Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 213

vaiśaṃpāyana uvāca |
uktavanto yadā vākyamasakṛtsarvavṛṣṇayaḥ |
tato'bravīdvāsudevo vākyaṃ dharmārthasaṃhitam || 1 ||
[Analyze grammar]

nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān |
saṃmāno'bhyadhikastena prayukto'yamasaṃśayam || 2 ||
[Analyze grammar]

arthalubdhānna vaḥ pārtho manyate sātvatānsadā |
svayaṃvaramanādhṛṣyaṃ manyate cāpi pāṇḍavaḥ || 3 ||
[Analyze grammar]

pradānamapi kanyāyāḥ paśuvatko'numaṃsyate |
vikrayaṃ cāpyapatyasya kaḥ kuryātpuruṣo bhuvi || 4 ||
[Analyze grammar]

etāndoṣāṃśca kaunteyo dṛṣṭavāniti me matiḥ |
ataḥ prasahya hṛtavānkanyāṃ dharmeṇa pāṇḍavaḥ || 5 ||
[Analyze grammar]

ucitaścaiva saṃbandhaḥ subhadrā ca yaśasvinī |
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavāniti || 6 ||
[Analyze grammar]

bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ |
kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam || 7 ||
[Analyze grammar]

na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet |
api sarveṣu lokeṣu sendrarudreṣu māriṣa || 8 ||
[Analyze grammar]

sa ca nāma rathastādṛṅmadīyāste ca vājinaḥ |
yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet || 9 ||
[Analyze grammar]

tamanudrutya sāntvena parameṇa dhanaṃjayam |
nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ || 10 ||
[Analyze grammar]

yadi nirjitya vaḥ pārtho balādgacchetsvakaṃ puram |
praṇaśyedvo yaśaḥ sadyo na tu sāntve parājayaḥ || 11 ||
[Analyze grammar]

tacchrutvā vāsudevasya tathā cakrurjanādhipa |
nivṛttaścārjunastatra vivāhaṃ kṛtavāṃstataḥ || 12 ||
[Analyze grammar]

uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ |
puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavānprabhuḥ |
pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāviśat || 13 ||
[Analyze grammar]

abhigamya sa rājānaṃ vinayena samāhitaḥ |
abhyarcya brāhmaṇānpārtho draupadīmabhijagmivān || 14 ||
[Analyze grammar]

taṃ draupadī pratyuvāca praṇayātkurunandanam |
tatraiva gaccha kaunteya yatra sā sātvatātmajā |
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate || 15 ||
[Analyze grammar]

tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ |
sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt || 16 ||
[Analyze grammar]

subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam |
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ || 17 ||
[Analyze grammar]

sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī |
bhavanaṃ śreṣṭhamāsādya vīrapatnī varāṅganā |
vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī || 18 ||
[Analyze grammar]

tato'bhigamya tvaritā pūrṇendusadṛśānanā |
vavande draupadīṃ bhadrā preṣyāhamiti cābravīt || 19 ||
[Analyze grammar]

pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām |
sasvaje cāvadatprītā niḥsapatno'stu te patiḥ |
tathaiva muditā bhadrā tāmuvācaivamastviti || 20 ||
[Analyze grammar]

tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ |
kuntī ca paramaprītā babhūva janamejaya || 21 ||
[Analyze grammar]

śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam |
arjunaṃ pāṇḍavaśreṣṭhamindraprasthagataṃ tadā || 22 ||
[Analyze grammar]

ājagāma viśuddhātmā saha rāmeṇa keśavaḥ |
vṛṣṇyandhakamahāmātraiḥ saha vīrairmahārathaiḥ || 23 ||
[Analyze grammar]

bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ |
sainyena mahatā śaurirabhiguptaḥ paraṃtapaḥ || 24 ||
[Analyze grammar]

tatra dānapatirdhīmānājagāma mahāyaśāḥ |
akrūro vṛṣṇivīrāṇāṃ senāpatirariṃdamaḥ || 25 ||
[Analyze grammar]

anādhṛṣṭirmahātejā uddhavaśca mahāyaśāḥ |
sākṣādbṛhaspateḥ śiṣyo mahābuddhirmahāyaśāḥ || 26 ||
[Analyze grammar]

satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ |
pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkureva ca || 27 ||
[Analyze grammar]

cārudeṣṇaśca vikrānto jhillī vipṛthureva ca |
sāraṇaśca mahābāhurgadaśca viduṣāṃ varaḥ || 28 ||
[Analyze grammar]

ete cānye ca bahavo vṛṣṇibhojāndhakāstathā |
ājagmuḥ khāṇḍavaprasthamādāya haraṇaṃ bahu || 29 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā śrutvā mādhavamāgatam |
pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayattadā || 30 ||
[Analyze grammar]

tābhyāṃ pratigṛhītaṃ tadvṛṣṇicakraṃ samṛddhimat |
viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam || 31 ||
[Analyze grammar]

siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam |
candanasya rasaiḥ śītaiḥ puṇyagandhairniṣevitam || 32 ||
[Analyze grammar]

dahyatāguruṇā caiva deśe deśe sugandhinā |
susaṃmṛṣṭajanākīrṇaṃ vaṇigbhirupaśobhitam || 33 ||
[Analyze grammar]

pratipede mahābāhuḥ saha rāmeṇa keśavaḥ |
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ || 34 ||
[Analyze grammar]

saṃpūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ |
viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam || 35 ||
[Analyze grammar]

yudhiṣṭhirastu rāmeṇa samāgacchadyathāvidhi |
mūrdhni keśavamāghrāya paryaṣvajata bāhunā || 36 ||
[Analyze grammar]

taṃ prīyamāṇaṃ kṛṣṇastu vinayenābhyapūjayat |
bhīmaṃ ca puruṣavyāghraṃ vidhivatpratyapūjayat || 37 ||
[Analyze grammar]

tāṃśca vṛṣṇyandhakaśreṣṭhāndharmarājo yudhiṣṭhiraḥ |
pratijagrāha satkārairyathāvidhi yathopagam || 38 ||
[Analyze grammar]

guruvatpūjayāmāsa kāṃścitkāṃścidvayasyavat |
kāṃścidabhyavadatpremṇā kaiścidapyabhivāditaḥ || 39 ||
[Analyze grammar]

tato dadau vāsudevo janyārthe dhanamuttamam |
haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ || 40 ||
[Analyze grammar]

rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām |
caturyujāmupetānāṃ sūtaiḥ kuśalasaṃmataiḥ |
sahasraṃ pradadau kṛṣṇo gavāmayutameva ca || 41 ||
[Analyze grammar]

śrīmānmāthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām |
vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām |
dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam || 42 ||
[Analyze grammar]

tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām |
śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca || 43 ||
[Analyze grammar]

snāpanotsādane caiva suyuktaṃ vayasānvitam |
strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām || 44 ||
[Analyze grammar]

suvarṇaśatakaṇṭhīnāmarogāṇāṃ suvāsasām |
paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ || 45 ||
[Analyze grammar]

kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ |
manuṣyabhārāndāśārho dadau daśa janārdanaḥ || 46 ||
[Analyze grammar]

gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam |
girikūṭanikāśānāṃ samareṣvanivartinām || 47 ||
[Analyze grammar]

kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām |
hastyārohairupetānāṃ sahasraṃ sāhasapriyaḥ || 48 ||
[Analyze grammar]

rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī |
prīyamāṇo haladharaḥ saṃbandhaprītimāvahan || 49 ||
[Analyze grammar]

sa mahādhanaratnaugho vastrakambalaphenavān |
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ || 50 ||
[Analyze grammar]

pāṇḍusāgaramāviddhaḥ praviveśa mahānadaḥ |
pūrṇamāpūrayaṃsteṣāṃ dviṣacchokāvaho'bhavat || 51 ||
[Analyze grammar]

pratijagrāha tatsarvaṃ dharmarājo yudhiṣṭhiraḥ |
pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān || 52 ||
[Analyze grammar]

te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ |
vijahruramarāvāse narāḥ sukṛtino yathā || 53 ||
[Analyze grammar]

tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ |
yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ || 54 ||
[Analyze grammar]

evamuttamavīryāste vihṛtya divasānbahūn |
pūjitāḥ kurubhirjagmuḥ punardvāravatīṃ purīm || 55 ||
[Analyze grammar]

rāmaṃ puraskṛtya yayurvṛṣṇyandhakamahārathāḥ |
ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ || 56 ||
[Analyze grammar]

vāsudevastu pārthena tatraiva saha bhārata |
uvāsa nagare ramye śakraprasthe mahāmanāḥ |
vyacaradyamunākūle pārthena saha bhārata || 57 ||
[Analyze grammar]

tataḥ subhadrā saubhadraṃ keśavasya priyā svasā |
jayantamiva paulomī dyutimantamajījanat || 58 ||
[Analyze grammar]

dīrghabāhuṃ mahāsattvamṛṣabhākṣamariṃdamam |
subhadrā suṣuve vīramabhimanyuṃ nararṣabham || 59 ||
[Analyze grammar]

abhīśca manyumāṃścaiva tatastamarimardanam |
abhimanyumiti prāhurārjuniṃ puruṣarṣabham || 60 ||
[Analyze grammar]

sa sātvatyāmatirathaḥ saṃbabhūva dhanaṃjayāt |
makhe nirmathyamānādvā śamīgarbhāddhutāśanaḥ || 61 ||
[Analyze grammar]

yasmiñjāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ |
ayutaṃ gā dvijātibhyaḥ prādānniṣkāṃśca tāvataḥ || 62 ||
[Analyze grammar]

dayito vāsudevasya bālyātprabhṛti cābhavat |
pitṝṇāṃ caiva sarveṣāṃ prajānāmiva candramāḥ || 63 ||
[Analyze grammar]

janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ |
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī || 64 ||
[Analyze grammar]

catuṣpādaṃ daśavidhaṃ dhanurvedamariṃdamaḥ |
arjunādveda vedajñātsakalaṃ divyamānuṣam || 65 ||
[Analyze grammar]

vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ |
kriyāsvapi ca sarvāsu viśeṣānabhyaśikṣayat || 66 ||
[Analyze grammar]

āgame ca prayoge ca cakre tulyamivātmanaḥ |
tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ || 67 ||
[Analyze grammar]

sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam |
durdharṣamṛṣabhaskandhaṃ vyāttānanamivoragam || 68 ||
[Analyze grammar]

siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam |
meghadundubhinirghoṣaṃ pūrṇacandranibhānanam || 69 ||
[Analyze grammar]

kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau |
dadarśa putraṃ bībhatsurmaghavāniva taṃ yathā || 70 ||
[Analyze grammar]

pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā |
lebhe pañca sutānvīrāñśubhānpañcācalāniva || 71 ||
[Analyze grammar]

yudhiṣṭhirātprativindhyaṃ sutasomaṃ vṛkodarāt |
arjunācchrutakarmāṇaṃ śatānīkaṃ ca nākulim || 72 ||
[Analyze grammar]

sahadevācchrutasenametānpañca mahārathān |
pāñcālī suṣuve vīrānādityānaditiryathā || 73 ||
[Analyze grammar]

śāstrataḥ prativindhyaṃ tamūcurviprā yudhiṣṭhiram |
parapraharaṇajñāne prativindhyo bhavatvayam || 74 ||
[Analyze grammar]

sute somasahasre tu somārkasamatejasam |
sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ || 75 ||
[Analyze grammar]

śrutaṃ karma mahatkṛtvā nivṛttena kirīṭinā |
jātaḥ putrastavetyevaṃ śrutakarmā tato'bhavat || 76 ||
[Analyze grammar]

śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ |
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam || 77 ||
[Analyze grammar]

tatastvajījanatkṛṣṇā nakṣatre vahnidaivate |
sahadevātsutaṃ tasmācchrutaseneti taṃ viduḥ || 78 ||
[Analyze grammar]

ekavarṣāntarāstveva draupadeyā yaśasvinaḥ |
anvajāyanta rājendra parasparahite ratāḥ || 79 ||
[Analyze grammar]

jātakarmāṇyānupūrvyāccūḍopanayanāni ca |
cakāra vidhivaddhaumyasteṣāṃ bharatasattama || 80 ||
[Analyze grammar]

kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ |
jagṛhuḥ sarvamiṣvastramarjunāddivyamānuṣam || 81 ||
[Analyze grammar]

devagarbhopamaiḥ putrairvyūḍhoraskairmahābalaiḥ |
anvitā rājaśārdūla pāṇḍavā mudamāpnuvan || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 213

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: