Analyze grammar]

kasyāyamaiśvarobhāvaḥ śavatvena vinirmitaḥ |
āhāraṃ ca kathaṃ niṃdyaṃ śrotumicchāmi tattvataḥ || 82 ||
[Analyze grammar]

śrutvā ca bhāṣitaṃ tatra mama rāma satāṃ vara |
prāṃjaliḥ pratyuvācedaṃ sa svargī raghunaṃdana || 83 ||
[Analyze grammar]

śṛṇuṣvādya yathāvṛttaṃ mamedaṃ sukhaduḥkhajam |
kāmo hi duritakramyaḥ śṛṇu yatpṛcchase dvija || 84 ||
[Analyze grammar]

purā vaidarbhako rājā pitā me hi mahāyaśāḥ |
vāsudeva iti khyātastriṣu lokeṣu dhārmikaḥ || 85 ||
[Analyze grammar]

tasya putradvayaṃ brahmandvābhyāṃ strībhyāmajāyata |
ahaṃ śveta iti khyāto yavīyānsuratho'bhavat || 86 ||
[Analyze grammar]

pitaryuparate tasminpaurā māmabhyaṣecayan |
tatrāhaṃkārayanrājyaṃ dharme cāsaṃ samāhitaḥ || 87 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi bahūni samupāvrajan |
mama rājyaṃ kārayataḥ paripālayataḥ prajāḥ || 88 ||
[Analyze grammar]

sohaṃ nimitte kasmiṃścidvairāgyeṇa dvijottama |
maraṇaṃ hṛdaye kṛtvā tapovanamupāgamam || 89 ||
[Analyze grammar]

sohaṃ vanamidaṃ ramyaṃ bhṛśaṃ pakṣivivarjitam |
praviṣṭastapa āsthātumasyaiva sarasoṃtike || 90 ||
[Analyze grammar]

rājye'bhiṣicya surathaṃ bhrātaraṃ taṃ narādhipam |
idaṃ saraḥ samāsādya tapastaptaṃ sudāruṇam || 91 ||
[Analyze grammar]

daśavarṣasahasrāṇi tapastaptvā mahāvane |
śubhaṃ tu bhavanaṃ prāpto brahmalokamanāmayam || 92 ||
[Analyze grammar]

svargasthamapi māṃ brahmankṣutpipāse dvijottama |
abādhetāṃ bhṛśaṃ cāhamabhavaṃ vyathiteṃdriyaḥ || 93 ||
[Analyze grammar]

tatastribhuvanaśreṣṭhamavocaṃ vai pitāmaham |
bhagavansvargaloko'yaṃ kṣutpipāsā vivarjitaḥ || 94 ||
[Analyze grammar]

kasyeyaṃ karmaṇaḥ paktiḥ kṣutpipāse yato hi me |
āhāraḥ kaśca me deva brūhi tvaṃ śrīpitāmaha || 95 ||
[Analyze grammar]

tataḥ pitāmahaḥ samyakciraṃ dhyātvā mahāmune |
māmuvāca tato vākyaṃ nāsti bhojyaṃ svadehajam || 96 ||
[Analyze grammar]

ṝte te svāni māṃsāni bhakṣaya tvaṃ tu hi nityaśaḥ |
svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam || 97 ||
[Analyze grammar]

nādattaṃ jāyate tāta śveta paśya mahītale |
āgrahādbhikṣamāṇāya bhikṣāpi prāṇine purā || 98 ||
[Analyze grammar]

na hi dattā gṛhe bhrāṃtyā mohādatithaye tadā |
tena svargagatasyāpi kṣutpipāse tavādhunā || 99 ||
[Analyze grammar]

sa tvaṃ prapuṣṭamāhāraiḥ svaśarīramanuttamam |
bhakṣayasva ca rājeṃdra sā te tṛptirbhaviṣyati || 100 ||
[Analyze grammar]

evamuktastato devaṃ brahmāṇamahamuktavān |
bhakṣite ca svake dehe punaranyanna me vibho || 101 ||
[Analyze grammar]

kṣudhānivāraṇaṃ naiva dehasyāsya vinaudanaṃ |
khādāmi hyakṣayaṃ deva priyaṃ me na hi jāyate || 102 ||
[Analyze grammar]

tatobravītpunarbrahmā tava deho'kṣayaḥ kṛtaḥ |
dinedine te puṣṭātmā śavaḥ śveta bhaviṣyati || 103 ||
[Analyze grammar]

yāvadvarṣaśataṃ pūrṇaṃ svamāṃsaṃ khāda bho nṛpa |
yadāgacchati cāgastyaḥ śvetāraṇyaṃ mahātapāḥ || 104 ||
[Analyze grammar]

bhagavānatidurdharṣastadā kṛcchrādvimokṣyase |
sa hi tārayituṃ śaktaḥ seṃdrānapi surāsurān || 105 ||
[Analyze grammar]

āhāraṃ kutsitaṃ cemaṃ rājarṣe kiṃ punastava |
surakāryaṃ mahattena sukṛtaṃ tu mahātmanā || 106 ||
[Analyze grammar]

udadhiṃ nirjalaṃ kṛtvā dānavāśca nipātitāḥ |
viṃdhyaścādityavidveṣādvardhamāno nivāritaḥ || 107 ||
[Analyze grammar]

laṃbamānā mahī caiṣā gurutvenādhivāsitā |
dakṣiṇā digdivaṃ yātā trailākyaṃ viṣamasthitam || 108 ||
[Analyze grammar]

mayā gatvā suraiḥ sārddhaṃ preṣito dakṣiṇāṃ diśam |
samāṃ kuru mahābhāga gurutvena jagatsamam || 109 ||
[Analyze grammar]

evaṃ ca tena muninā sthitvā sarvā dharā samā |
kṛtā rājeṃdra muninā evamadyāpi dṛśyate || 110 ||
[Analyze grammar]

sohaṃ bhagavata śrutvā devadevasya bhāṣitam |
bhuṃje ca kutsitāhāraṃ svaśarīramanuttamam || 111 ||
[Analyze grammar]

pūrṇaṃ varṣaśataṃ cādya bhojanaṃ kutsitaṃ ca me |
kṣayaṃ nābhyeti tadvipra tṛptiścāpi mamottamā || 112 ||
[Analyze grammar]

taṃ muniṃ kṛcchrasantaptaściṃtayāmi divāniśam |
kadā vai darśanaṃ mahyaṃ sa munirdāsyate vane || 113 ||
[Analyze grammar]

evaṃ me ciṃtayānasya gataṃ varṣaśatantviha |
sogastyo hi gatirbrahmanmunirme bhavitā dhruvaṃ || 114 ||
[Analyze grammar]

na gatirbhavitā mahyaṃ kuṃbhayonimṛte dvijam |
śrutvetthaṃ bhāṣitaṃ rāma dṛṣṭvāhāraṃ ca kutsitam || 115 ||
[Analyze grammar]

kṛpayā parayā yuktastaṃ nṛpaṃ svargagāminam |
karomyahaṃ sudhābhojyaṃ nāśayāmi ca kutsitam || 116 ||
[Analyze grammar]

cintayannityavocaṃ tamagastyaḥ kiṃ kariṣyati |
ahametatkutsitaṃ te nāśayāmi mahāmate || 117 ||
[Analyze grammar]

īpsitaṃ prārthayasvāsmānmanaḥ prītikaraṃ param |
sa svargī māṃ tataḥ prāha kathaṃ brahmavaconyathā || 118 ||
[Analyze grammar]

kartuṃ mune mayā śakyaṃ na cānyastārayiṣyati |
ṝte vai kuṃbhayoniṃ taṃ maitrāvaruṇasaṃbhavam || 119 ||
[Analyze grammar]

apṛṣṭopi mayā brahmannevamūce pitāmahaḥ |
evaṃ bruvāṇaṃ taṃ śvetamuktavānahamasmi saḥ || 120 ||
[Analyze grammar]

āgatastava bhāgyena dṛṣṭohaṃ nātra saṃśayaḥ |
tataḥ svargī sa māṃ jñātvā daṃḍavatpatito bhuvi || 121 ||
[Analyze grammar]

tamutthāpya tato rāmābravaṃ kiṃ te karomyaham |
rājovāca |
āhārātkutsitādbrahmaṃstārayasvādya duṣkṛtāt || 122 ||
[Analyze grammar]

yena loko'kṣayaḥ svargo bhavitā tvatkṛtena me |
tataḥ pratigraho datto jagadvaṃdya nṛpeṇa hi || 123 ||
[Analyze grammar]

bhavānmāmanugṛhṇātu pratīcchasva pratigraham || 127 ||
[Analyze grammar]

kṛtā matistāraṇāya na lobhādraghunaṃdana |
gṛhīte bhūṣaṇe rāma mama hastagate tadā || 128 ||
[Analyze grammar]

mānuṣaḥ paurviko dehastadā naṣṭosya bhūpate |
praṇaṣṭe tu śarīre ca rājarṣiḥ parayā mudā || 129 ||
[Analyze grammar]

mayoktosau vimānena jagāma tridivaṃ punaḥ |
tena me śakratulyena dattamābharaṇaṃ śubhaṃ || 130 ||
[Analyze grammar]

tasminnimitte kākutstha dattamadbhutakarmaṇā |
śveto vaidarbhako rājā tadābhūdgatakalmaṣaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 36

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: