Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

athādbhutenāstanimeṣamudramunnidralomānamamuṃ yuvānam |
dṛśā papustāḥ sudṛśaḥ samustāḥ sutā ca bhīmasya mahīmaghonaḥ || 1 ||
[Analyze grammar]

kiyacciraṃ daivatabhāṣitāni nihnotumenaṃ prabhavantu nāma |
palālajālaiḥ pihitaḥ svayaṃ hi prakāśamāsādayatīkṣuḍimbhiḥ || 2 ||
[Analyze grammar]

apāṅgamapyāpa dṛśorna raśmirnalasya bhaimīmabhilaṣya yāvat |
smarāśugaḥ subhruvi tāvadasyāṃ pratyaṅgamāpuṅkhaśikhaṃ mamajja || 3 ||
[Analyze grammar]

yadakramaṃ vikramaśaktisāmyādupācaraddvāvapi pañcabāṇaḥ |
kathaṃ na vaimatyamamuṣya cakre śarairanardhārdhavibhāgabhāgbhiḥ || 4 ||
[Analyze grammar]

tasminnalo'sāviti sānvarajyatkṣaṇaṃ kṣaṇaṃ kveha sa ityudāsta |
punaḥ sma tasyāṃ valate'sya cittaṃ dūtyādanenātha punarnyavarti || 5 ||
[Analyze grammar]

kayācidālokya nalaṃ lalajje kayāpi tadbhāsi hṛdā mamajje |
taṃ kāpi mene smarameva kanyā bheje manobhūvaśabhūyamanyā || 6 ||
[Analyze grammar]

kastvaṃ kuto veti na jātu śekustaṃ praṣṭumapyapratibhātibhārāt |
uttasthurabhyutthitivāñchayeva nijāsanānnekarasāḥ kṛśāṅgyaḥ || 7 ||
[Analyze grammar]

svācchandyamānandaparamparāṇāṃ bhaimī tamālokya kimapyavāpa |
mahārayaṃ nirjhariṇīva vārāmāsādya dhārādharakelikālam || 8 ||
[Analyze grammar]

tatraiva magnā yadapaśyadagre nāsyādṛgasthāṅgamayāsyadanyat |
nādāsyadasyai yadi buddhidhārāṃ vicchidya vicchidya cirānnimeṣa || 9 ||
[Analyze grammar]

dṛśāpi sāliṅgitamaṅgamasya jagrāha nāgrāvagatāṅgaharṣaiḥ |
saṅgāntare'nantaramīkṣite tu nivṛtya sasmāra na pūrvadṛṣṭam || 10 ||
[Analyze grammar]

hitvaikamasyāpaghanaṃ viśantī taddṛṣṭiraṅgāntarabhuktisīmām |
ciraṃ cakārobhayalābhalobhātsvabhāvalolā gatamāgataṃ || 11 ||
[Analyze grammar]

nirīkṣitaṃ cāṅgamavīkṣitaṃ ca dṛśā pibantī rabhasena tasya |
samānamānandamiyaṃ dadhānā viveda bhedaṃ na vidarbhasubhruḥ || 12 ||
[Analyze grammar]

sūkṣme ghane naiṣadhakeśapāśe nipatya nispandatarībhavadbhyām |
tasyānubandhaṃ na vimocya gantumapāri tallocanakhañjanābhyām || 13 ||
[Analyze grammar]

bhūlokabharturmukhapāṇipādapadmaiḥ parīrambhamavāpya tasya |
damasvasurdṛṣṭisarojarājiściraṃ na tatyāja sabandhubandham || 14 ||
[Analyze grammar]

tatkālamānandamayībhavantī bhavattarānirvacanīyamohā |
sā muktasaṃsāridaśārasābhyāṃ dvisvādamullāsamabhuṅkta miṣṭam || 15 ||
[Analyze grammar]

dūte nalaśrībhṛti bhāvibhāvā kalaṅkinīyaṃ jani meti nūnam |
na saṃvyadhānnaiṣādhakāyamāyaṃ vidhiḥ svayaṃdūtamimāṃ pratīndram || 16 ||
[Analyze grammar]

puṇye manaḥ kasya munerapi syātpramāṇamāste yadaghe'pi dhāvat |
taccinti cittaṃ parameśvarastu bhaktasya hṛṣyatkaruṇo ruṇiddhi || 17 ||
[Analyze grammar]

sālīkadṛṣṭe madanonmadiṣṇuryathāpa śālīnatamā na maunam |
tathaiva tathye'pi nale na lebhe mugdheṣu kaḥ satyamṛṣāvivekaḥ || 18 ||
[Analyze grammar]

vyarthībhavadbhāvapidhānayatnā svareṇa sātha ślathagadgadena |
sakhīcaye sādhvasabaddhavāci svayaṃ tamūce namadānanenduḥ || 19 ||
[Analyze grammar]

natvā śiroratnarucāpi pādyaṃ saṃpādyamācāravidātithibhyaḥ |
priyākṣarālīrasadhārayāpi vaidhī vidheyā madhuparkatṛptiḥ || 20 ||
[Analyze grammar]

svātmāpi śīlena tṛṇaṃ vidheyaṃ deyā vihāyāsanabhūrnijāpi |
ānandabāṣpairapi kalpyamambhaḥ pṛcchā vidheyā madhubhirvacobhiḥ || 21 ||
[Analyze grammar]

padopahore'nupanamratāpi saṃbhāvyate'pāṃ tvarayāparādhaḥ |
tatkartumarhāñjalisañjanena svasaṃbhṛtiḥ prāñjalatāpi tāvat || 22 ||
[Analyze grammar]

purā parityajya mayātyasarji svamāsanaṃ tatkimiti kṣaṇaṃ na |
anarhamapyetadalaṃkriyeta prayātumīhā yadi cānyato'pi || 23 ||
[Analyze grammar]

nivedyatāṃ hanta samāpayantau śirīṣakoṣamradimābhimānam |
pādau kiyaddūramimau prayāse nidhitsate tucchadayaṃ manaste || 24 ||
[Analyze grammar]

anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya |
tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā || 25 ||
[Analyze grammar]

tīrṇaḥ kimarṇonidhireva naiṣa surakṣitebhūdiha yatpraveśaḥ |
phalaṃ kimetasya tu sāhasasya na tāvadadyāpi viniścinomi || 26 ||
[Analyze grammar]

tava praveśe sukṛtāni heturmanye madakṣṇorapi tāvadatra |
na lakṣito rakṣibhaṭairyadābhyāṃ pīto'si tanvā jitapuṣpadhanvā || 27 ||
[Analyze grammar]

yathā kṛtiḥ kācana te yathāvā dauvārikāndhaṃkaraṇī ca śaktiḥ |
rucyo rucībhirjitakāñcanībhistathāsi pīyūṣabhujāṃ sanābhiḥ || 28 ||
[Analyze grammar]

na manmathastvaṃ sa hi nāstimūrtirna cāśvineyaḥ sa hi nādvitīyaḥ |
cihnaiḥ kimanyairathavā taveyaṃ śrīreva tābhyāmadhiko viśeṣaḥ || 29 ||
[Analyze grammar]

ālokatṛptīkṛtaloka yastvāmasūta pīyūṣamayūkhamenam |
kaḥ spardhituṃ dhāvati sādhu sārdhamudanvatā nanvayamanvavāyaḥ || 30 ||
[Analyze grammar]

bhūyo'pi bālā nalasundaraṃ taṃ matvāmaraṃ rakṣijanākṣibandhāt |
ātithyacāṭūnyapadiśya tatsthāṃ śriyaṃ priyāsyāstutava stutaḥ sā || 31 ||
[Analyze grammar]

vāgjanmavaiphalyamasahyaśalyaṃ guṇādbhute vastuni maunitā cet |
khalatvamalpīyasi jalpite tu tadastu bandibhramabhūmitaiva || 32 ||
[Analyze grammar]

kaṃdarpa evedamavindata tvāṃ puṇyena manye punaranyajanma |
caṇḍīśacaṇḍākṣihutāśakuṇḍe juhāva yanmandiramindriyāṇām || 33 ||
[Analyze grammar]

śobhāyaśobhirjitaśaivaśailaṃ karoṣi lajjāgurumaulimailam |
dasrau haṭhaśrīharaṇādudasrau kaṃdarpamapyujjhitarūpadarpam || 34 ||
[Analyze grammar]

avaimi haṃsāvalayo valakṣāstvatkāntikīrteścapalāḥ pulākāḥ |
uḍḍīya yuktaṃ patitāḥ sravantīveśantapūraṃ paritaḥ plavante || 35 ||
[Analyze grammar]

bhavatpadāṅguṣṭhamapi śritā śrīrdhruvaṃ na labdhā kusumāyudhena |
ratīśajetuḥ khalu cihnamasminnardhendurāste nakhaveṣadhārī || 36 ||
[Analyze grammar]

rājā dvijānāmanumāsabhinnaḥ pūrṇāṃ tanūkṛtya tanūṃ tapobhiḥ |
kuhūṣu dṛśyetaratāṃ kimtya sāyujyamāpnoti bhavanmukhasya || 37 ||
[Analyze grammar]

kṛtvā dṛśau te bahuvarṇacitre kiṃ kṛṣṇasārasya tayormṛgasya |
adūrajāgradvidarapraṇālīrekhāmayacchadvidhirardhacandram || 38 ||
[Analyze grammar]

mugdhaḥ sa mohātsubhagānna dehāddadbhavadbhrūracanāya cāpam |
bhrūbhaṅgajeyastava yanmanobhūranena rūpeṇa yadātadābhūt || 39 ||
[Analyze grammar]

mṛgasya netradvitayaṃ tavāsye vidhau vidhutvānumitasya dṛśyam |
tasyaiva cañcatkacapāśaveṣaḥ pucchaḥ sphuraccāmaraguccha eṣaḥ || 40 ||
[Analyze grammar]

āstāmanaṅgīkaraṇādbhavena dṛśyaḥ smaro neti purāṇavāṇī |
tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhātivādaḥ || 41 ||
[Analyze grammar]

tvayā jagatyuccitakāntisāre yadindunāśīli śiloñchavṛttiḥ |
āropi tanmāṇavako'pi maulau sa yajvarājye'pi maheśvareṇa || 42 ||
[Analyze grammar]

ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram |
tvadaṅgaśilpātpunarīśvareṇa cireṇa jāne jagadanvakampi || 43 ||
[Analyze grammar]

mahī kṛtārthā yadi mānavo'si jitaṃ divā yadyamareṣu ko'pi |
kulaṃ tvayālaṃkṛtamauragaṃ cennādho'pi kasyopari nāgalokaḥ || 44 ||
[Analyze grammar]

seyaṃ na dhatte'nupapattimuccairmaccittavṛttistvayi cintyamāne |
mamau sa bhadraṃ culuke samudrastvayāttagāmbhīryamahattvamudraḥ || 45 ||
[Analyze grammar]

saṃsārasindhāvanubimbamatra jāgarti jāne tava vairaseniḥ |
bimbānubimbau hi vihāya dhāturna jātu dṛṣṭātisarūpasṛṣṭiḥ || 46 ||
[Analyze grammar]

iyatkṛtaṃ kena mahījagatyāmaho mahīyaḥ sukṛtaṃ janena |
pādau yamuddiśya tavāpi padyārajaḥsu padmasrajamārabhete || 47 ||
[Analyze grammar]

bravīti te kiṃ kimiyaṃ na jāne saṃdehadolāmavalambya saṃvit |
kasyāpi dhanysya gṛhātithistvamalīkasaṃbhāvanayāthavālam || 48 ||
[Analyze grammar]

prāptaiva tāvattava rūpasṛṣṭiṃ nipīya dṛṣṭirjanuṣaḥ phalaṃ me |
api śrutī nāmṛtamādriyetāṃ tayoḥ prasādīkuruṣe giraṃ cet || 49 ||
[Analyze grammar]

itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandhūkadhanurvisṛṣṭā |
karṇātprasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa || 50 ||
[Analyze grammar]

amujjadākaṇṭhamaṃsau sudhāsu priyaṃ priyāyā vacanaṃ nipīya |
dviṣanmukhe'pi svadate stutiryā tanmi(nmṛ)ṣṭatā neṣṭamukhe tvameyā || 51 ||
[Analyze grammar]

paurastyaśailaṃ janatopanītāṃ gṛhṇanyathāhnaḥ patirarghyapūjām |
tathātitheyīmatha saṃpratīcchanpriyārpitāmāsanamāsasāda || 52 ||
[Analyze grammar]

ayodhi taddhairyamanobhavābhyāṃ tāmeva bhaimīmavalambya bhūmim |
āha sma yatra smaracāpamantaśchinnaṃ bhruvau tajjayabhaṅgavārtām || 53 ||
[Analyze grammar]

atha smarājñāmavadhīrya dhairyādūce sa tadvāgupavīṇito'pi |
vivekadhārāśatadhautamantaḥ satāṃ na kāmaḥ kaluṣīkaroti || 54 ||
[Analyze grammar]

haritpatīnāṃ sadasaḥ pratīhi tvadīyamevātithimāgataṃ mām |
vahantamantarguruṇādareṇa prāṇāniva svaḥprabhuvācikāni || 55 ||
[Analyze grammar]

viramyatāṃ bhūtavatī saparyā niviśyatāmāsanamujjhitaṃ kim |
yā dūtatā naḥ phalinā vidheyā saivātitheyī pṛthurudbhavitrī || 56 ||
[Analyze grammar]

kalyāṇi kalyāni tavāṅgakāni kaccittamāṃ cittamanāvilaṃ te |
alaṃ vilambena giraṃ madīyāmākarṇayākarṇataṭāyatākṣi || 57 ||
[Analyze grammar]

kaumāramārabhya gaṇā guṇānāṃ haranti te dikṣu dhṛtādhipatyān |
surādhirājaṃ salilādhipaṃ ca hutāśanaṃ caryamanandanaṃ ca || 58 ||
[Analyze grammar]

caracciraṃ śaiśavayauvanīyadvairājyabhāji tvayi khedameti |
teṣāṃ rucaścauratareṇa cittaṃ pañceṣuṇā luṇṭhitadhairyavittam || 59 ||
[Analyze grammar]

teṣāmidānīṃ kila kevalaṃ sā hṛdi tvadāśā vilasatyajasram |
āśāstu nāsādya tanūrudārāḥ pūrvādayaḥ pūrvavadātmadārāḥ || 60 ||
[Analyze grammar]

anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat |
premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya || 61 ||
[Analyze grammar]

prācīṃ prayāte virahādayaṃ te tāpācca rūpācca śaśāṅkaśaṅkī |
parāparādhairnidadhāti bhānau ruṣāruṇaṃ locanavṛndamindraḥ || 62 ||
[Analyze grammar]

trinetramāṭreṇa ruṣā kṛtaṃ yattadeva yo'dyāpi na saṃvṛṇoti |
na veda ruṣṭe'dya sahasranetre gantā sa kāmaḥ khalu kāmavasthām || 63 ||
[Analyze grammar]

pikasya vāṅmātrākṛtādvyalīkānna sa prabhurnandati nandane'pi |
bālasya cūḍāśaśino'parādhānnārādhanaṃ śilati śūlino'pi || 64 ||
[Analyze grammar]

tamomayīkṛtya diśaḥ parāgaiḥ smareṣavaḥ śakradṛśāṃ diśanti |
kuhūgiraścañcupuṭaṃ dvijasya rākārajanyāmapi satyavācam || 65 ||
[Analyze grammar]

śaraiḥ prasūnaistudataḥ smarasya smartuṃ sa kiṃ nāśaninā karoti |
abhedyamasyāhaha varma na syādanaṅgatā cedgiriśaprasādaḥ || 66 ||
[Analyze grammar]

dhṛtādhṛtestasya bhavadviyogādanyānyaśayyāracanāya lūnaiḥ |
apyanyadāridryaharāḥ pravālaijītā daridrāstaravo'marāṇām || 67 ||
[Analyze grammar]

ravairguṇāsphālabhavaiḥ smarasya svarṇāthakarṇau badhirāvabhūtām |
guroḥ śṛṇotu smaramohanidrāprabodhadakṣāṇi kimakṣarāṇi || 68 ||
[Analyze grammar]

anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam |
madhaumadhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam || 69 ||
[Analyze grammar]

damasvasaḥ seyamupaiti tṛṣṇā harerjagatyagrimalekhyalakṣmīm |
dṛśāṃ yadabdhistava nāma dṛṣṭitribhāgalobhārtimasau bibharti || 70 ||
[Analyze grammar]

agnyāhitā nityamupāsate yāṃ dedīpyamānāṃ tanumaṣṭāmūrteḥ |
āśāpatiste damayanti so'pi smareṇa dāsībhavituṃ nyadeśi || 71 ||
[Analyze grammar]

tvadgocarastaṃ khalu pañcabāṇaḥ karoti saṃtāpya tathā vinītam |
svayaṃ yathā svāditataptabhūyaḥ paraṃ na saṃtāpayitā sa bhūyaḥ || 72 ||
[Analyze grammar]

adāhi yastena daśārdhabāṇaḥ purāpurārernayanālayena |
na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādhamarṇaḥ || 73 ||
[Analyze grammar]

somāya kupyanniva viprayuktaḥ sa somamācāmati dūyamānam |
nāmāpi jāgarti hi yatra śatrostejasvinastaṃ katame sahante || 74 ||
[Analyze grammar]

śarairajasraṃ kusumāyudhasya kadarthyamānastaruṇi tvadarthe |
abhyarcayadbhirvinivedyamānādapyeṣa manye kusumādbibheti || 75 ||
[Analyze grammar]

smarendhane vakṣasi tena dattā saṃvartikā śaivalavallicitrā |
rarāja cetobhavapāvakasya dhūmāvilā kīlaparampareva || 76 ||
[Analyze grammar]

putrī suhṛdyena saroruhāṇāṃ yatpreyasī candanavāsitā dik |
dhairyaṃ vibhuḥ so'pi tayaiva hetoḥ smarapratāpajvalane juhāva || 77 ||
[Analyze grammar]

taṃ dahyamānairapi manmathaidhaṃ hastairupāste malayaḥ pravālaiḥ |
kṛcchre'pyasau nojjhati tasya sevāṃ sadā yadāśāmavalambate yaḥ || 78 ||
[Analyze grammar]

smarasya kīrtyeva sitīkṛtāni taddoḥpratāpairiva tāpitāni |
aṅgāni dhatte sa bhavadviyogātpāṇḍūni caṇḍajvarajarjarāṇi || 79 ||
[Analyze grammar]

yastanvi bhartā ghusṛṇena sāyaṃ diśaḥ samālambhanakautukinyāḥ |
tadā sa cetaḥ prajighāya tubhyaṃ yadā gato naiti nivṛtya pānthaḥ || 80 ||
[Analyze grammar]

tathā na tāpāya payonidhīnāmaśvāmukhotthaḥ kṣudhitaḥ śikhāvān |
nijaḥ patiḥ saṃprati vāripopi yathā hṛdisthaḥ smaratāpaduḥsthaḥ || 81 ||
[Analyze grammar]

atpratyuta tvanmṛdubāhuvallīsmṛtisrajaṃ gumphati durvinītā |
tato vidhatte'dhikameva tāpaṃ tena śritā śaityaguṇā mṛṇālī || 82 ||
[Analyze grammar]

nyastaṃ tatastena mṛṇāladaṇḍakhaṇḍaṃ babhāse hṛdi tāpabhāji |
taccittamagnairmadanasya bāṇaiḥ kṛtaṃ śatacchidramiva kṣaṇena || 83 ||
[Analyze grammar]

iti trilokītilakeṣu teṣu manobhuvo vikramakāmacāraḥ |
amoghamastraṃ bhavatīmavāpya madāndhatānargalacāpalasya || 84 ||
[Analyze grammar]

sārotthadhāreva sudhārasasya svayaṃvaraḥ śvo bhavitā taveti |
saṃtarpayantī hṛdayāni teṣāṃ śrutiḥ śrutī nākajuṣāmayāsīt || 85 ||
[Analyze grammar]

samaṃ sapatnībhavaduḥkhatīkṣṇaiḥ svadāranāsāpathikairmarudbhiḥ |
anaṅgaśauryānalatāpaduḥsthairatha pratasthe haritāṃ marudbhiḥ || 86 ||
[Analyze grammar]

apāstapātheyasudhopayogaistvaccumbinaiva svamanorathena |
kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasā'dhvā gamitaḥ sukhaṃ taiḥ || 87 ||
[Analyze grammar]

priyā manobhūśaradāvadāhe devīstvadarthena nimajjayadbhiḥ |
sureṣu sāraiḥ kriyate'dhunā taiḥ pādārpaṇānugrahabhūriyaṃ bhūḥ || 88 ||
[Analyze grammar]

alaṃkṛtāsannamahīvibhāgairayaṃ janastairamarairbhavatyām |
avāpito jaṅgamalekhalakṣmīṃ nikṣipya saṃdeśamayākṣarāṇi || 89 ||
[Analyze grammar]

ekaikamete parirabhya pīnastanopapīḍaṃ tvayi saṃdiśanti |
tvaṃ mūrcchatāṃ naḥ smarabhillaśalyairmude viśalyauṣadhivalliredhi || 90 ||
[Analyze grammar]

tvatkāntimasmābhirayaṃ pipāsanmanorathāśvāsanayaikayaiva |
nijaḥ kaṭākṣaḥ khalu vipralabhyaḥ kiyanti yāvadbhaṇa vāsarāṇi || 91 ||
[Analyze grammar]

nije sṛjāsmāsu bhuje bhajantyāvādityavarge pariveṣaveṣam |
prasīda nirvāpaya tāpamaṅgairanaṅgalīlālaharītuṣāraiḥ || 92 ||
[Analyze grammar]

dayasva kiṃ ghātayasi tvamasmānanaṅgacaṇḍālaśarairadṛśyaiḥ |
bhinnā varaṃ tīkṣṇakaṭākṣabāṇaiḥ premastava premarasātpavitraiḥ || 93 ||
[Analyze grammar]

tvadarthinaḥ santu parassahasrāḥ prāṇāstu nastvaccaraṇaprasādaḥ |
viśaṅkase kaitavanartitaṃ cedantaścaraḥ pañcazaraḥ pramāṇam || 94 ||
[Analyze grammar]

asmākamadhyāsitametadantastāvadbhavatyā hṛdayaṃ cirāya |
bahistvayālaṃkriyatāmidānīmuro muraṃ vidviṣataḥ śriyeva || 95 ||
[Analyze grammar]

dayodayaścetasi cettavābhūdalaṃkuru dyāṃ viphalo vilambaḥ |
bhuvaḥ svarādeśamathācarāmo bhūmau dhṛtiṃ yāsi yadi svabhūmau || 96 ||
[Analyze grammar]

dhinoti nāsmāñjalajena pūjā tvayānvahaṃ tanvi vitanyamānā |
tava prasādopanate tu maulau pūjāstu nastvatpadapaṅkajābhyām || 97 ||
[Analyze grammar]

svarṇairvitīrṇaiḥ karavāma vāmanetre bhavatyā kimupāsanāsu |
aṅga tvadaṅgāni nipītapītadarpāṇi pāṇiḥ khalu yācate naḥ || 98 ||
[Analyze grammar]

vayaṃ kalādā iva durvidagdhaṃ tvadgaurimaspardhi dahema hema |
prasūnanārācaśarāsanena sahaikavaṃśaprabhavabhru babhu || 99 ||
[Analyze grammar]

sudhāsaraḥsu tvadanaṅgatāpaḥ śānto na naḥ kiṃ punarapsaraḥsu |
nirvāti tu tvanmamatākṣareṇa sūnāśugeṣormadhusīkareṇa || 10 ||
[Analyze grammar]

khaṇḍaḥ kimu tvadgira eva khaṇḍaḥ kiṃ śarkarā tatpathaśarkaraiva |
kṛśāṅgi tadbhaṅgirasotthakacchatṛṇaṃ na dikṣu prathitaṃ tadikṣuḥ || 101 ||
[Analyze grammar]

dadāma kiṃ te sudhayā'dhareṇa tvadāsya eva svayamāsyate hi |
candraṃ vijitya svayameva bhāvi tvadānanaṃ tanmakhabhāgabhoji || 102 ||
[Analyze grammar]

priye vṛṇīṣvāmarabhāvamasmaditi trapākṛdvacanaṃ na kiṃ naḥ |
tvatpādapadme śaraṇaṃ praviśya svayaṃ vayaṃ yena jijīviṣāmaḥ || 103 ||
[Analyze grammar]

nāsmākamasmānmadanāpamṛtyostrāṇāya pīyūṣarasāyanāni |
prasīda tasmādadhikaṃ nijaṃ tu prayaccha pātuṃ radanacchadaṃ naḥ || 104 ||
[Analyze grammar]

pṛṣṭaḥ svaiścāparopaiḥ saha sa hi makareṇātmabhūḥ ketunā'bhūddhattāṃ nastvatprasādādatha manasijatāṃ mānaso nandanaḥ san |
bhrūbhyāṃ te tanvi dhanvī bhavatu tava sitairjaitrabhallaḥ smitaiḥ stādastu tvannetracañcattaraśapharayugādhīnamīnadhvajāṅkaḥ || 105 ||
[Analyze grammar]

svapnena prāpitāyāḥ pratirajani tava śrīṣu magnaḥ kaṭākṣaḥ śrotre gītāmṛtābdhau tvagapi nanu tanūmañjarīsaukumārye |
nāsā śvāsādhivāse'dharamadhuni rasajñā caritreṣu cittaṃ tannastanvaṅgi kaiścinna karaṇahariṇairvāgurā laṅghitāsi || 106 ||
[Analyze grammar]

iti dhṛtasurasārthavācikasraṅnijarasanātalapattrahārakasya |
saphalaya mama dūtatāṃ vṛṇīṣva svayamavadhārya digīśamekameṣu || 107 ||
[Analyze grammar]

ānandayendramatha manmathamagnamagniṃ kelībhiruddhara tanūdari nūtanābhiḥ |
āsādayoditadayaṃ śamane mano vā no vā yadītthamatha tadvaruṇaṃ vṛṇīthāḥ || 108 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tasyāgādayamaṣṭamaḥ kavikulādṛṣṭādhvapānthe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 8

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: