Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

itīyamakṣibhruvavibhrameṅgitasphuṭāmanicchāṃ vivarītumutsukā |
taduktimātraśravaṇecchayāśṛṇoddigīśasaṃdeśagiraṃ na gauravāt || 1 ||
[Analyze grammar]

tadarpitāmaśrutavadvidhāya tāṃ digīśasaṃdeśamayīṃ sarasvatīm |
idaṃ tamurvītalaśītaladyutiṃ jagāda vaidarbhanarendranandinī || 2 ||
[Analyze grammar]

mayāṅga pṛṣṭaḥ kulanāmanī bhavānamū vimucyaiva kimanyaduktavān |
na mahyamatrottaradhārayasya kiṃ hriye'pi seyaṃ bhavato'dhamarṇatā || 3 ||
[Analyze grammar]

adṛśyamānā kvacidīkṣitā kvacinmamānuyoge bhavataḥ sarasvatī |
kvacitprakāśāṃ kvacidasphuṭārṇasaṃ sarasvatīṃ jetumanāḥ sarasvatīṃ || 4 ||
[Analyze grammar]

giraḥ śrutā eva tava śṛuvaḥsudhāḥ ślathā bhavannāmni tu na śrutispṛhā |
pipāsutā śāntimupaiti vārijā na jātu dugdhānmadhuno'dhikādapi || 5 ||
[Analyze grammar]

bibharti vaṃśaḥ katamastamopahaṃ bhavādṛśaṃ nāyakaratnamīdṛśam |
tamanyasāmānyadhiyāvamānitaṃ tvayā mahāntaṃ bahu mantumutsahe || 6 ||
[Analyze grammar]

itīrayitvā viratāṃ sa tāṃ punargirānujagrāhatarāṃ narādhipaḥ |
virutya viśrāntavatīṃ tapātyaye ghanāghanaścātakamaṇḍalīmiva || 7 ||
[Analyze grammar]

aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane |
garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāggmitā || 8 ||
[Analyze grammar]

vṛthā katheyaṃ mayi varṇapaddhatiḥ kayānupūrvyā samaketi keti ca |
kṣame samakṣavyavahāramāvayoḥ pade vidhātuṃ khalu yuṣmadasmadī || 9 ||
[Analyze grammar]

yadi svabhāvānmama nojjvalaṃ kulaṃ tatastadudbhāvanamaucitī kutaḥ |
athāvadātaṃ tadaho viḍambanā tathā kathā preṣyatayopaseduṣaḥ || 10 ||
[Analyze grammar]

iti pratītyaiva mayāvadhīrite tavāpi nirbandharaso na śobhate |
haritpatīnāṃ prativācikaṃ prati śramo girāṃ te ghaṭate hi saṃprati || 11 ||
[Analyze grammar]

tathāpi nirbadhnati te'thavā spṛhāmihānurundhe mitayā na kiṃ girā |
himāṃśuvaṃśasya karīrameva māṃ niśamya kiṃ nāsi phalegrahigrahā || 12 ||
[Analyze grammar]

mahājanācāraparamparedṛśī svanāma nāmādadate na sādhavaḥ |
ato'bhidhātuṃ na tadutsahe punarjanaḥ kilācāramucaṃ vigāyati || 13 ||
[Analyze grammar]

ado'yamālapya śikhīva śārado babhūva tūṣṇīmahitāpakārakaḥ |
athāsyarāgasya dadhā padepade vacāṃsi haṃsīva vidarbhajādade || 14 ||
[Analyze grammar]

sudhāṃśuvaṃśābharaṇaṃ bhavāniti śrute'pi nāpaiti viśeṣasaṃśayaḥ |
kiyatsu maunaṃ vitatā kiyatsu vāgmahatyaho vañcanacāturī tava || 15 ||
[Analyze grammar]

mayāpi deyaṃ prativācikaṃ na te svanāma matkarṇasudhāmakurvate |
pareṇa puṃsā hi mamāpi saṃkathā kulābalācārasahāsanāsahā || 16 ||
[Analyze grammar]

hṛdābhinandya prativandyanuttaraḥ priyāgiraḥ sasmitamāha sa sma tām |
vadāmi vāmākṣi pareṣu mā kṣipa svamīdṛśaṃ mākṣikamākṣipadvacaḥ || 17 ||
[Analyze grammar]

karoṣi nemaṃ phalinaṃ mama śramaṃ diśo'nugṛhṇāsi na kaṃcana prabhum |
tvamitthamarhāsi surānupāsituṃ rasāmṛtasnānapavitrayā girā || 18 ||
[Analyze grammar]

sureṣu saṃdeśayasīdṛśīṃ bahuṃ rasasraveṇa stimitāṃ na bhāratīm |
madarpitā darpakatāpiteṣu yā prayāti dāvārditadāvavṛṣṭitām || 19 ||
[Analyze grammar]

yathāyatheha tvadupekṣayānayā nimeṣamapyeṣa jano vilambate |
ruṣā śaravyīkaraṇe divaukasāṃ tathātathādya tvarate rateḥ patiḥ || 20 ||
[Analyze grammar]

iyaccirasyāvadadhanti matpathe kimindranetrāṇyaśanirna nirmamau |
dhigastu māṃ satvarakāryamantharaṃ sthitaḥ parapreṣyaguṇo'pi yatra na || 21 ||
[Analyze grammar]

idaṃ nigadya kṣitibhartari sthite tayābhyadhāyi svagataṃ vidagdhayā |
adhistri taṃ dūtayatāṃ bhuvaḥ smaraṃ mano dadhatyā nayanaipuṇavyaye || 22 ||
[Analyze grammar]

jalādhipastvāmadiśanmayi dhruvaṃ paretarājaḥ prajighāya sa sphuṭam |
marutvataiva prahito'si niścitaṃ niyojitaścordhvamukhena tejasā || 23 ||
[Analyze grammar]

atha prakāśaṃ nibhṛtasmitā satī satīkulasyābharaṇaṃ kimapyasau |
punastadābhāṣaṇavibhramonmukhaṃ mukhaṃ vidarbhādhipasaṃbhavā dadhau || 24 ||
[Analyze grammar]

vṛthā parīhāsa iti pragalbhatā na neti ca tvādṛśi vāgvigarhaṇā |
bhavatyavajñā ca bhavatyanuttarādataḥ praditsuḥ prativācamasmi te || 25 ||
[Analyze grammar]

kathaṃ nu teṣāṃ kṛpayāpi vāgasāvasāvi mānuṣyakalāñchane jane |
svabhāvabhaktipravaṇaṃ pratīśvarāḥ kayā na vācā mudamudgiranti vā || 26 ||
[Analyze grammar]

aho mahendrasya kathaṃ mayaucitī surāṅganāsaṃgamaśomitābhṛtaḥ |
hradasya haṃsāvalimāṃsalaśriyo valākayeva prabalā viḍambanā || 27 ||
[Analyze grammar]

puraḥ surīṇāṃ bhaṇa keva mānavī na yatra tāstatra tu śobhikāpi sā |
akāñcane'kiṃcananāyikāṅgake kimārakūṭābharaṇena na śriyaḥ || 28 ||
[Analyze grammar]

yathātathā nāma giraḥ kirantu te śrutī punarme badhire tadakṣare |
pṛṣatkiśorī kurutāmasaṃgatāṃ kathaṃ manovṛttimapi dvipādhipe || 29 ||
[Analyze grammar]

ado nigadyaiva natāsyayā tayā śrutau lagitvābhihitālirālapat |
praviśya yanme hṛdayaṃ hriyāha tadviniryadākarṇaya manmukhādhvanā || 30 ||
[Analyze grammar]

bibhemi cintāmapi kartumīdṛśīṃ cirāya cittārpitanaiṣadheśvarā |
mṛṇālatantucchidurā satīsthitirlavādapi truṭyati cāpalātkila || 31 ||
[Analyze grammar]

mamāśayaḥ svapnadaśājñayāpi vā nalaṃ vilaṅghyetaramaspṛśadyadi |
kutaḥ punastatra samastasākṣiṇī nijaiva buddhirvibudhairna pṛcchyate || 32 ||
[Analyze grammar]

api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām |
svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm || 33 ||
[Analyze grammar]

anugrahaḥ kevalameṣa mādṛśe manuṣyajanmanyapi yanmano jane |
sa cedvidheyastadamī tameva me prasadya bhikṣāṃ vitarītumīśatām || 34 ||
[Analyze grammar]

api draḍhīyaḥ śṛṇu matpratiśṛutaṃ sa pīḍayetpāṇimimaṃ na cennṛpaḥ |
hutāśanodbandhanavārikāritāṃ nijāyuṣastatkaravai svavairitām || 35 ||
[Analyze grammar]

niṣiddhamapyācaraṇīyamāpadi kriyā satī nāvati yatra sarvathā |
ghanāmbunā rājapathe hi picchile kvacidbudhairapyapathena gamyate || 36 ||
[Analyze grammar]

striyā mayā vāggmiṣu teṣu śakyate na jātu samyagvitarītumuttaram |
tadatra madbhāṣitasūtrapaddhatau prabanddhṛtāstu pratibanddhṛtā na te || 37 ||
[Analyze grammar]

nirasya dūtaḥ sma tathā visarjitaḥ priyoktirapyāha kaduṣṇamakṣaram |
kutūhaleneva muhuḥ kuhūravaḥ viḍambya ḍimbhena pikaḥ prakopitaḥ || 38 ||
[Analyze grammar]

aho manastvāmanu te'pi tanvate tvamapyamībhyo vimukhīti kautikam |
kva vā nidhirnirdhanameti kiṃca taṃ sa vākkavāṭaṃ ghaṭayannirasyati || 39 ||
[Analyze grammar]

sahākhilastrīṣu vahe'vahelayā mahendrarāgādgurumādaraṃ tvayi |
tvamīdṛśi śreyasi saṃmukhe'pi taṃ parāṅmukhī candramukhi nyavīvṛtaḥ || 40 ||
[Analyze grammar]

divaukasaṃ kāmayate na mānavī navīnamaśrāvi tavānanādidam |
kathaṃ na vā durgrahadoṣa eṣa te hitena samyagguruṇā'pi śamyate || 41 ||
[Analyze grammar]

anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām |
ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi || 42 ||
[Analyze grammar]

hariṃ parityajya nalābhilāṣukā na lajjase vā viduṣibruvā katham |
upekṣitekṣoḥ karabhācchamīratāduruṃ vade tvāṃ karabhoru bhoriti || 43 ||
[Analyze grammar]

vihāya hā sarvasuparvanāyakaṃ tvayā dhṛtaḥ kiṃnarasādhimabhramaḥ |
mukhaṃ vimucya śvasitasya dhārayā vṛthaiva nāsāpathadhāvanaśramaḥ || 44 ||
[Analyze grammar]

taponale juhvati sūrayastanūrdive phalāyānyajanurbhaviṣṇave |
kare punaḥ karṣati saiva vihvalā balādiva tvāṃ valase na bāliśe || 45 ||
[Analyze grammar]

yadi svamudbandhumanā vinā nalaṃ bhaverbhavantīṃ harirantarikṣāgām |
divisthitānāṃ prathitaḥ patistato hariṣyati nyāyyamupekṣate hi kaḥ || 46 ||
[Analyze grammar]

nivekṣyase yadyanale nalojjhitā sure tadasminmahatī dayā kṛtā |
cirādanenārthanayāpi durlabhaṃ svayaṃ tvayaivāṅga yadaṅgamarṣyate || 47 ||
[Analyze grammar]

jitaṃjitaṃ tatkhalu pāśapāṇinā vinānalaṃ vāri yadi pravekṣyasi |
tadā tvadākhyānbahirapyasūnasau payaḥpatirvakṣasi vakṣyatetarām || 48 ||
[Analyze grammar]

kariṣyase yadyata eva dūṣaṇādupāyamanyaṃ viduṣī svamṛtyave |
priyātithiḥ svena gṛhāgatā kathaṃ na dharmarājaṃ caritārthayiṣyasi || 49 ||
[Analyze grammar]

niṣedhaveṣo vidhireṣa te'thavā tavaiva yuktā khalu vāci vakratā |
vijṛmbhitaṃ yasya kila dhvaneridaṃ vidagdhanārīvadanaṃ tadākaraḥ || 50 ||
[Analyze grammar]

bhramāmi te bhaimi sarasvatīrasapravāhacakreṣu nipatya katyadaḥ |
trapāmapākṛtya manākkuru sphuṭaṃ kṛtārthanīyaḥ katamaḥ surottamaḥ || 51 ||
[Analyze grammar]

mataḥ kimaurāvatakumbhakaitavapragalbhapīnastanadigdhavastava |
sahasranetrānna pṛthagmate mama tvadaṅgalakṣmīmavagāhituṃ kṣamaḥ || 52 ||
[Analyze grammar]

prasīda tasmai damayanti saṃtataṃ tvadaṅgasaggaprabhavairjagatprabhuḥ |
pulomajālocanatīkṣṇakaṇṭakaistanuṃ ghanāmātanutāṃ sa kaṇṭakaiḥ || 53 ||
[Analyze grammar]

abodhi tattvaṃ dahane'nurajyase svayaṃ khalu kṣattriyagotrajanmanaḥ |
vinā tamojasvinamanyataḥ kathaṃ manorathaste valate vilāsini || 54 ||
[Analyze grammar]

tvayaikasatyā tanutāpaśaṅkayā tato nivartyaṃ na manaḥ kathaṃcana |
himopamā tasya parīkṣaṇakṣaṇe satīṣu vṛttiḥ śataśo nirūpitā || 55 ||
[Analyze grammar]

sa dharmarājaḥ khalu dharmaśīlayā tvayāsti cittātithitāmavāpitaḥ |
mamāpi sādhuḥ pratibhātyayaṃ kramaścakāsti yogyena hi yogyasaṃgamaḥ || 56 ||
[Analyze grammar]

ajātavicchedalavaiḥ smarodbhavairagastyabhāsā diśi nirmalatviṣi |
dhutāvadhiṃ kālamamṛtyuśaṅkitā nimeṣavattena nayasva kelibhiḥ || 57 ||
[Analyze grammar]

śirīṣamṛdvī varuṇaṃ kimīhase payaḥprakṛtyā mṛduvargavāsavam |
vihāya sarvānvṛṇute sma kiṃ na sā niśāpi śītāṃśumanena hetunā || 58 ||
[Analyze grammar]

asevi yastyaktadivā divāniśaṃ śriyaḥ priyeṇānaṇurāmaṇīyakaḥ |
sahāmunā tatra payaḥ payonidhau kṛśodari krīḍa yathāmanoratham || 59 ||
[Analyze grammar]

iti sphuṭaṃ tadvacasastayādarātsuraspṛhāropaviḍambanādapi |
karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat || 60 ||
[Analyze grammar]

cirādanadhyāyamavāṅmukhī mukhe tataḥ sma sā vāsayate damasvasā |
kṛtāyataśvāsavimokṣaṇātha taṃ kṣaṇādvabhāṣe karuṇaṃ vicakṣaṇā || 61 ||
[Analyze grammar]

vibhindatā duṣkṛtinīṃ mama śrutiṃ digindradurvācikasūcisaṃcayaiḥ |
prayātajīvāmiva māṃ prati sphuṭaṃ kṛtaṃ tvayāpyantakadūtatocitam || 62 ||
[Analyze grammar]

tvadāsyaniryanmadalīkaduryaśomaṣīmayaṃ sallipirūpabhāgiva |
śrutiṃ mamāviśya bhavaddurakṣaraṃ sṛjatyadaḥ kīṭavadutkaṭā rujaḥ || 63 ||
[Analyze grammar]

tamālirūce'tha vidarbhajeritā pragāḍhamaunavratayaikayā sakhī |
trapāṃ samārādhayatīyamanyayā bhavantamāha svarasajñayā mayā || 64 ||
[Analyze grammar]

tamarcituṃ madvaraṇasrajā nṛpaṃ svayaṃvaraḥ saṃbhavitā paredyavi |
mamāsubhirgantumanāḥ puraḥsaraistadantarāyaḥ punareṣa vāsaraḥ || 65 ||
[Analyze grammar]

tadadya viśramya dayāluredhi me dinaṃ ninīṣāmi bhavadvilokinī |
nakhaiḥ kilākhyāyi vilikhya pakṣiṇā tavaiva rūpeṇa samaḥ sa matpriyaḥ || 66 ||
[Analyze grammar]

dṛśordvayī te vidhināsti vañcitā mukhasya lakṣmīṃ tava yanna vīkṣate |
asāvapi śvastadimāṃ nalānane vilokya sāphalyamupaitu janmanaḥ || 67 ||
[Analyze grammar]

mamaiva pāṇaukaraṇe'gnisākṣikaṃ prasaṅgasaṃpāditamaṅga saṃgatam |
na hā sahādhītidhṛtaḥ spṛhā kathaṃ tavāryaputrīyamajaryamarjitum || 68 ||
[Analyze grammar]

digīśvarārthaṃ na kathaṃcana tvayā kadarthanīyāsmi kṛto'yamañjaliḥ |
prasadyatāṃ nādya nigādyamīdṛśaṃ dṛśau dadhe bāṣparayāspade bhṛśam || 69 ||
[Analyze grammar]

vṛṇe digīśāniti kā kathā tathā tvayīti nekṣe nalabhāmapīha yā |
satīvrate'gnau tṛṇayāmi jīvitaṃ smarastu kiṃ vastu tadastu bhasma yaḥ || 70 ||
[Analyze grammar]

nyaveśi ratnatritaye jinena yaḥ sa dharmacintāmaṇirujjhito yayā |
kapālikopānalabhasmanaḥ kṛte tadeva bhasma svakule stṛtaṃ tathā || 71 ||
[Analyze grammar]

nipīya pīyūṣarasaurasīrasau giraḥ svakaṃdarpahutāśanāhutīḥ |
kṛtāntadūtaṃ na tayā yathoditaṃ kṛtāntameva svamamanyatādayam || 72 ||
[Analyze grammar]

sa bhinnamarmāpi tadartikākubhiḥ svadūtadharmānna virantumaihata |
śanairaśaṃsannibhṛtaṃ viniśvasanvicitravākcitraśikhāṇḍanandanaḥ || 73 ||
[Analyze grammar]

divo dhavastvāṃ yadi kalpaśākhinaṃ kadāpi yāceta nijāṅgaṇālayam |
kathaṃ bhaverasya na jīviteśvarā na moghayācñaḥ sa hi bhīru bhūruhaḥ || 74 ||
[Analyze grammar]

śikhī vidhāya tvadavāptikāmanāṃ svayaṃhutasvāṃśahaviḥ svamūrtiṣu |
kratuṃ vidhatte yadi sārvakāmikaṃ kathaṃ sa mithyāstu vidhistu vaidikaḥ || 75 ||
[Analyze grammar]

sadā tadāśāmadhitiṣṭhataḥ karaṃ varaṃ pradātuṃ calitādbalādapi |
muneragastyādvṛṇute sa dharmarāḍyadi tvadāptiṃ bhaṇa tatra kā gatiḥ || 76 ||
[Analyze grammar]

kratoḥ kṛte jāgrati vetti kaḥ kati prabhorapāṃ veśmani kāmadhenavaḥ |
tvadarthamekāmapi yācate sa cetpracetasaḥ pāṇigataiva vartase || 77 ||
[Analyze grammar]

na saṃnidhātrī yadi vighnasiddhaye pativratā patyuranicchayā śacī |
sa eva rājavrajavaiśasātkutaḥ parasparaspardhivaraḥ svayaṃvaraḥ || 78 ||
[Analyze grammar]

nijasya vṛttāntamajānatāṃ mitho mukhasya roṣātparuṣāṇi jalpataḥ |
mṛdhaṃ kimacchattrakadaṇḍatāṇḍavaṃ bhujābhuji kṣoṇibhujāṃ didṛkṣāse || 79 ||
[Analyze grammar]

apārthayanyājakaphūtkṛtiśramaṃ jvaledruṣā cedvapuṣāpi nānalaḥ |
alaṃ nalaḥ kartumanagnisākṣikaṃ vidhiṃ vivāhe tava sārasākṣi kam || 80 ||
[Analyze grammar]

patiṃvarāyāḥ kulajaṃ varasya vā yamaḥ kamapyācaritātithiṃ yadi |
kathaṃ na gantā viphalībhaviṣṇutāṃ svayaṃvaraḥ sādhvi samṛddhimānapi || 81 ||
[Analyze grammar]

apaḥ prati svāmitayā'paraḥ suraḥ sa tā niṣedhedyadi naiṣadhakrudhā |
nalāya lobhāttatapāṇaye'pi te pitā kathaṃ tvāṃ vada saṃpradāsyate || 82 ||
[Analyze grammar]

idaṃ mahatte'bhihitaṃ hitaṃ mayā vihāya mohaṃ damayanti cintaya |
sureṣu vighnaikapareṣu ko naraḥ karasthamapyarthamavāptumīśvaraḥ || 83 ||
[Analyze grammar]

imā girastasya vicintya cetasā tatheti saṃpratyayamāsasāda sā |
nivāritāvagrahanīranirjhare nabhonabhasyatvamalambhayaddṛśau || 84 ||
[Analyze grammar]

sphuṭotpalābhyāmalidaṃpatīva tadvilocanābhyāṃ kucakuḍnalāśayā |
nipatya bindū hṛdi kajjalāvilau maṇīva nīlau taralau virejatuḥ || 85 ||
[Analyze grammar]

dhutāpatatpuṣpaśilīmukhāśugaiḥ śucestadāsītsarasī rasasya sā |
rayāya baddhādarayāśrudhārayā sanālanīlotpalalolalocanā || 86 ||
[Analyze grammar]

athodbhramantī rudatī gatakṣamā sasaṃbhramā luptaratiḥ skhalanmatiḥ |
vyadhātpriyaprāptivighātaniścayānmṛdūni dūnā paridevitāni sā || 87 ||
[Analyze grammar]

tvarasva pañceṣuhutāśanātmanastanuṣva madbhasmamayaṃ yaśaścayam |
vidhe parehāphalabhakṣaṇavratī patādya tṛpyannasubhirmamāphalaiḥ || 88 ||
[Analyze grammar]

bhṛśaṃ viyogānalatapyamāna kiṃ vilīyase na tvamayomayaṃ yadi |
smareṣubhirbhedya na vajramapyasi bravīṣi na svānta kathaṃ na dīryase || 89 ||
[Analyze grammar]

vilambase jīvita kiṃ drava drutaṃ jvalatyadaste hṛdayaṃ niketanam |
jahāsi nādyāpi mṛṣā sukhāsikāmapūrvamālasyamidaṃ tavedṛśam || 90 ||
[Analyze grammar]

dṛśau mṛṣā pātakino manorathāḥ kathaṃ pṛthū vāmapi vipralebhire |
priyaśriyaḥ prekṣaṇaghāti pātakaṃ svamaśrubhiḥ kṣālayataṃ śataṃ samāḥ || 91 ||
[Analyze grammar]

priyaṃ na mṛtyuṃ na labhe tvadīpsitaṃ tadeva na syānmama yattvamicchasi |
viyogameveccha manaḥ priyeṇa me tava prasādānna bhavatvasau mama || 92 ||
[Analyze grammar]

na kākuvākyairativāmamaṅgajaṃ dviṣatsu yāce pavanaṃ tu dakṣiṇam |
diśāpi madbhasma kiratvayaṃ tayā priyo yayā vairavidhirvadhāvadhiḥ || 93 ||
[Analyze grammar]

amūni gacchanti yugāni na kṣaṇaḥ kiyatsahiṣye na hi mṛtyurasti me |
na māṃ tu kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ || 94 ||
[Analyze grammar]

madugratāpavyayaśaktaśīkaraḥ surāḥ sa vaḥ kena pape kṛpārṇavaḥ |
udeti koṭirna mude maduttamā kimāśu saṃkalpakaṇaśrameṇa vaḥ || 95 ||
[Analyze grammar]

mamaiva vāhardinamaśrudurdinaiḥ prasahya varṣāsu ṛtau prasañjite |
kathaṃ nu śṛṇvantu suṣupya devatā bhavatvaraṇyeruditaṃ na me giraḥ || 96 ||
[Analyze grammar]

iyaṃ na te naiṣādha dṛkpathātithistvadekatānasya janasya yātanā |
hrade hrade hā na kiyadgaveṣitaḥ sa vedhasā'gopi khago'pi vakti yaḥ || 97 ||
[Analyze grammar]

mamāpi kiṃ no dayase dayāghana tvadaṅghrimagnaṃ yadi vettha me manaḥ |
nimajjayansaṃtamase parāśayaṃ vidhistu vācyaḥ kva tavāgasaḥ kathā || 98 ||
[Analyze grammar]

kathāvaśeṣaṃ tava sā kṛte gatetyupaiṣyati zrotrapathaṃ katham na te |
dayāṇunā māṃ samanugrahīpyase tadāpi tāvadyadi nātha nādhunā || 99 ||
[Analyze grammar]

mamādarīdaṃ vidarītumāntaraṃ tadarthikalpadruma kiṃcidarthaye |
bhidāṃ hṛdi dvāramavāpya mā sa me hatāsubhiḥ prāṇasamaḥ samaṃ gamaḥ || 10 ||
[Analyze grammar]

iti priyākākubhirunmiṣanbhṛśaṃ digīśadūtyena hṛdi sthirīkṛtaḥ |
nṛpaṃ sa yoge'pi viyogamanmathaḥ kṣaṇaṃ tamudbhrāntamajījanatpunaḥ || 101 ||
[Analyze grammar]

mahendradūtyādi samastamātmanastataḥ sa vismṛtya manorathasthitaiḥ |
kriyāḥ priyāyā lalitaiḥ karambitā vitarkayannitthamalīkamālapat || 102 ||
[Analyze grammar]

ayi priye kasya kṛte vilapyate vilipyate hā mukhamaśrubindubhiḥ |
purastvayāloki namannayaṃ na kiṃ tiraścalallocanalīlayā nalaḥ || 103 ||
[Analyze grammar]

cakāsti binducyutakāticāturī ghanāsrubindusrutikaitavāttava |
masāratārākṣi sasāramātmanā tanoṣi saṃsāramasaṃśayaṃ yataḥ || 104 ||
[Analyze grammar]

apāstapāthoruhi śāyitaṃ kare karoṣi līlākamalaṃ kimānanam |
tanoṣi hāraṃ kiyadasruṇaḥ sravairadoṣanirvāsitabhūṣaṇe hṛdi || 105 ||
[Analyze grammar]

dṛśoramaṅgalyamidaṃ milajjalaṃ kareṇa tāvatparimārjayāmi te |
athāparādhaṃ bhavadaṅghripaṅkajadvayīrajomiḥ samamātmamaulinā || 106 ||
[Analyze grammar]

mama tvadacchāṅghrinakhāmṛtadyuteḥ kirīṭamāṇikyamayūkhamañjarī |
upāsanāmasya karotu rohiṇī tyaja tyajākāraṇaroṣaṇe ruṣam || 107 ||
[Analyze grammar]

tanoṣi mānaṃ mayi cenmanāgapi tvayi śraye tadbahumānamānataḥ |
vinamya vakraṃ yadi vartase kiyannamāmi te caṇḍi tadā padāvadhi || 108 ||
[Analyze grammar]

prabhutvabhūmnānugṛhāṇa vā na vā praṇāmamātrādhigame'pi kaḥ śramaḥ |
kva yācatāṃ kalpalatāsi māṃ prati kva dṛṣṭidāne tava baddhamuṣṭitā || 109 ||
[Analyze grammar]

smareṣumāthaṃ sahase mṛduḥ kathaṃ hṛdi draḍhīyaḥ kucasaṃvṛte tava |
nipatya vaisāriṇaketanasya vā vrajanti bāṇā vimukhotpatiṣṇutām || 110 ||
[Analyze grammar]

smitasya saṃbhāvaya sṛkvaṇā kaṇānvidhehi līlācalacañcalaṃ bhruvaḥ |
apāṅgarathyāpathikīṃ ca helayā prasadya saṃdhehi dṛśaṃ mamopari || 111 ||
[Analyze grammar]

samāpaya prāvṛṣamasruvipruṣāṃ smitena viśrāṇaya kaumudīmudaḥ |
dṛśāvitaḥ khelatu khañjanadvayī vikāsi paṅkeruhamastu te mukham || 112 ||
[Analyze grammar]

sudhārasodvelanakelimakṣarasrajā sṛjāntarmama karṇakūpayoḥ |
dṛśau madīye madirākṣi kāraya smitaśriyā pāyasapāraṇāvidhim || 113 ||
[Analyze grammar]

mamāsanārdhe bhava maṇḍanaṃ na na priye madutsaṅgavibhūṣaṇaṃ bhava |
ahaṃ bhramādālapamaṅga mṛṣyatāṃ vinā mamoraḥ katamattvāsanam || 114 ||
[Analyze grammar]

adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ |
smarāśugebhyo hṛdayaṃ bibhetu na praviśya tattvanmayasaṃpuṭe mama || 115 ||
[Analyze grammar]

pariṣvajasvānavakāśabāṇatā smarasya lagne hṛdayadvaye'stu nau |
dṛḍhā mama tvatkucayoḥ kaṭhorayorurastaṭīyaṃ paricārikocitā || 116 ||
[Analyze grammar]

tavādharāya spṛhayāmi yanmadhusravaiḥ śravaḥsākṣikamākṣikā giraḥ |
adhityakāsu stanayostanotu te mamendulekhābhyudayādbhutaṃ nakhaḥ || 117 ||
[Analyze grammar]

na vartase manmathanāṭikā kathaṃ prakāśaromāvalisūtradhāriṇī |
tavāṅgahāre rucimeti nāyakaḥ śikhāmaṇiśca dvijarāḍvidūṣakaḥ || 118 ||
[Analyze grammar]

śubhāṣṭavargastvadanaṅgajanmanastavādhare'likhyata yatra lekhayā |
madīyadantakṣatarājirañjanaiḥ sa bhūrjatāmarjatu bimbapāṭalaḥ || 119 ||
[Analyze grammar]

girānukampasva dayasva cumbanaiḥ prasīda śuśrūṣayituṃ mayā kucau |
niśeva cāndrasya karotkarasya yanmama tvamekāsi nalasya jīvitam || 120 ||
[Analyze grammar]

muniryathātmānamatha prabodhavān prakāśayantaṃ svamasāvabudhyata |
api prapannāṃ prakṛtiṃ vilokya tāmavāptasaṃskāratayāsṛjadgiraḥ || 121 ||
[Analyze grammar]

aye mayātmā kimanihnutīkṛtaḥ kimatra mantā sa tu māṃ śatakratuḥ |
puraḥ svabhaktyātha namanhriyāvilo vilokitāhe na tadiṅgitānyapi || 122 ||
[Analyze grammar]

svanāma yannāma mudhābhyadhāmaho mahendrakāryaṃ mahadetadujjhitam |
hanūmadādyairyaśasā mayā punardviṣāṃ hasairdūtyapathaḥ sitīkṛtaḥ || 123 ||
[Analyze grammar]

dhiyātmanastāvadacāru nācaraṃ parastu tadveda sa yadvadiṣyati |
janāvanāyodyaminaṃ janārdanaṃ kṣaye jagajjīvapibaṃ śivaṃ vadan || 124 ||
[Analyze grammar]

sphuṭatyadaḥ kiṃ hṛdayaṃ trapābharādyadasya śuddhirvibudhairvibudhyate |
vidantu te tattvamidaṃ tu danturaṃ janānane kaḥ karamarpayiṣyati || 125 ||
[Analyze grammar]

mama śramaścetanayānayā phalī balīyasālopi ca saiva vedhasā |
na vastu daivasvarasādvinaśvaraṃ sureśvaro'pi pratikartumīśvaraḥ || 126 ||
[Analyze grammar]

iti svayaṃ mohamahorminirmitaṃ prakāśanaṃ śocati naiṣadhe nijam |
tathāvyathāmagnataduddidhīrṣayā dayālurāgāllaghu hemahaṃsarāṭ || 127 ||
[Analyze grammar]

nalaṃ sa tatpakṣaravordhvavīkṣiṇaṃ sa eṣa pakṣīti bhaṇantamabhyadhāt |
nayādayaināmatimānirāśatāmasūnvihāteyamataḥ paraṃ param || 128 ||
[Analyze grammar]

sureṣu paśyannijasāparādhatāmiyatprayasyāpi tadarthasiddhaye |
na kūṭasākṣībhavanocito bhavānsatāṃ hi cetaḥśucitātmasākṣikā || 129 ||
[Analyze grammar]

itīriṇāpṛcchya nalaṃ vidarbhajāmapi prayātena khagena sāntvitaḥ |
mṛdurbabhāṣe bhaginīṃ damasya sa praṇamya cittena haritpatīnnṛpaḥ || 130 ||
[Analyze grammar]

dade'pi tubhyaṃ kiyatīḥ kadarthanāḥ sureṣu rāgaprasavāvakeśinīḥ |
adambhadūtyena bhajantu vā dayāṃ diśantu vā daṇḍamamī mamāgasām || 131 ||
[Analyze grammar]

ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā |
udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ || 132 ||
[Analyze grammar]

tavetyayogasmarapāvako'pi me kadarthanātyarthatayā gamaddayām |
prakāśamunmādya yadadya kārayanmayātmanastvāmanukampate sma saḥ || 133 ||
[Analyze grammar]

amī samīhaikaparāstavāmarāḥ svakiṃkaraṃ māmapi kartumīśiṣe |
vicārya kāryaṃ sṛja mā vidhānmudhā kṛtānutāpastvayi pārṣṇivagriham || 134 ||
[Analyze grammar]

udāsitenaiva mayedamudyase bhiyā na tebhyaḥ smaratānavānna vā |
hitaṃ yadi syānmadasuvyayena te tadā tava premaṇi śuddhilabdhaye || 135 ||
[Analyze grammar]

itīritairnaiṣadhasūnṛtāmṛtairvidarbhajanmā bhṛśamullalāsa sā |
ṛtoradhiśrīḥ śiśirānujanmanaḥ pikasvarairdūravikasvarairyathā || 136 ||
[Analyze grammar]

nalaṃ tadāvetya tamāśaye nije ghṛṇāṃ vigānaṃ ca mumoca bhīmajā |
jugupsamānā hi mano dhṛtaṃ tadā satīdhiyā daivatadūtadhāvi sā || 137 ||
[Analyze grammar]

manobhuvaste bhavināṃ manaḥ pitā nimajjayannenasi tanna lajjase |
amudri satputrakathā tvayeti sā sthitā satī manmathanindinī dhiyā || 138 ||
[Analyze grammar]

prasūnamityeva tadaṅgavarṇanā na sā viśeṣātkatamattadityabhūt |
tadā kadambaṃ tadavarṇi lomabhirmudasruṇā prāvṛṣi harṣamāgataiḥ || 139 ||
[Analyze grammar]

mayaiva saṃbodhya nalaṃ vyalāpi yatsvamāha madbuddhamidaṃ vimṛśya tat |
asāviti bhrāntimasāddamasvasuḥ svabhāṣitasvodbhramavibhramakramaḥ || 140 ||
[Analyze grammar]

vidarbharājaprabhavā tataḥ paraṃ trapāsakhī vaktumalaṃ na sā nalam |
purastamūce'bhimukhaṃ yadatrapā mamajja tenaiva mahāhrade hriyaḥ || 141 ||
[Analyze grammar]

yadāpavāryāpi na dātumuttaraṃ śaśāka sakhyāḥ śravasi priyasya sā |
vihasya sakhyeva tamabravīttadā hriyā'dhunā maunadhanā bhavatpriyā || 142 ||
[Analyze grammar]

padātitheyāṃllikhitasya te svayaṃ vitanvatī locananirjharāniyam |
jagāda yāṃ saiva mukhānmama tvayā prasūnabāṇopaniṣanniśamyatām || 143 ||
[Analyze grammar]

asaṃśayaṃ sa tvayi haṃsa eva māṃ śaśaṃsa na tvadvirahāptasaṃśayām |
kva candravaṃśasya vataṃsa madvadhānnṛśaṃsatā saṃbhavinī bhavādṛśe || 144 ||
[Analyze grammar]

jitastavāsyena vidhuḥ smaraḥ śriyā kṛtapratijñau mama tau vadhe kutaḥ |
taveti kṛtvā yadi tajjitaṃ mayā na moghasaṃkalpadharāḥ kilāmarāḥ || 145 ||
[Analyze grammar]

nijāṃśunirdagdhamadaṅgabhasmabhirmudhā vidhurvāñchati lāñchanonmṛjām |
tvadāsyatā yāsyati tāvatāpi kiṃ vadhūvadhenaiva punaḥ kalaṅkitaḥ || 146 ||
[Analyze grammar]

prasīda yaccha svaśarānmanobhuve sa hantu māṃ tairdhutakausumāśugaḥ |
tvadekacittāhamasūnvimuñcatī tvameva bhūtvā tṛṇavajjayāmi tam || 147 ||
[Analyze grammar]

śrutiḥ surāṇāṃ guṇagāyanī yadi tvadaṅghrimagnasya janasya kiṃ tataḥ |
stave raverapsu kṛtāplavaiḥ kṛte na mudvatī jātu bhavetkumudvatī || 148 ||
[Analyze grammar]

kathāsu śiṣyai varamadya na dhriye mamāvagantāsi na bhāvamanyathā |
tvadarthamuktāsutayā sunātha māṃ pratīhi jīvābhyadhikaṃ tvadekikām || 149 ||
[Analyze grammar]

mahendraheterapi rakṣaṇaṃ bhayādyadarthisādhāraṇamastrabhṛdvṛtam |
prasūnabāṇādapi māmarakṣataḥ kṣataṃ taduccairavakīrṇinastava || 150 ||
[Analyze grammar]

tavāsmi māṃ ghātukamapyupekṣase mṛṣāmaraṃ hā'maragauravātsmaram |
avehi caṇḍālamanaṅgamaṅga taṃ svakāṇḍakārasya madhoḥ sakhā hi saḥ || 151 ||
[Analyze grammar]

laghau laghāveva puraḥ pare budhairvidheyamuttejanamātmatejasaḥ |
tṛṇe tṛṇeḍhi jvalanaḥ khalu jvalantramātkarīṣadrumakāṇḍamaṇḍalam || 152 ||
[Analyze grammar]

surāparādhastava vā kiyānayaṃ svayaṃvarāyāmanukampratā mayi |
girāpi vakṣyanti makheṣu tarpaṇādidaṃ na devā mukhalajjayaiva te || 153 ||
[Analyze grammar]

vrajantu te te'pi varaṃ svayaṃvaraṃ prasādya tāneva mayā variṣyase |
na sarvathā tānapi na spṛśeddayā na te'pi tāvanmadanastvameva vā || 154 ||
[Analyze grammar]

itīyamālekhyagate'pi vīkṣite tvayi smaravrīḍasamasyayānayā |
pade pade maunamayāntarīpiṇī pravartitā sāraghasārasāraṇī || 155 ||
[Analyze grammar]

caṇḍālaste viṣāmaviśikhaḥ spṛśyate dṛśyate na khyāto'naṅgastvayi jayati yaḥ kiṃnu kṛttāṅgulīkaḥ |
kṛtvā mittraṃ madhumadhivanasthānamantaścaritvā sakhyāḥ prāṇānharati haritastvadyaśastajjuṣantām || 156 ||
[Analyze grammar]

atha bhīmabhuvaiva raho'bhihitāṃ natamaulirapatrapayā sa nijām |
amaraiḥ saha rājasamājagatiṃ jagatīpatirabhyupagatya yayau || 157 ||
[Analyze grammar]

śvastasyāḥ priyamāptusuddhuradhiyo dhārāḥ sṛjantyā rayānnamronnamrakapolapālipulakairvetasvatīrasruṇaḥ |
catvāraḥ praharāḥ smarārtibhirabhūtsāpi kṣapā duḥkṣayā tattasyāṃ kṛpayākhilaiva vidhinā rātristriyāmā kṛtā || 158 ||
[Analyze grammar]

tadakhilamiha bhūtaṃ bhūtagatyā jagatyāḥ patirabhilapati sma svātmadūtatvatattvam |
tribhuvanajanayāvaddṛttavṛttāntasākṣātkṛtikṛtiṣu nirastānandamindrādiṣu drāk || 159 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
saṃdṛbdhārṇavavarṇanasya navamastasya vyaraṃsīnmahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 9

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: