Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 212

vaiśaṃpāyana uvāca |
tataḥ saṃvādite tasminnanujñāto dhanaṃjayaḥ |
gatāṃ raivatake kanyāṃ viditvā janamejaya || 1 ||
[Analyze grammar]

vāsudevābhyanujñātaḥ kathayitvetikṛtyatām |
kṛṣṇasya matamājñāya prayayau bharatarṣabhaḥ || 2 ||
[Analyze grammar]

rathena kāñcanāṅgena kalpitena yathāvidhi |
sainyasugrīvayuktena kiṅkiṇījālamālinā || 3 ||
[Analyze grammar]

sarvaśastropapannena jīmūtaravanādinā |
jvalitāgniprakāśena dviṣatāṃ harṣaghātinā || 4 ||
[Analyze grammar]

saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān |
mṛgayāvyapadeśena yaugapadyena bhārata || 5 ||
[Analyze grammar]

subhadrā tvatha śailendramabhyarcya saha raivatam |
daivatāni ca sarvāṇi brāhmaṇānsvasti vācya ca || 6 ||
[Analyze grammar]

pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati |
tāmabhidrutya kaunteyaḥ prasahyāropayadratham || 7 ||
[Analyze grammar]

tataḥ sa puruṣavyāghrastāmādāya śucismitām |
rathenākāśagenaiva prayayau svapuraṃ prati || 8 ||
[Analyze grammar]

hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ |
vikrośanprādravatsarvo dvārakāmabhitaḥ purīm || 9 ||
[Analyze grammar]

te samāsādya sahitāḥ sudharmāmabhitaḥ sabhām |
sabhāpālasya tatsarvamācakhyuḥ pārthavikramam || 10 ||
[Analyze grammar]

teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ |
samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām || 11 ||
[Analyze grammar]

kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā |
annapānamapāsyātha samāpetuḥ sabhāṃ tataḥ || 12 ||
[Analyze grammar]

tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca |
maṇividrumacitrāṇi jvalitāgniprabhāṇi ca || 13 ||
[Analyze grammar]

bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ |
siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ || 14 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ devānāmiva saṃnaye |
ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ || 15 ||
[Analyze grammar]

tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ |
amṛṣyamāṇāḥ pārthasya samutpeturahaṃkṛtāḥ || 16 ||
[Analyze grammar]

yojayadhvaṃ rathānāśu prāsānāharateti ca |
dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca || 17 ||
[Analyze grammar]

sūtānuccukruśuḥ kecidrathānyojayateti ca |
svayaṃ ca turagānkecinninyurhemavibhūṣitān || 18 ||
[Analyze grammar]

ratheṣvānīyamāneṣu kavaceṣu dhvajeṣu ca |
abhikrande nṛvīrāṇāṃ tadāsītsaṃkulaṃ mahat || 19 ||
[Analyze grammar]

vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ |
nīlavāsā madotsikta idaṃ vacanamabravīt || 20 ||
[Analyze grammar]

kimidaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane |
asya bhāvamavijñāya saṃkruddhā moghagarjitāḥ || 21 ||
[Analyze grammar]

eṣa tāvadabhiprāyamākhyātu svaṃ mahāmatiḥ |
yadasya rucitaṃ kartuṃ tatkurudhvamatandritāḥ || 22 ||
[Analyze grammar]

tataste tadvacaḥ śrutvā grāhyarūpaṃ halāyudhāt |
tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan || 23 ||
[Analyze grammar]

samaṃ vaco niśamyeti baladevasya dhīmataḥ |
punareva sabhāmadhye sarve tu samupāviśan || 24 ||
[Analyze grammar]

tato'bravītkāmapālo vāsudevaṃ paraṃtapam |
kimavāgupaviṣṭo'si prekṣamāṇo janārdana || 25 ||
[Analyze grammar]

satkṛtastvatkṛte pārthaḥ sarvairasmābhiracyuta |
na ca so'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ || 26 ||
[Analyze grammar]

ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettumarhati |
manyamānaḥ kule jātamātmānaṃ puruṣaḥ kvacit || 27 ||
[Analyze grammar]

īpsamānaśca saṃbandhaṃ kṛtapūrvaṃ ca mānayan |
ko hi nāma bhavenārthī sāhasena samācaret || 28 ||
[Analyze grammar]

so'vamanya ca nāmāsmānanādṛtya ca keśavam |
prasahya hṛtavānadya subhadrāṃ mṛtyumātmanaḥ || 29 ||
[Analyze grammar]

kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama |
marṣayiṣyāmi govinda pādasparśamivoragaḥ || 30 ||
[Analyze grammar]

adya niṣkauravāmekaḥ kariṣyāmi vasuṃdharām |
na hi me marṣaṇīyo'yamarjunasya vyatikramaḥ || 31 ||
[Analyze grammar]

taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam |
anvapadyanta te sarve bhojavṛṣṇyandhakāstadā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 212

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: