Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu |
padbhyāmanucitā gantuṃ draupadī samupāviśat || 1 ||
[Analyze grammar]

śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca |
saukumāryācca pāñcālī saṃmumoha yaśasvinī || 2 ||
[Analyze grammar]

sā pātyamānā mohena bāhubhyāmasitekṣaṇā |
vṛttābhyāmanurūpābhyāmūrū samavalambata || 3 ||
[Analyze grammar]

ālambamānā sahitāvūrū gajakaropamau |
papāta sahasā bhūmau vepantī kadalī yathā || 4 ||
[Analyze grammar]

tāṃ patantīṃ varārohāṃ sajjamānāṃ latāmiva |
nakulaḥ samabhidrutya parijagrāha vīryavān || 5 ||
[Analyze grammar]

nakula uvāca |
rājanpāñcālarājasya suteyamasitekṣaṇā |
śrāntā nipatitā bhūmau tāmavekṣasva bhārata || 6 ||
[Analyze grammar]

aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī |
āśvāsaya mahārāja tāmimāṃ śramakarśitām || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rājā tu vacanāttasya bhṛśaṃ duḥkhasamanvitaḥ |
bhīmaśca sahadevaśca sahasā samupādravan || 8 ||
[Analyze grammar]

tāmavekṣya tu kaunteyo vivarṇavadanāṃ kṛśām |
aṅkamānīya dharmātmā paryadevayadāturaḥ || 9 ||
[Analyze grammar]

kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā |
śete nipatitā bhūmau sukhārhā varavarṇinī || 10 ||
[Analyze grammar]

sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham |
matkṛte'dya varārhāyāḥ śyāmatāṃ samupāgatam || 11 ||
[Analyze grammar]

kimidaṃ dyūtakāmena mayā kṛtamabuddhinā |
ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute || 12 ||
[Analyze grammar]

sukhaṃ prāpsyati pāñcālī pāṇḍavānprāpya vai patīn |
iti drupadarājena pitrā dattāyatekṣaṇā || 13 ||
[Analyze grammar]

tatsarvamanavāpyaiva śramaśokāddhi karśitā |
śete nipatitā bhūmau pāpasya mama karmabhiḥ || 14 ||
[Analyze grammar]

tathā lālapyamāne tu dharmarāje yudhiṣṭhire |
dhaumyaprabhṛtayaḥ sarve tatrājagmurdvijottamāḥ || 15 ||
[Analyze grammar]

te samāśvāsayāmāsurāśīrbhiścāpyapūjayan |
rakṣoghnāṃśca tathā mantrāñjepuścakruśca te kriyāḥ || 16 ||
[Analyze grammar]

paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ |
spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiśca muhurmuhuḥ || 17 ||
[Analyze grammar]

sevyamānā ca śītena jalamiśreṇa vāyunā |
pāñcālī sukhamāsādya lebhe cetaḥ śanaiḥ śanaiḥ || 18 ||
[Analyze grammar]

parigṛhya ca tāṃ dīnāṃ kṛṣṇāmajinasaṃstare |
tadā viśrāmayāmāsurlabdhasaṃjñāṃ tapasvinīm || 19 ||
[Analyze grammar]

tasyā yamau raktatalau pādau pūjitalakṣaṇau |
karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ || 20 ||
[Analyze grammar]

paryāśvāsayadapyenāṃ dharmarājo yudhiṣṭhiraḥ |
uvāca ca kuruśreṣṭho bhīmasenamidaṃ vacaḥ || 21 ||
[Analyze grammar]

bahavaḥ parvatā bhīma viṣamā himadurgamāḥ |
teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati || 22 ||
[Analyze grammar]

bhīmasena uvāca |
tvāṃ rājanrājaputrīṃ ca yamau ca puruṣarṣabhau |
svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ || 23 ||
[Analyze grammar]

atha vāsau mayā jāto vihago madbalopamaḥ |
vahedanagha sarvānno vacanātte ghaṭotkacaḥ || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
anujñāto dharmarājñā putraṃ sasmāra rākṣasam |
ghaṭotkacaśca dharmātmā smṛtamātraḥ pitustadā |
kṛtāñjalirupātiṣṭhadabhivādyātha pāṇḍavān || 25 ||
[Analyze grammar]

brāhmaṇāṃśca mahābāhuḥ sa ca tairabhinanditaḥ |
uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ || 26 ||
[Analyze grammar]

smṛto'smi bhavatā śīghraṃ śuśrūṣurahamāgataḥ |
ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam |
tacchrutvā bhīmasenastu rākṣasaṃ pariṣasvaje || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 144

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: