Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 214

vaiśaṃpāyana uvāca |
indraprasthe vasantaste jaghnuranyānnarādhipān |
śāsanāddhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca || 1 ||
[Analyze grammar]

āśritya dharmarājānaṃ sarvaloko'vasatsukham |
puṇyalakṣaṇakarmāṇaṃ svadehamiva dehinaḥ || 2 ||
[Analyze grammar]

sa samaṃ dharmakāmārthānsiṣeve bharatarṣabhaḥ |
trīnivātmasamānbandhūnbandhumāniva mānayan || 3 ||
[Analyze grammar]

teṣāṃ samavibhaktānāṃ kṣitau dehavatāmiva |
babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ || 4 ||
[Analyze grammar]

adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ |
rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam || 5 ||
[Analyze grammar]

adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ |
bandhumānakhilo dharmastenāsītpṛthivīkṣitā || 6 ||
[Analyze grammar]

bhrātṛbhiḥ sahito rājā caturbhiradhikaṃ babhau |
prayujyamānairvitato vedairiva mahādhvaraḥ || 7 ||
[Analyze grammar]

taṃ tu dhaumyādayo viprāḥ parivāryopatasthire |
bṛhaspatisamā mukhyāḥ prajāpatimivāmarāḥ || 8 ||
[Analyze grammar]

dharmarāje atiprītyā pūrṇacandra ivāmale |
prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca || 9 ||
[Analyze grammar]

na tu kevaladaivena prajā bhāvena remire |
yadbabhūva manaḥkāntaṃ karmaṇā sa cakāra tat || 10 ||
[Analyze grammar]

na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam |
bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ || 11 ||
[Analyze grammar]

sa hi sarvasya lokasya hitamātmana eva ca |
cikīrṣuḥ sumahātejā reme bharatasattamaḥ || 12 ||
[Analyze grammar]

tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ |
avasanpṛthivīpālāṃstrāsayantaḥ svatejasā || 13 ||
[Analyze grammar]

tataḥ katipayāhasya bībhatsuḥ kṛṣṇamabravīt |
uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati || 14 ||
[Analyze grammar]

suhṛjjanavṛtāstatra vihṛtya madhusūdana |
sāyāhne punareṣyāmo rocatāṃ te janārdana || 15 ||
[Analyze grammar]

vāsudeva uvāca |
kuntīmātarmamāpyetadrocate yadvayaṃ jale |
suhṛjjanavṛtāḥ pārtha viharema yathāsukham || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
āmantrya dharmarājānamanujñāpya ca bhārata |
jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ || 17 ||
[Analyze grammar]

vihāradeśaṃ saṃprāpya nānādrumavaduttamam |
gṛhairuccāvacairyuktaṃ puraṃdaragṛhopamam || 18 ||
[Analyze grammar]

bhakṣyairbhojyaiśca peyaiśca rasavadbhirmahādhanaiḥ |
mālyaiśca vividhairyuktaṃ yuktaṃ vārṣṇeyapārthayoḥ || 19 ||
[Analyze grammar]

āviveśaturāpūrṇaṃ ratnairuccāvacaiḥ śubhaiḥ |
yathopajoṣaṃ sarvaśca janaścikrīḍa bhārata || 20 ||
[Analyze grammar]

vane kāścijjale kāścitkāścidveśmasu cāṅganāḥ |
yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ || 21 ||
[Analyze grammar]

draupadī ca subhadrā ca vāsāṃsyābharaṇāni ca |
prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe || 22 ||
[Analyze grammar]

kāścitprahṛṣṭā nanṛtuścukruśuśca tathāparāḥ |
jahasuścāparā nāryaḥ papuścānyā varāsavam || 23 ||
[Analyze grammar]

ruruduścāparāstatra prajaghnuśca parasparam |
mantrayāmāsuranyāśca rahasyāni parasparam || 24 ||
[Analyze grammar]

veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ |
śabdenāpūryate ha sma tadvanaṃ susamṛddhimat || 25 ||
[Analyze grammar]

tasmiṃstathā vartamāne kurudāśārhanandanau |
samīpe jagmatuḥ kaṃciduddeśaṃ sumanoharam || 26 ||
[Analyze grammar]

tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau |
mahārhāsanayo rājaṃstatastau saṃniṣīdatuḥ || 27 ||
[Analyze grammar]

tatra pūrvavyatītāni vikrāntāni ratāni ca |
bahūni kathayitvā tau remāte pārthamādhavau || 28 ||
[Analyze grammar]

tatropaviṣṭau muditau nākapṛṣṭhe'śvināviva |
abhyagacchattadā vipro vāsudevadhanaṃjayau || 29 ||
[Analyze grammar]

bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ |
haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ || 30 ||
[Analyze grammar]

taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ |
padmapatrānanaḥ piṅgastejasā prajvalanniva || 31 ||
[Analyze grammar]

upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam |
arjuno vāsudevaśca tūrṇamutpatya tasthatuḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 214

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: