Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kathaṃ rāmeṇa viprarṣe kānyakubje tu vāmanaḥ |
sthāpitaḥ kva ca labdhosau vistarānmama kīrtaya || 1 ||
[Analyze grammar]

tathā hi madhurā caiṣā yā vāṇī rāmakīrtane |
kīrtitā bhagavanmahyaṃ hṛtā karṇasukhāvaha || 2 ||
[Analyze grammar]

anurāgeṇa taṃ lokāḥ snehātpaśyaṃti rāghavam |
dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ || 3 ||
[Analyze grammar]

praśāsti pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ |
tasminśāsati vai rājyaṃ sarvakāmaphalādrumāḥ || 4 ||
[Analyze grammar]

rasavaṃtaḥ prabhūtāśca vāsāṃsi vividhāni ca |
akṛṣṭapacyā pṛthivī niḥsapatnā mahātmanaḥ || 5 ||
[Analyze grammar]

devakāryaṃ kṛtaṃ tena rāvaṇo lokakaṃṭakaḥ |
saputromātyasahito līlayaiva nipātitaḥ || 6 ||
[Analyze grammar]

tasyabuddhissamutpannā pūrṇe dharme dvijottama |
tasyāhaṃ caritaṃ sarvaṃ śrotumicchāmi vai mune || 7 ||
[Analyze grammar]

pulastya uvāca |
kasyacittvatha kālasya rāmo dharmapathe sthitaḥ |
yaccakāra mahābāho śṛṇuṣvaikamanā nṛpa || 8 ||
[Analyze grammar]

sasmāra rākṣaseṃdraṃ taṃ kathaṃ rājā vibhīṣaṇaḥ |
laṃkāyāṃ saṃsthito rājyaṃ kariṣyati ca rākṣasaḥ || 9 ||
[Analyze grammar]

gīrvāṇeṣu prātikūlyaṃ vināśasya tu lakṣaṇam |
mayā tasya tu taddattaṃ rājyaṃ caṃdrārkakālikam || 10 ||
[Analyze grammar]

tasyāvināśataḥ kīrtiḥ sthirā me śāśvatī bhavet |
rāvaṇena tapastaptaṃ vināśāyātmanastviha || 11 ||
[Analyze grammar]

vidhvastaḥ sa ca pāpiṣṭho devakārye mayādhunā |
tadidānīṃ mayānveṣyaḥ svayaṃ gatvā vibhīṣaṇaḥ || 12 ||
[Analyze grammar]

saṃdeṣṭavyaṃ hitaṃ tasya yena tiṣṭhetsa śāśvatam |
evaṃ ciṃtayatastasya rāmasyāmitatejasaḥ || 13 ||
[Analyze grammar]

ājagāmātha bharato rāmaṃ dṛṣṭvābravīdidam |
kiṃ tvaṃ ciṃtayase deva na rahasyaṃ vadasva me || 14 ||
[Analyze grammar]

devakārye dharāyāṃ vā svakārye vā narottama |
evaṃ bruvaṃtaṃ bharataṃ dhyāyamānamavasthitam || 15 ||
[Analyze grammar]

abravīdrāghavo vākyaṃ rahasyaṃ tu na vai tava |
bhavānbahiścaraḥ prāṇo lakṣmaṇaśca mahāyaśāḥ || 16 ||
[Analyze grammar]

avedyaṃ bhavato nāsti mama satyaṃ vidhāraya |
eṣā me mahatī ciṃtā kathaṃ devairvibhīṣaṇaḥ || 17 ||
[Analyze grammar]

vartate yaddhitārthaṃ vai daśagrīvo nipātitaḥ |
gamiṣye tadahaṃ laṃkāṃ yatra cāsau vibhīṣaṇaḥ || 18 ||
[Analyze grammar]

taṃ ca dṛṣṭvā purīṃ tāṃ tu kāryamuktvā ca rākṣasam |
ālokya sarvavasudhāṃ sugrīvaṃ vānareśvaram || 19 ||
[Analyze grammar]

mahārājaṃ ca śatrughnaṃ bhātṛputrāṃśca sarvaśaḥ |
evaṃ vadati kākutsthe bharataḥ purataḥ sthitaḥ || 20 ||
[Analyze grammar]

uvāca rāghavaṃ vākyaṃ gamiṣye bhavatā saha |
evaṃ kuru mahābāho saumitririha tiṣṭhatu || 21 ||
[Analyze grammar]

ityuktvā bharataṃ rāmaḥ saumitraṃ cāha vai pure |
rakṣākāryā tvayā vīra yāvadāgamanaṃ hi nau || 22 ||
[Analyze grammar]

evaṃ lakṣmaṇamādiśya dhyātvā vai puṣpakaṃ nṛpa |
āruroha sa vai yānaṃ kausalyānaṃdavardhanaḥ || 23 ||
[Analyze grammar]

puṣpakaṃ tu tataḥ prāptaṃ gāṃdhāraviṣayo yataḥ |
bharatasya sutau dṛṣṭvā jagannītiṃ nirīkṣya ca || 24 ||
[Analyze grammar]

pūrvāṃ diśaṃ tato gatvā lakṣmaṇasya sutau yataḥ |
pureṣu teṣu ṣaḍrātramuṣitvā raghunaṃdanau || 25 ||
[Analyze grammar]

gatau tena vimānena dakṣiṇāmabhito diśam |
gaṃgāyāmunasaṃbhedaṃ prayāgamṛṣisevitam || 26 ||
[Analyze grammar]

abhivādya bharadvājamatrerāśramamīyatuḥ |
saṃbhāṣya ca munīṃstatra janasthānamupāgatau || 27 ||
[Analyze grammar]

rāma uvāca |
atra pūrvaṃ hṛtā sītā rāvaṇena durātmanā |
hatvā jaṭāyuṣaṃ gṛdhraṃ yosau pitṛsakho hi nau || 28 ||
[Analyze grammar]

atrāsmākaṃ mahadyuddhaṃ kabaṃdhena kubuddhinā |
hatena tena dagdhena sītāste rāvaṇālaye || 29 ||
[Analyze grammar]

ṝṣyamūke girivare sugrīvo nāma vānaraḥ |
sa te kariṣyate sāhyaṃ paṃpāṃ vraja sahānujaḥ || 30 ||
[Analyze grammar]

paṃpāsaraḥ samāsādya śabarīṃ gaccha tāpasīm |
ityukto duḥkhito vīra nirāśo jīvite sthitaḥ || 31 ||
[Analyze grammar]

iyaṃ sā nalinī vīra yasyāṃ vai lakṣmaṇovadat |
mā kṛthāḥ puruṣavyāghra śokaṃ śatruvināśana || 32 ||
[Analyze grammar]

ājñākāriṇi bhṛtye ca mayi prāpsyasi maithilīm |
atra me vārṣikā māsā gatā varṣaśatopamāḥ || 33 ||
[Analyze grammar]

atraiva nihato vālī sugrīvārthe paraṃtapa |
eṣā sā dṛśyate nūnaṃ kiṣkiṃdhā vālipālitā || 34 ||
[Analyze grammar]

yasyāṃ vai sa hi dharmātmā sugrīvo vānareśvaraḥ |
vānaraiḥ sahito vīra tāvadāste samāḥ śatam || 35 ||
[Analyze grammar]

vānaraissaha sugrīvo yāvadāste sabhāṃ gataḥ |
tāvattatrāgatau vīrau puryāṃ bharatarāghavau || 36 ||
[Analyze grammar]

dṛṣṭvā sa bhrātarau prāptau praṇipatyābravīdidam |
kva yuvāṃ prasthitau vīrau kāryaṃ kiṃ nu kariṣyathaḥ || 37 ||
[Analyze grammar]

viniveśyāsane tau ca dadāvarghye svayaṃ tadā |
evaṃ sabhāsthite tatra dharmiṣṭe raghunaṃdane || 38 ||
[Analyze grammar]

aṃgadotha hanūmāṃśca nalo nīlaśca pāṭalaḥ |
gajo gavākṣo gavayaḥ panasaśca mahāyaśāḥ || 39 ||
[Analyze grammar]

purodhaso maṃtriṇaśca daivajño dadhivakrakaḥ |
nīlaśśatabalirmaindo dvivido gaṃdhamādanaḥ || 40 ||
[Analyze grammar]

vīrabāhussubāhuśca vīraseno vināyakaḥ |
sūryābhaḥ kumudaścaiva suṣeṇo hariyūthapaḥ || 41 ||
[Analyze grammar]

ṝṣabho vinataścaiva gavākhyo bhīmavikramaḥ |
ṝkṣarājaśca dhūmraśca sahasainyairupāgatāḥ || 42 ||
[Analyze grammar]

aṃtaḥpurāṇi sarvāṇi rumā tārā tathaiva ca |
avarodhoṃgadasyāpi tathānyāḥ paricārikāḥ || 43 ||
[Analyze grammar]

praharṣamatulaṃ prāpya sādhusādhviti cābruvan |
vānarāśca mahātmānaḥ sugrīvasahitāstadā || 44 ||
[Analyze grammar]

vānaryaśca mahābhāgāstārādyāstatra rāghavam |
abhiprekṣyāśrukaṃṭhyaśca praṇipatyedamabruvan || 45 ||
[Analyze grammar]

kva sā devī tvayā deva yā vinirjityarāvaṇam |
śuddhiṃ kṛtvā hi te vahnau pituragra umāpateḥ || 46 ||
[Analyze grammar]

tvayānītā purīṃ rāma na tāṃ paśyāmi tegrataḥ |
na vinā tvaṃ tayā deva śobhase raghunaṃdana || 47 ||
[Analyze grammar]

tvayā vināpi sādhvī sā kva nu tiṣṭhati jānakī |
anyāṃ bhāryāṃ na te vedmi bhāryāhīno na śobhase || 48 ||
[Analyze grammar]

krauṃcayugmaṃ mitho yadvaccakravākayugaṃ yathā |
evaṃ vadaṃtīṃ tāṃ tārāṃ tārādhipasamānanām || 49 ||
[Analyze grammar]

prāha pravacasāṃ śreṣṭho rāmo rājīvalocanaḥ |
cārudaṃṣṭre viśālākṣi kālo hi duratikramaḥ || 50 ||
[Analyze grammar]

sarvaṃ kālakṛtaṃ viddhi jagadetaccarācaram |
visṛjyatāḥ striyaḥ sarvāḥ sugrīvobhimukhaḥ sthitaḥ || 51 ||
[Analyze grammar]

sugrīva uvāca |
bhavaṃtau yena kāryeṇa ihāyātau nareśvarau |
taccāpi kathyatāṃ śīghraṃ kṛtyakālo hi vartate || 52 ||
[Analyze grammar]

bruvāṇamevaṃ sugrīvaṃ bharato rāmacoditaḥ |
ācacakṣe ca gamanaṃ laṃkāyāṃ rāghavasya tu |
tau cābravīcca sugrīvo bhavadbhyāṃ sahitaḥ purīm || 53 ||
[Analyze grammar]

gamiṣye rākṣasaṃ deva draṣṭuṃ tatra vibhīṣaṇam |
sugrīveṇaivamukte tu gacchasvetyāha rāghavaḥ || 54 ||
[Analyze grammar]

sugrīvo rāghavau tau ca puṣpake tu sthitāstrayaḥ |
tāvatprāptaṃ vimānaṃ tu samudrasyottaraṃ taṭam || 55 ||
[Analyze grammar]

abravīdbharataṃ rāmo hyatra me rākṣaseśvaraḥ |
caturbhiḥ sacivaiḥ sārdhaṃ jīvitārthe vibhīṣaṇaḥ || 56 ||
[Analyze grammar]

prāptastato lakṣmaṇena laṃkārājyebhiṣecitaḥ |
atra cāhaṃ samudrasya parepāre sthitastryaham || 57 ||
[Analyze grammar]

darśanaṃ dāsyate me'sau jñātikāryaṃ bhaviṣyati |
tāvanna darśanaṃ mahyaṃ dattametena śatruhan || 58 ||
[Analyze grammar]

tataḥ kopaḥ sumadbhūtaścaturthehani rāghava |
dhanurāyamya vegena divyamastraṃ kare dhṛtam || 59 ||
[Analyze grammar]

dṛṣṭvā māṃ śaraṇānveṣī bhīto lakṣmaṇamāśritaḥ |
sugrīveṇānunīto'smi kṣamyatāṃ rāghava tvayā || 60 ||
[Analyze grammar]

tato mayotkṣiptaśaro marudeśe hyapākṛtaḥ |
tatassamudrarājena bhṛśaṃ vinayaśālinā || 61 ||
[Analyze grammar]

uktohaṃ setubaṃdhena laṃkāṃ tvaṃ vraja rāghava |
laṃghayitvā naravyāghra vāripūrṇaṃ mahodadhim || 62 ||
[Analyze grammar]

eṣa seturmayā baddhaḥ samudre varuṇālaye |
tribhirdinaiḥ samāptiṃ vai nīto vānarasattamaiḥ || 63 ||
[Analyze grammar]

prathame divase baddho yojanāni caturdaśa |
dvitīyehani ṣaṭtriṃśattṛtīyerdhaśataṃ tathā || 64 ||
[Analyze grammar]

iyaṃ sā dṛśyate laṃkā svarṇaprākāratoraṇā |
avarodho mahānatra kṛto vānarasattamaiḥ || 65 ||
[Analyze grammar]

atra yuddhaṃ mahadvṛttaṃ caitrāśuklacaturdaśi |
aṣṭacatvāriṃśaddinaṃ yatrāsau rāvaṇo hataḥ || 66 ||
[Analyze grammar]

atra prahasto nīlena hato rākṣasapuṃgavaḥ |
hanūmatā ca dhūmrākṣo hyatraiva vinipātitaḥ || 67 ||
[Analyze grammar]

mahodarātikāyau ca sugrīveṇa mahātmanā |
atraiva me kuṃbhakarṇo lakṣmaṇeneṃdrajittathā || 68 ||
[Analyze grammar]

mayā cātra daśagrīvo hato rākṣasapuṃgavaḥ |
atra saṃbhāṣituṃ prāpto brahmā lokapitāmahaḥ || 69 ||
[Analyze grammar]

pārvatyā sahito devaḥ śūlapāṇirvṛṣadhvajaḥ |
maheṃdrādyāḥ suragaṇāḥ sagaṃdharvāssa kiṃnarāḥ || 70 ||
[Analyze grammar]

pitā me ca samāyāto mahārājastriviṣṭapāt |
vṛtaścāpsarasāṃ saṃghairvidyādharagaṇaistathā || 71 ||
[Analyze grammar]

teṣāṃ samakṣaṃ sarveṣāṃ jānakī śuddhimicchatā |
uktā sītā havyavāhaṃ praviṣṭā śuddhimāgatā || 72 ||
[Analyze grammar]

laṃkādhipaiḥ surairdṛṣṭā gṛhītā pitṛśāsanāt |
athāpyuktotha rājñāhamayodhyāṃ gaccha putrakam || 73 ||
[Analyze grammar]

na me svargo bahumatastvayā hīnasya rāghava |
tāritohaṃ tvayā putra prāpto'smīndrasalokatām || 74 ||
[Analyze grammar]

lakṣmaṇaṃ cābravīdrājā putra puṇyaṃ tvayārjitam |
bhrātrāsamamatho divyāṃllokānprāpsyasi cottamān || 75 ||
[Analyze grammar]

āhūya jānakīṃ rājā vākyaṃ cedamuvāca ha |
na ca manyustvayā kāryo bhartāraṃ prati suvrate || 76 ||
[Analyze grammar]

khyātirbhaviṣyatyevāgryā bhartuste śubhalocane |
evaṃ vadati rāme tu puṣpake ca vyavasthite || 77 ||
[Analyze grammar]

tatra ye rākṣasavarāste gatvāśu vibhīṣaṇaṃ |
prāpto rāmaḥ sasugrīvaścārā itthaṃ tadā'vadan || 78 ||
[Analyze grammar]

vibhīṣaṇastu tacchrutvā rāmāgamanamaṃtike |
cārāṃstānpūjayāmāsa sarvakāmadhanādibhiḥ || 79 ||
[Analyze grammar]

alaṃkṛtya purīṃ tāṃ tu niṣkrāntaḥ sacivaiḥ saha |
dṛṣṭvā rāmaṃ vimānasthaṃ merāviva divākaraṃ || 80 ||
[Analyze grammar]

aṣṭāṃgapraṇipātena natvā rāghavamabravīt |
adya me saphalaṃ janma prāptāḥ sarve manorathāḥ || 81 ||
[Analyze grammar]

yaddṛṣṭau devacaraṇau jagadvaṃdyāvaniṃditau |
kṛtaḥ ślāghyosmyahaṃ deva śakrādīnāṃ divaukasāṃ || 82 ||
[Analyze grammar]

ātmānamadhikaṃ manye tridaśeśātpuraṃdarāt |
rāvaṇasya gṛhe dīpte sarvaratnopaśobhite || 83 ||
[Analyze grammar]

upaviṣṭe tu kākutsthe arghaṃ datvā vibhīṣaṇaḥ |
uvāca prāṃjalirbhūtvā sugrīvaṃ bharataṃ tathā || 84 ||
[Analyze grammar]

ihāgatasya rāmasya yaddāsye na tadasti me |
iyaṃ ca laṃkā rāmeṇa ripuṃ trailokyakaṃṭakam || 85 ||
[Analyze grammar]

hatvā tu pāpakarmāṇaṃ dattā pūrvaṃ purī mama |
iyaṃ purī ime dārā amī putrāstathā hyahaṃ || 86 ||
[Analyze grammar]

sarvametanmayā dattaṃ sarvamakṣayamastu te |
tataḥ prakṛtayaḥ sarvā laṃkāvāsijanāśca ye || 87 ||
[Analyze grammar]

ājagmū rāghavaṃ draṣṭuṃ kautūhalasamanvitāḥ |
ukto vibhīṣaṇastaistu rāmaṃ darśaya naḥ prabho || 88 ||
[Analyze grammar]

vibhīṣaṇena kathitā rāghavāya mahātmane |
teṣāmupāyanaṃ sarvaṃ bharato rāmacoditaḥ || 89 ||
[Analyze grammar]

jagrāha vānarendraśca dhanaratnaughasaṃcayaṃ |
evaṃ tatra tryahaṃ rāmo hyavasadrākṣasālaye || 90 ||
[Analyze grammar]

caturthehani saṃprāpte rāme cāpi sabhāsthite |
kekasī putramāhedaṃ rāmaṃ drakṣyāmi putraka || 91 ||
[Analyze grammar]

dṛṣṭe tasminmahatpuṇyaṃ prāpyate munisattamaiḥ |
viṣṇureṣa mahābhāgaścaturmūrtissanātanaḥ || 92 ||
[Analyze grammar]

sītā lakṣmīrmahābhāga na buddhā sāgrajena te |
pitrā te pūrvamākhyātaṃ devānāṃ divisaṃgame || 93 ||
[Analyze grammar]

kule raghūṇāṃ vai viṣṇuḥ putro daśarathasya tu |
bhaviṣyati vināśāya daśagrīvasya rakṣasaḥ || 94 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
evaṃ kuruṣva vai mātargṛhāṇa navamaṃ varam |
pātraṃ caṃdanasaṃyuktaṃ dadhikṣaudrākṣataiḥ saha || 95 ||
[Analyze grammar]

dūrvayārghaṃ saha kuru rājaputrasya darśanam |
saramāmagrataḥ kṛtvā yāścānyā devakanyakāḥ || 96 ||
[Analyze grammar]

vrajasva rāghavābhyāśaṃ tasmādagre vrajāmyaham |
evamuktvā gataṃ rakṣo yatra rāmo vyavasthitaḥ || 97 ||
[Analyze grammar]

utsārya dānavānsarvānrāmaṃ draṣṭuṃ samāgatān |
sabhāṃ tāṃ vimalāṃ kṛtvā rāmaṃ svābhimukhe sthitam || 98 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
vijñāpyaṃ śṛṇu me deva vadataśca viśāṃpate |
daśagrīvaṃ kuṃbhakarṇaṃ yā ca māṃ cāpyajījanat || 99 ||
[Analyze grammar]

iyaṃ sā devamātā naḥ pādau te draṣṭumicchati |
tasyāstu tvaṃ kṛpāṃ kṛtvā darśanaṃ dātu marhasi || 100 ||
[Analyze grammar]

rāma uvāca |
ahaṃ tasyāḥ samīpaṃ tu mātṛdarśanakāṃkṣayā |
gamiṣye rākṣaseṃdra tvaṃ śīghraṃ yāhi mamāgrataḥ || 101 ||
[Analyze grammar]

pratijñāya tu taṃ vākyamuttasthau ca varāsanāt |
mūrdhni cāṃjalimādhāya praṇāmamakarodvibhuḥ || 102 ||
[Analyze grammar]

abhivādayehaṃ bhavatīṃ mātā bhavasi dharmataḥ |
mahatā tapasā cāpi puṇyena vividhena ca || 103 ||
[Analyze grammar]

imau te caraṇau devi mānavo yadi paśyati |
pūrṇassyāttadahaṃ prīto dṛṣṭvemau putravatsale || 104 ||
[Analyze grammar]

kausalyā me yathā mātā bhavatī ca tathā mama |
kekasī cābravīdrāmaṃ ciraṃ jīva sukhī bhava || 105 ||
[Analyze grammar]

bhartrā me kathitaṃ vīra viṣṇurmānuṣarūpadhṛt |
avatīrṇo raghukule hitārthetra divaukasām || 106 ||
[Analyze grammar]

daśagrīva vināśāya bhūtiṃ dātuṃ vibhīṣaṇe |
vālino nidhanaṃ caiva setubaṃdhaṃ ca sāgare || 107 ||
[Analyze grammar]

putro daśarathasyaiva sarvaṃ sa ca kariṣyati |
idānīṃ tvaṃ mayā jñātaḥ smṛtvā tadbhartṛbhāṣitam || 108 ||
[Analyze grammar]

sītā lakṣmīrbhavānviṣṇurdevā vai vānarāstathā |
gṛhaṃ putra gamiṣyāmi sthirakīrtimavāpnuhi || 109 ||
[Analyze grammar]

saramovāca |
ihaiva vatsaraṃ pūrṇamaśokavanikāsthitā |
sevitā jānakī deva sukhaṃ tiṣṭhati te priyā || 110 ||
[Analyze grammar]

nityaṃ smarāmi vai pādau sītāyāstu paraṃtapa |
kadā drakṣyāmi tāṃ devīṃ ciṃtayānā tvaharniśam || 111 ||
[Analyze grammar]

kimarthaṃ devadevena nānītā jānakī tviha |
ekākī naiva śobhethā yoṣitā ca tayā vinā || 112 ||
[Analyze grammar]

samīpe śobhate sītā tvaṃ ca tasyāḥ paraṃtapa |
evaṃ bruvantyāṃ bharataḥ keyamityabravīdvacaḥ || 113 ||
[Analyze grammar]

tataśceṃgitavidrāmo bharataṃ prāha satvaram |
vibhīṣaṇasya bhāryā vai saramā nāma nāmataḥ || 114 ||
[Analyze grammar]

priyā sakhī mahābhāgā sītāyāssudṛḍhaṃ matā |
sarvaṃkālakṛtaṃ paśya na jāne kiṃ kariṣyati || 115 ||
[Analyze grammar]

gaccha tvaṃ subhage bhartṛgehaṃ pālaya śobhane |
māṃ tyaktvā hi gatā devī bhāgyahīnaṃ gatiryathā || 116 ||
[Analyze grammar]

tayā virahitaḥ subhru ratiṃ viṃde na karhicit |
śūnyā eva diśaḥ sarvāḥ paśyāmīha punarbhraman || 117 ||
[Analyze grammar]

visṛjyatāṃ ca saramāṃ sītāyāstu priyāṃ sakhīm |
gatāyāmatha kekasyāṃ rāmaḥ prāha vibhīṣaṇam || 118 ||
[Analyze grammar]

daivatebhyaḥ priyaṃ kāryaṃ nāparādhyāstvayā surāḥ |
ājñayā rājarājasya vartitavyaṃ tvayānagha || 119 ||
[Analyze grammar]

laṃkāyāṃ mānuṣo yo vai samāgacchetkathaṃcana |
rākṣasairna ca haṃtavyo draṣṭavyosau yathā tvaham || 120 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
ājñayāhaṃ naravyāghra kariṣye sarvameva tu |
vibhīṣaṇe hi vadati vāyū rāmamuvāca ha || 121 ||
[Analyze grammar]

ihāstivaiṣṇavī mūrtiḥ pūrvaṃ baddho baliryayā |
tāṃ nayasva mahābhāga kānyakubje pratiṣṭhaya || 122 ||
[Analyze grammar]

viditvā tadabhiprāyaṃ vāyunā samudāhṛtam |
vibhīṣaṇastvalaṃkṛtya ratnaiḥ sarvaiśca vāmanam || 123 ||
[Analyze grammar]

ānīya cārpayadrāme vākyaṃ cedamuvāca ha |
yadā vai nirjitaḥ śakro meghanādena rāghava || 124 ||
[Analyze grammar]

tadā vai vāmanastveṣa ānīto jalajekṣaṇa |
nayasva tamimaṃ deva devadevaṃ pratiṣṭhaya || 125 ||
[Analyze grammar]

tatheti rāghavaḥ kṛtvā puṣpakaṃ ca samāruhat |
dhanaṃ ratnamasaṃkhyeyaṃ vāmanaṃ ca surottamam || 126 ||
[Analyze grammar]

gṛhya sugrīvabharatāvārūḍhau vāmanādanu |
vrajannevāṃbare rāmastiṣṭhetyāha vibhīṣaṇam || 127 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā bhūyopyāha sa rāghavam |
kariṣye sarvametaddhi yadājñaptaṃ vibho tvayā || 128 ||
[Analyze grammar]

setunānena rājeṃdra pṛthivyāṃ sarvamānavāḥ |
āgatya pratibādherannājñābhaṃgo bhavettava || 129 ||
[Analyze grammar]

kotra me niyamo deva kinnu kāryaṃ mayā vibho |
śrutvaitadrāghavo vākyaṃ rākṣasottamabhāṣitam || 130 ||
[Analyze grammar]

kārmukaṃ gṛhya hastena rāmaḥ setuṃ dvidhācchinat |
trirvibhajya ca vegena madhye vai daśayojanam || 131 ||
[Analyze grammar]

chitvā tu yojanaṃ caikamekaṃ khaṃḍatrayaṃ kṛtam |
velāvanaṃ samāsādya rāmaḥ pūjāṃ ramāpateḥ || 132 ||
[Analyze grammar]

kṛtvā rāmeśvaraṃ nāmnā devadevaṃ janārdanaṃ |
abhiṣicyātha saṃgṛhya vāmanaṃ raghunaṃdanaḥ || 133 ||
[Analyze grammar]

dakṣiṇādudadheścaiva nirjagāma tvarānvitaḥ |
aṃtarikṣādabhūdvāṇī meghagaṃbhīraniḥsvanā || 134 ||
[Analyze grammar]

rudra uvāca |
bho bho rāmāstu bhadraṃ te sthito'hamiha sāṃpratam |
yāvajjagadidaṃ rāma yāvadeṣā dharā sthitā || 135 ||
[Analyze grammar]

tāvadeva ca te setu tīrthaṃ sthāsyati rāghava |
śrutvaivaṃ devadevasya giraṃ tāmamṛtopamām || 136 ||
[Analyze grammar]

rāma uvāca |
namaste devadeveśa bhaktānāmabhayaṃkara |
gaurīkāṃta namastubhyaṃ dakṣayajñavināśana || 137 ||
[Analyze grammar]

namo bhavāya śarvāya rudrāya varadāya ca |
paśūnāṃpataye nityaṃ cogrāya ca kapardine || 138 ||
[Analyze grammar]

mahādevāya bhīmāya tryaṃbakāya diśāṃpate |
īśānāya bhagaghnāya namostvaṃdhakaghātine || 139 ||
[Analyze grammar]

nīlagrīvāya ghorāya vedhase vedhasā stuta |
kumāraśatrunighnāya kumārajananāya ca || 140 ||
[Analyze grammar]

vilohitāya dhūmrāya śivāya krathanāya ca |
namo nīlaśikhaṃḍāya śūline daityanāśine || 141 ||
[Analyze grammar]

ugrāya ca trinetrāya hiraṇyavasuretase |
aniṃdyāyāṃbikābhartre sarvadevastutāya ca || 142 ||
[Analyze grammar]

abhigamyāya kāmyāya sadyojātāya vai namaḥ |
vṛṣadhvajāya muṃḍāya jaṭine brahmacāriṇe || 143 ||
[Analyze grammar]

tapyamānāya tapyāya brahmaṇyāya jayāya ca |
viśvātmane viśvasṛje viśvamāvṛtya tiṣṭhate || 144 ||
[Analyze grammar]

namo namostu divyāya prapannārtiharāya ca |
bhaktānukaṃpine deva viśvatejo manogate || 145 ||
[Analyze grammar]

pulastya uvāca |
evaṃ saṃstūyamānastu devadevo haro nṛpa |
uvāca rāghavaṃ vākyaṃ bhaktinamraṃ purāsthitam || 146 ||
[Analyze grammar]

rudra uvāca |
bho bho rāghava bhadraṃ te brūhi yatte manogatam |
bhavānnārāyaṇo nūnaṃ gūḍho mānuṣayoniṣu || 147 ||
[Analyze grammar]

avatīrṇo devakāryaṃ kṛtaṃ taccānagha tvayā |
idānīṃ svaṃ vrajasthānaṃ kṛtakāryosi śatruhan || 148 ||
[Analyze grammar]

tvayā kṛtaṃ paraṃ tīrthaṃ setvākhyaṃ raghunaṃdana |
āgatya mānavā rājanpaśyeyuriha sāgare || 149 ||
[Analyze grammar]

mahāpātakayuktā ye teṣāṃ pāpaṃ vilīyate |
brahmavadhyādipāpāni yāni kaṣṭāni kānicit || 150 ||
[Analyze grammar]

darśanādeva naśyaṃti nātra kāryā vicāraṇā |
gaccha tvaṃ vāmanaṃ sthāpya gaṃgātīre raghūttama || 151 ||
[Analyze grammar]

pṛthivyāṃ sarvaśaḥ kṛtvā bhāgānaṣṭau paraṃtapa |
śvetadvīpaṃ svakaṃ sthānaṃ vraja deva namostu te || 152 ||
[Analyze grammar]

praṇipatya tato rāmastīrthaṃ prāptaśca puṣkaram |
vimānaṃ tu na yātyūrdhvaṃ veṣṭitaṃ tattu rāghavaḥ || 153 ||
[Analyze grammar]

kimidaṃ veṣṭitaṃ yānaṃ nirālaṃbe'mbare sthitam |
bhavitavyaṃ kāraṇena paśyetyāha sma vānaram || 154 ||
[Analyze grammar]

sugrīvo rāmavacanādavatīrya dharātale |
sa ca paśyati brahmāṇaṃ surasiddhasamanvitam || 155 ||
[Analyze grammar]

brahmarṣisaṅghasahitaṃ caturvedasamanvitam |
dṛṣṭvā''gatyābravīdrāmaṃ sarvalokapitāmahaḥ || 156 ||
[Analyze grammar]

sahito lokapālaiśca vasvādityamarudgaṇaiḥ |
taṃ devaṃ puṣpakaṃ naiva laṃghayeddhi pitāmaham || 157 ||
[Analyze grammar]

avatīrya tato rāmaḥ puṣpakāddhemabhūṣitāt |
natvā viriṃcanaṃ devaṃ gāyatryā saha saṃsthitam || 158 ||
[Analyze grammar]

aṣṭāṃgapraṇipātena paṃcāṃgāliṃgitāvaniḥ |
tuṣṭāva praṇato bhūtvā devadevaṃ viriṃcanam || 159 ||
[Analyze grammar]

rāma uvāca |
namāmi lokakartāraṃ prajāpatisurārcitam |
devanāthaṃ lokanāthaṃ prajānāthaṃ jagatpatim || 160 ||
[Analyze grammar]

namaste devadeveśa surāsuranamaskṛta |
bhūtabhavyabhavannātha haripiṃgalalocana || 161 ||
[Analyze grammar]

bālastvaṃ vṛddharūpī ca mṛgacarmāsanāṃbaraḥ |
tāraṇaścāsi devastvaṃ trailokyaprabhurīśvaraḥ || 162 ||
[Analyze grammar]

hiraṇyagarbhaḥ padmagarbhaḥ vedagarbhaḥ smṛtipradaḥ |
mahāsiddho mahāpadmī mahādaṃḍī ca mekhalī || 163 ||
[Analyze grammar]

kālaśca kālarūpī ca nīlagrīvo vidāṃvaraḥ |
vedakartārbhako nityaḥ paśūnāṃ patiravyayaḥ || 164 ||
[Analyze grammar]

darbhapāṇirhaṃsaketuḥ kartā hartā haro hariḥ |
jaṭī muṃḍī śikhī daṃḍī laguḍī ca mahāyaśāḥ || 165 ||
[Analyze grammar]

bhūteśvaraḥ surādhyakṣaḥ sarvātmā sarvabhāvanaḥ |
sarvagaḥ sarvahārī ca sraṣṭā ca gururavyayaḥ || 166 ||
[Analyze grammar]

kamaṃḍaludharo devaḥ sruksruvādidharastathā |
havanīyo'rcanīyaśca oṃkāro jyeṣṭhasāmagaḥ || 167 ||
[Analyze grammar]

mṛtyuścaivāmṛtaścaiva pāriyātraśca suvrataḥ |
brahmacārī vratadharo guhāvāsī supaṅkajaḥ || 168 ||
[Analyze grammar]

amaro darśanīyaśca bālasūryanibhastathā |
dakṣiṇe vāmataścāpi patnībhyāmupasevitaḥ || 169 ||
[Analyze grammar]

bhikṣuśca bhikṣurūpaśca trijaṭī labdhaniścayaḥ |
cittavṛttikaraḥ kāmo madhurmadhukarastathā || 170 ||
[Analyze grammar]

vānaprastho vanagata āśramī pūjitastathā |
jagaddhātā ca karttā ca puruṣaḥ śāśvato dhruvaḥ || 171 ||
[Analyze grammar]

dharmādhyakṣo virūpākṣastridharmo bhūtabhāvanaḥ |
trivedo bahurūpaśca sūryāyutasamaprabhaḥ || 172 ||
[Analyze grammar]

mohakovaṃdhakaścaivadānavānāṃviśeṣataḥ |
devadevaśca padmāṅkastrinetro'bjajaṭastathā || 173 ||
[Analyze grammar]

hariśmaśrurdhanurdhārī bhīmo dharmaparākramaḥ |
evaṃ stutastu rāmeṇa brahmā brahmavidāṃvaraḥ || 174 ||
[Analyze grammar]

uvāca praṇataṃ rāmaṃ kare gṛhya pitāmahaḥ |
viṣṇustvaṃ mānuṣe dehe'vatīrṇo vasudhātale || 175 ||
[Analyze grammar]

kṛtaṃ tadbhavatā sarvaṃ devakāryaṃ mahāvibho |
saṃsthāpya vāmanaṃ devaṃ jāhnavyā dakṣiṇe taṭe || 176 ||
[Analyze grammar]

ayodhyāṃ svapurīṃ gatvā suralokaṃ vrajasva ca |
visṛṣṭo brahmaṇā rāmaḥ praṇipatya pitāmahaṃ || 177 ||
[Analyze grammar]

ārūḍhaḥ puṣpakaṃ yānaṃ saṃprāpto madhurāṃ purīm |
samīkṣya putrasahitaṃ śatrughnaṃ śatrughātinaṃ || 178 ||
[Analyze grammar]

tutoṣa rāghavaḥ śrīmānbharataḥ sa harīśvaraḥ |
śatrughno bhrātarau prāptau śakropendrāvivāgatau || 179 ||
[Analyze grammar]

praṇipatya tato mūrdhnā paṃcāṃgāliṃgitāvaniḥ |
utthāpya cāṃkamāropya rāmo bhrātaramaṃjasā || 180 ||
[Analyze grammar]

bharataśca tataḥ paścātsugrīvastadanaṃtaraṃ |
upaviṣṭo'tha rāmāya so'rghamādāya satvaraṃ || 181 ||
[Analyze grammar]

rājyaṃ nivedayāmāsa cāṣṭāṃgaṃ rāghave tadā |
śrutvā prāptaṃ tato rāmaṃ sarvo vai māthuro janaḥ || 182 ||
[Analyze grammar]

varṇā brāhmaṇabhūyiṣṭhā draṣṭumenaṃ samāgatāḥ |
saṃbhāṣya prakṛtīḥ sarvā naigamānbrāhmaṇaiḥ saha || 183 ||
[Analyze grammar]

dināni paṃcoṣitvā'tra rāmo gaṃtuṃ mano dadhe |
śatrughnaśca tato rāme vājinotha gajāṃstathā || 184 ||
[Analyze grammar]

kṛtākṛtaṃ ca kanakaṃ tatropāyanamāharat |
rāmastvāha tataḥ prītaḥ sarvametanmayā tava || 185 ||
[Analyze grammar]

dattaṃ putrau te'bhiṣiñca rājānau māthure jane |
evamuktvā tato rāmaḥ prāpto madhyaṃdine ravau || 186 ||
[Analyze grammar]

mahodayaṃ samāsādya gaṃgātīre sa vāmanaṃ |
pratiṣṭhāpya dvijānāha bhāvinaḥ pārthivāṃstathā || 187 ||
[Analyze grammar]

mayā kṛto'yaṃ dharmasya seturbhūtivivardhanaḥ |
prāpte kāle pālanīyo na ca lopyaḥ kathaṃcana || 188 ||
[Analyze grammar]

prasāritakareṇaivaṃ prārthanaiṣā mayā kṛtā |
nṛpāḥ kṛte mayārthitve yatkṣemaṃ kriyatāmiha || 189 ||
[Analyze grammar]

nityaṃ dainaṃdinīpūjā kāryā sarvairataṃdritaiḥ |
grāmāndatvā dhanaṃ tacca laṃkāyā āhṛtaṃ ca yat || 190 ||
[Analyze grammar]

preṣayitvā ca kiṣkiṃdhāṃ sugrīvaṃ vānareśvaraṃ |
ayodhyāmāgato rāmaḥ puṣpakaṃ tamathābravīt || 191 ||
[Analyze grammar]

nāgaṃtavyaṃ tvayā bhūyastiṣṭha yatra dhaneśvaraḥ |
kṛtakṛtyastato rāmaḥ kartavyaṃ nāpyamanyata || 192 ||
[Analyze grammar]

pulastya uvāca |
evante bhīṣma rāmasya kathāyogena pārthiva |
utpattirvāmanasyoktā kiṃ bhūyaḥ śrotumicchasi || 193 ||
[Analyze grammar]

kathayāmi tu tatsarvaṃ yatra kautūhalaṃ nṛpa |
sarvaṃ te kīrttayiṣyāmi yenārthī nṛpanaṃdana || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 38

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: