Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dharmajño balavāñśūraḥ sadyo rākṣasapuṃgavaḥ |
bhakto'smānaurasaḥ putro bhīma gṛhṇātu mātaram || 1 ||
[Analyze grammar]

tava bhīma balenāhamatibhīmaparākrama |
akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bhrāturvacanamājñāya bhīmaseno ghaṭotkacam |
ādideśa naravyāghrastanayaṃ śatrukarśanam || 3 ||
[Analyze grammar]

haiḍimbeya pariśrāntā tava mātāparājitā |
tvaṃ ca kāmagamastāta balavānvaha tāṃ khaga || 4 ||
[Analyze grammar]

skandhamāropya bhadraṃ te madhye'smākaṃ vihāyasā |
gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ || 5 ||
[Analyze grammar]

ghaṭotkaca uvāca |
dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā |
eko'pyahamalaṃ voḍhuṃ kimutādya sahāyavān || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tataḥ kṛṣṇāmuvāha sa ghaṭotkacaḥ |
pāṇḍūnāṃ madhyago vīraḥ pāṇḍavānapi cāpare || 7 ||
[Analyze grammar]

lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ |
svenaivātmaprabhāvena dvitīya iva bhāskaraḥ || 8 ||
[Analyze grammar]

brāhmaṇāṃścāpi tānsarvānsamupādāya rākṣasāḥ |
niyogādrākṣasendrasya jagmurbhīmaparākramāḥ || 9 ||
[Analyze grammar]

evaṃ suramaṇīyāni vanānyupavanāni ca |
ālokayantaste jagmurviśālāṃ badarīṃ prati || 10 ||
[Analyze grammar]

te tvāśugatibhirvīrā rākṣasaistairmahābalaiḥ |
uhyamānā yayuḥ śīghraṃ mahadadhvānamalpavat || 11 ||
[Analyze grammar]

deśānmlecchagaṇākīrṇānnānāratnākarāyutān |
dadṛśurgiripādāṃśca nānādhātusamācitān || 12 ||
[Analyze grammar]

vidyādharagaṇākīrṇānyutānvānarakiṃnaraiḥ |
tathā kiṃpuruṣaiścaiva gandharvaiśca samantataḥ || 13 ||
[Analyze grammar]

nadījālasamākīrṇānnānāpakṣirutākulān |
nānāvidhairmṛgairjuṣṭānvānaraiścopaśobhitān || 14 ||
[Analyze grammar]

te vyatītya bahūndeśānuttarāṃśca kurūnapi |
dadṛśurvividhāścaryaṃ kailāsaṃ parvatottamam || 15 ||
[Analyze grammar]

tasyābhyāśe tu dadṛśurnaranārāyaṇāśramam |
upetaṃ pādapairdivyaiḥ sadāpuṣpaphalopagaiḥ || 16 ||
[Analyze grammar]

dadṛśustāṃ ca badarīṃ vṛttaskandhāṃ manoramām |
snigdhāmaviralacchāyāṃ śriyā paramayā yutām || 17 ||
[Analyze grammar]

patraiḥ snigdhairaviralairupetāṃ mṛdubhiḥ śubhām |
viśālaśākhāṃ vistīrṇāmatidyutisamanvitām || 18 ||
[Analyze grammar]

phalairupacitairdivyairācitāṃ svādubhirbhṛśam |
madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām |
madapramuditairnityaṃ nānādvijagaṇairyutām || 19 ||
[Analyze grammar]

adaṃśamaśake deśe bahumūlaphalodake |
nīlaśādvalasaṃchanne devagandharvasevite || 20 ||
[Analyze grammar]

susamīkṛtabhūbhāge svabhāvavihite śubhe |
jātāṃ himamṛdusparśe deśe'pahatakaṇṭake || 21 ||
[Analyze grammar]

tāmupetya mahātmānaḥ saha tairbrāhmaṇarṣabhaiḥ |
avaterustataḥ sarve rākṣasaskandhataḥ śanaiḥ || 22 ||
[Analyze grammar]

tatastamāśramaṃ puṇyaṃ naranārāyaṇāśritam |
dadṛśuḥ pāṇḍavā rājansahitā dvijapuṃgavaiḥ || 23 ||
[Analyze grammar]

tamasā rahitaṃ puṇyamanāmṛṣṭaṃ raveḥ karaiḥ |
kṣuttṛṭśītoṣṇadoṣaiśca varjitaṃ śokanāśanam || 24 ||
[Analyze grammar]

maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam |
duṣpraveśaṃ mahārāja narairdharmabahiṣkṛtaiḥ || 25 ||
[Analyze grammar]

balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam |
divyapuṣpopahāraiśca sarvato'bhivirājitam || 26 ||
[Analyze grammar]

viśālairagniśaraṇaiḥ srugbhāṇḍairācitaṃ śubhaiḥ |
mahadbhistoyakalaśaiḥ kaṭhinaiścopaśobhitam |
śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam || 27 ||
[Analyze grammar]

divyamāśrayaṇīyaṃ tamāśramaṃ śramanāśanam |
śriyā yutamanirdeśyaṃ devacaryopaśobhitam || 28 ||
[Analyze grammar]

phalamūlāśanairdāntaiścīrakṛṣṇājināmbaraiḥ |
sūryavaiśvānarasamaistapasā bhāvitātmabhiḥ || 29 ||
[Analyze grammar]

maharṣibhirmokṣaparairyatibhirniyatendriyaiḥ |
brahmabhūtairmahābhāgairupetaṃ brahmavādibhiḥ || 30 ||
[Analyze grammar]

so'bhyagacchanmahātejāstānṛṣīnniyataḥ śuciḥ |
bhrātṛbhiḥ sahito dhīmāndharmaputro yudhiṣṭhiraḥ || 31 ||
[Analyze grammar]

divyajñānopapannāste dṛṣṭvā prāptaṃ yudhiṣṭhiram |
abhyagacchanta suprītāḥ sarva eva maharṣayaḥ |
āśīrvādānprayuñjānāḥ svādhyāyaniratā bhṛśam || 32 ||
[Analyze grammar]

prītāste tasya satkāraṃ vidhinā pāvakopamāḥ |
upājahruśca salilaṃ puṣpamūlaphalaṃ śuci || 33 ||
[Analyze grammar]

sa taiḥ prītyātha satkāramupanītaṃ maharṣibhiḥ |
prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ || 34 ||
[Analyze grammar]

taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam |
prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā || 35 ||
[Analyze grammar]

viveśa śobhayā yuktaṃ bhrātṛbhiśca sahānagha |
brāhmaṇairvedavedāṅgapāragaiśca sahācyutaḥ || 36 ||
[Analyze grammar]

tatrāpaśyatsa dharmātmā devadevarṣipūjitam |
naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam || 37 ||
[Analyze grammar]

madhusravaphalāṃ divyāṃ maharṣigaṇasevitām |
tāmupetya mahātmānaste'vasanbrāhmaṇaiḥ saha || 38 ||
[Analyze grammar]

ālokayanto mainākaṃ nānādvijagaṇāyutam |
hiraṇyaśikharaṃ caiva tacca bindusaraḥ śivam || 39 ||
[Analyze grammar]

bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām |
maṇipravālaprastārāṃ pādapairupaśobhitām || 40 ||
[Analyze grammar]

divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm |
vīkṣamāṇā mahātmāno vijahrustatra pāṇḍavāḥ || 41 ||
[Analyze grammar]

tatra devānpitṝṃścaiva tarpayantaḥ punaḥ punaḥ |
brāhmaṇaiḥ sahitā vīrā nyavasanpuruṣarṣabhāḥ || 42 ||
[Analyze grammar]

kṛṣṇāyāstatra paśyantaḥ krīḍitānyamaraprabhāḥ |
vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 145

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: