Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

evaṃ gṛhāśrame sthitvā vidhivatsnātako dvijaḥ |
vane vasettu niyato yathāvadvijitaindriyaḥ || 1 ||
[Analyze grammar]

gṛhasthastu yathā paśyedvalīpalitamātmanaḥ |
apatyasyaiva cāpatyaṃ tadā'raṇyaṃ samāśrayet || 2 ||
[Analyze grammar]

santyajya grāmyamāhāraṃ sarvaṃ caiva paricchadam |
putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva vā || 3 ||
[Analyze grammar]

agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam |
grāmādaraṇyaṃ niḥsṛtya nivasenniyatendriyaḥ || 4 ||
[Analyze grammar]

munyannairvividhairmedhyaiḥ śākamūlaphalena vā |
etāneva mahāyajñānnirvapedvidhipūrvakam || 5 ||
[Analyze grammar]

vasīta carma cīraṃ vā sāyaṃ snāyātprage tathā |
jaṭāśca bibhṛyānnityaṃ śmaśrulomanakhāni ca || 6 ||
[Analyze grammar]

yadbhakṣyaṃ syād tato dadyādbaliṃ bhikṣāṃ ca śaktitaḥ |
abmūlaphalabhikṣābhirarcayedāśramāgatān || 7 ||
[Analyze grammar]

svādhyāye nityayuktaḥ syāddānto maitraḥ samāhitaḥ |
dātā nityamanādātā sarvabhūtānukampakaḥ || 8 ||
[Analyze grammar]

vaitānikaṃ ca juhuyādagnihotraṃ yathāvidhi |
darśamaskandayanparva paurṇamāsaṃ ca yogataḥ || 9 ||
[Analyze grammar]

ṛkṣeṣṭy|āgrayaṇaṃ caiva cāturmāsyāni cāharet |
turāyaṇaṃ ca kramaśo dakṣasyāyanameva ca || 10 ||
[Analyze grammar]

vāsantaśāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ |
puroḍāśāṃścarūṃścaiva vidhivatnirvapetpṛthak || 11 ||
[Analyze grammar]

devatābhyastu tad hutvā vanyaṃ medhyataraṃ haviḥ |
śeṣamātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam || 12 ||
[Analyze grammar]

sthalajaudakaśākāni puṣpamūlaphalāni ca |
medhyavṛkṣodbhavānyadyātsnehāṃśca phalasambhavān || 13 ||
[Analyze grammar]

varjayenmadhu māṃsaṃ ca bhaumāni kavakāni ca |
bhūstṛṇaṃ śigrukaṃ caiva śleśmātakaphalāni ca || 14 ||
[Analyze grammar]

tyajedāśvayuje māsi munyannaṃ pūrvasañcitam |
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca || 15 ||
[Analyze grammar]

na phālakṛṣṭamaśnīyādutsṛṣṭamapi kena cit |
na grāmajātānyārto'pi mūlāṇi ca phalāni ca || 16 ||
[Analyze grammar]

agnipakvāśano vā syātkālapakvabhujeva vā |
aśmakuṭṭo bhavedvā'pi dantolūkhaliko'pi vā || 17 ||
[Analyze grammar]

sadyaḥ prakṣālako vā syānmāsasañcayiko'pi vā |
ṣaṇmāsanicayo vā syātsamānicaya eva vā || 18 ||
[Analyze grammar]

naktaṃ cānnaṃ samaśnīyāddivā vā'hṛtya śaktitaḥ |
caturthakāliko vā syātsyādvā'pyaṣṭamakālikaḥ || 19 ||
[Analyze grammar]

cāndrāyaṇavidhānairvā śuklakṛṣṇe ca vartayet |
pakṣāntayorvā'pyaśnīyādyavāgūṃ kvathitāṃ sakṛt || 20 ||
[Analyze grammar]

puṣpamūlaphalairvā'pi kevalairvartayetsadā |
kālapakvaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ || 21 ||
[Analyze grammar]

bhūmau viparivarteta tiṣṭhedvā prapadairdinam |
sthānāsanābhyāṃ viharetsavaneṣūpayannapaḥ || 22 ||
[Analyze grammar]

grīṣme pañcatapāstu syādvarṣāsvabhrāvakāśikaḥ |
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ || 23 ||
[Analyze grammar]

upaspṛśaṃstriṣavaṇaṃ pitṝndevāṃśca tarpayet |
tapascaraṃścogrataraṃ śoṣayeddehamātmanaḥ || 24 ||
[Analyze grammar]

agnīnātmani vaitānān samāropya yathāvidhi |
anagniraniketaḥ syānmunirmūlaphalāśanaḥ || 25 ||
[Analyze grammar]

aprayatnaḥ sukhārtheṣu brahmacārī dharā''śayaḥ |
śaraṇeṣvamamaścaiva vṛkṣamūlaniketanaḥ || 26 ||
[Analyze grammar]

tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet |
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu || 27 ||
[Analyze grammar]

grāmādāhṛtya vā'śnīyādaṣṭau grāsānvane vasan |
pratigṛhya puṭenaiva pāṇinā śakalena vā || 28 ||
[Analyze grammar]

etāścānyāśca seveta dīkṣā vipro vane vasan |
vividhāścaupaniṣadīrātmasaṃsiddhaye śrutīḥ || 29 ||
[Analyze grammar]

ṛṣibhirbrāhmaṇaiścaiva gṛhasthaireva sevitāḥ |
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye || 30 ||
[Analyze grammar]

aparājitāṃ vā'sthāya vrajeddiśamajihmagaḥ |
ā nipātātśarīrasya yukto vāryanilāśanaḥ || 31 ||
[Analyze grammar]

āsāṃ maharṣicaryāṇāṃ tyaktvā'nyatamayā tanum |
vītaśokabhayo vipro brahmaloke mahīyate || 32 ||
[Analyze grammar]

vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgamāyuṣaḥ |
caturthamāyuṣo bhāgaṃ tyakvā saṅgānparivrajet || 33 ||
[Analyze grammar]

āśramādāśramaṃ gatvā hutahomo jitendriyaḥ |
bhikṣābalipariśrāntaḥ pravrajanpretya vardhate || 34 ||
[Analyze grammar]

ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet |
anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ || 35 ||
[Analyze grammar]

adhītya vidhivadvedānputrāṃścotpādya dharmataḥ |
iṣṭvā ca śaktito yajñairmano mokṣe niveśayet || 36 ||
[Analyze grammar]

anadhītya dvijo vedānanutpādya tathā sutān |
aniṣṭvā caiva yajñaiśca mokṣamicchanvrajatyadhaḥ || 37 ||
[Analyze grammar]

prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām |
ātmanyagnīn samāropya brāhmaṇaḥ pravrajedgṛhāt || 38 ||
[Analyze grammar]

yo dattvā sarvabhūtebhyaḥ pravrajatyabhayaṃ gṛhāt |
tasya tejomayā lokā bhavanti brahmavādinaḥ || 39 ||
[Analyze grammar]

yasmādaṇvapi bhūtānāṃ dvijānnotpadyate bhayam |
tasya dehādvimuktasya bhayaṃ nāsti kutaścana || 40 ||
[Analyze grammar]

agārādabhiniṣkrāntaḥ pavitropacito muniḥ |
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet || 41 ||
[Analyze grammar]

eka eva carennityaṃ siddhyarthamasahāyavān |
siddhimekasya sampaśyanna jahāti na hīyate || 42 ||
[Analyze grammar]

anagniraniketaḥ syādgrāmamannārthamāśrayet |
upekṣako'saṅkusuko munirbhāvasamāhitaḥ || 43 ||
[Analyze grammar]

kapālaṃ vṛkṣamūlāni kucelamasahāyatā |
samatā caiva sarvasminnetatmuktasya lakṣaṇam || 44 ||
[Analyze grammar]

nābhinandeta maraṇaṃ nābhinandeta jīvitam |
kālameva pratīkṣeta nirveśaṃ bhṛtako yathā || 45 ||
[Analyze grammar]

dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet |
satyapūtāṃ vadedvācaṃ manaḥpūtaṃ samācaret || 46 ||
[Analyze grammar]

ativādāṃstitikṣeta nāvamanyeta kaṃ cana |
na caimaṃ dehamāśritya vairaṃ kurvīta kena cit || 47 ||
[Analyze grammar]

kruddhyantaṃ na pratikrudhyedākruṣṭaḥ kuśalaṃ vadet |
saptadvārāvakīrṇāṃ ca na vācamanṛtāṃ vadet || 48 ||
[Analyze grammar]

adhyātmaratirāsīno nirapekṣo nirāmiṣaḥ |
ātmanaiva sahāyena sukhārthī vicarediha || 49 ||
[Analyze grammar]

na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā |
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhi cit || 50 ||
[Analyze grammar]

na tāpasairbrāhmaṇairvā vayobhirapi vā śvabhiḥ |
ākīrṇaṃ bhikṣukairvā'nyairagāramupasaṃvrajet || 51 ||
[Analyze grammar]

kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān |
vicarenniyato nityaṃ sarvabhūtānyapīḍayan || 52 ||
[Analyze grammar]

ataijasāni pātrāṇi tasya syurnirvraṇāni ca |
teṣāmadbhiḥ smṛtaṃ śaucaṃ camasānāmivādhvare || 53 ||
[Analyze grammar]

alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā |
etāṇi yatipātrāṇi manuḥ svāyambhuvo'bravīt || 54 ||
[Analyze grammar]

ekakālaṃ caredbhaikṣaṃ na prasajjeta vistare |
bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati || 55 ||
[Analyze grammar]

vidhūme sannamusale vyaṅgāre bhuktavajjane |
vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiścaret || 56 ||
[Analyze grammar]

alābhe na viṣadī syātlābhe caiva na harṣayet |
prāṇayātrikamātraḥ syātmātrāsaṅgādvinirgataḥ || 57 ||
[Analyze grammar]

abhipūjitalābhāṃstu jugupsetaiva sarvaśaḥ |
abhipūjitalābhaiśca yatirmukto'pi badhyate || 58 ||
[Analyze grammar]

alpānnābhyavahāreṇa rahaḥsthānāsanena ca |
hriyamāṇāni viṣayairindriyāṇi nivartayet || 59 ||
[Analyze grammar]

indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca |
ahiṃsayā ca bhūtānāmamṛtatvāya kalpate || 60 ||
[Analyze grammar]

avekṣeta gatīrnṝṇāṃ karmadoṣasamudbhavāḥ |
niraye caiva patanaṃ yātanāśca yamakṣaye || 61 ||
[Analyze grammar]

viprayogaṃ priyaiścaiva saṃyogaṃ ca tathā'priyaiḥ |
jarayā cābhibhavanaṃ vyādhibhiścopapīḍanam || 62 ||
[Analyze grammar]

dehādutkramaṇaṃ cāsmātpunargarbhe ca sambhavam |
yonikoṭisahasreṣu sṛtīścāsyāntarātmanaḥ || 63 ||
[Analyze grammar]

adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām |
dharmārthaprabhavaṃ caiva sukhasaṃyogamakṣayam || 64 ||
[Analyze grammar]

sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ |
deheṣu ca samutpattimuttameṣvadhameṣu ca || 65 ||
[Analyze grammar]

dūṣito'pi careddharmaṃ yatra tatrāśrame rataḥ |
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam || 66 ||
[Analyze grammar]

phalaṃ katakavṛkṣasya yadyapyambuprasādakam |
na nāmagrahaṇādeva tasya vāri prasīdati || 67 ||
[Analyze grammar]

saṃrakṣaṇārthaṃ jantūnāṃ rātrāvahani vā sadā |
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret || 68 ||
[Analyze grammar]

ahnā rātryā ca yāñjantūn hinastyajñānato yatiḥ |
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍācaret || 69 ||
[Analyze grammar]

prāṇāyāmā brāhmaṇasya trayo'pi vidhivatkṛtāḥ |
vyāhṛtipraṇavairyuktā vijñeyaṃ paramaṃ tapaḥ || 70 ||
[Analyze grammar]

dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ |
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt || 71 ||
[Analyze grammar]

prāṇāyāmairdaheddoṣāndhāraṇābhiśca kilbiṣam |
pratyāhāreṇa saṃsargāndhyānenānīśvarān guṇān || 72 ||
[Analyze grammar]

uccāvaceṣu bhūteṣu durjñeyāmakṛtātmabhiḥ |
dhyānayogena sampaśyedgatimasyāntarātmanaḥ || 73 ||
[Analyze grammar]

samyagdarśanasampannaḥ karmabhirna nibadhyate |
darśanena vihīnastu saṃsāraṃ pratipadyate || 74 ||
[Analyze grammar]

ahiṃsayendriyāsaṅgairvaidikaiścaiva karmabhiḥ |
tapasaścaraṇaiścaugraiḥ sādhayantīha tatpadam || 75 ||
[Analyze grammar]

asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam |
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ || 76 ||
[Analyze grammar]

jarāśokasamāviṣṭaṃ rogāyatanamāturam |
rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet || 77 ||
[Analyze grammar]

nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakuniryathā |
tathā tyajannimaṃ dehaṃ kṛcchrādgrāhādvimucyate || 78 ||
[Analyze grammar]

priyeṣu sveṣu sukṛtamapriyeṣu ca duṣkṛtam |
visṛjya dhyānayogena brahmābhyeti sanātanam || 79 ||
[Analyze grammar]

yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ |
tadā sukhamavāpnoti pretya caiha ca śāśvatam || 80 ||
[Analyze grammar]

anena vidhinā sarvāṃstyaktvā saṅgān śanaiḥ śanaiḥ |
sarvadvandvavinirmukto brahmaṇyevāvatiṣṭhate || 81 ||
[Analyze grammar]

dhyānikaṃ sarvamevaitadyadetadabhiśabditam |
na hyanadhyātmavitkaścitkriyāphalamupāśnute || 82 ||
[Analyze grammar]

adhiyajñaṃ brahma japedādhidaivikameva ca |
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat || 83 ||
[Analyze grammar]

idaṃ śaraṇamajñānāmidameva vijānatām |
idamanvicchatāṃ svargamidamānantyamicchatām || 84 ||
[Analyze grammar]

anena kramayogena parivrajati yo dvijaḥ |
sa vidhūyaiha pāpmānaṃ paraṃ brahmādhigacchati || 85 ||
[Analyze grammar]

eṣa dharmo'nuśiṣṭo vo yatīnāṃ niyatātmanām |
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata || 86 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprastho yatistathā |
ete gṛhasthaprabhavāścatvāraḥ pṛthagāśramāḥ || 87 ||
[Analyze grammar]

sarve'pi kramaśastvete yathāśāstraṃ niṣevitāḥ |
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim || 88 ||
[Analyze grammar]

sarveṣāmapi caiteṣāṃ vedasmṛtividhānataḥ |
gṛhastha ucyate śreṣṭhaḥ sa trīnetānbibharti hi || 89 ||
[Analyze grammar]

yathā nadīnadāḥ sarve sāgare yānti saṃsthitim |
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim || 90 ||
[Analyze grammar]

caturbhirapi caivaitairnityamāśramibhirdvijaiḥ |
daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ || 91 ||
[Analyze grammar]

dhṛtiḥ kṣamā damo'steyaṃ śaucamindriyanigrahaḥ |
dhīrvidyā satyamakrodho daśakaṃ dharmalakṣaṇam || 92 ||
[Analyze grammar]

daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate |
adhītya cānuvartante te yānti paramāṃ gatim || 93 ||
[Analyze grammar]

daśalakṣaṇakaṃ dharmamanutiṣṭhan samāhitaḥ |
vedāntaṃ vidhivatśrutvā saṃnyasedanṛṇo dvijaḥ || 94 ||
[Analyze grammar]

saṃnyasya sarvakarmāṇi karmadoṣānapānudan |
niyato vedamabhyasya putraiśvarye sukhaṃ vaset || 95 ||
[Analyze grammar]

evaṃ saṃnyasya karmāṇi svakāryaparamo'spṛhaḥ |
saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim || 96 ||
[Analyze grammar]

eṣa vo'bhihito dharmo brāhmaṇasya caturvidhaḥ |
puṇyo'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: