Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 189

vyāsa uvāca |
purā vai naimiṣāraṇye devāḥ satramupāsate |
tatra vaivasvato rājañśāmitramakarottadā || 1 ||
[Analyze grammar]

tato yamo dīkṣitastatra rājannāmārayatkiṃcidapi prajābhyaḥ |
tataḥ prajāstā bahulā babhūvuḥ kālātipātānmaraṇātprahīṇāḥ || 2 ||
[Analyze grammar]

tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca |
praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye || 3 ||
[Analyze grammar]

tato'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā |
tasmādbhayādudvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam || 4 ||
[Analyze grammar]

brahmovāca |
kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ |
mā vo martyasakāśādvai bhayaṃ bhavatu karhicit || 5 ||
[Analyze grammar]

devā ūcuḥ |
martyā hyamartyāḥ saṃvṛttā na viśeṣo'sti kaścana |
aviśeṣādudvijanto viśeṣārthamihāgatāḥ || 6 ||
[Analyze grammar]

brahmovāca |
vaivasvato vyāpṛtaḥ satrahetostena tvime na mriyante manuṣyāḥ |
tasminnekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ || 7 ||
[Analyze grammar]

vaivasvatasyāpi tanurvibhūtā vīryeṇa yuṣmākamuta prayuktā |
saiṣāmanto bhavitā hyantakāle tanurhi vīryaṃ bhavitā nareṣu || 8 ||
[Analyze grammar]

vyāsa uvāca |
tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante |
samāsīnāste sametā mahābalā bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam || 9 ||
[Analyze grammar]

dṛṣṭvā ca tadvismitāste babhūvusteṣāmindrastatra śūro jagāma |
so'paśyadyoṣāmatha pāvakaprabhāṃ yatra gaṅgā satataṃ saṃprasūtā || 10 ||
[Analyze grammar]

sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat |
tasyāśrubinduḥ patito jale vai tatpadmamāsīdatha tatra kāñcanam || 11 ||
[Analyze grammar]

tadadbhutaṃ prekṣya vajrī tadānīmapṛcchattāṃ yoṣitamantikādvai |
kā tvaṃ kathaṃ rodiṣi kasya hetorvākyaṃ tathyaṃ kāmayeha bravīhi || 12 ||
[Analyze grammar]

stryuvāca |
tvaṃ vetsyase māmiha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā |
āgaccha rājanpurato'haṃ gamiṣye draṣṭāsi tadrodimi yatkṛte'ham || 13 ||
[Analyze grammar]

vyāsa uvāca |
tāṃ gacchantīmanvagacchattadānīṃ so'paśyadārāttaruṇaṃ darśanīyam |
siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantamakṣairgirirājamūrdhni || 14 ||
[Analyze grammar]

tamabravīddevarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam |
īśo'hamasmīti samanyurabravīddṛṣṭvā tamakṣaiḥ subhṛśaṃ pramattam || 15 ||
[Analyze grammar]

kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanairudaikṣata |
saṃstambhito'bhūdatha devarājastenekṣitaḥ sthāṇurivāvatasthe || 16 ||
[Analyze grammar]

yadā tu paryāptamihāsya krīḍayā tadā devīṃ rudatīṃ tāmuvāca |
ānīyatāmeṣa yato'hamārānmainaṃ darpaḥ punarapyāviśeta || 17 ||
[Analyze grammar]

tataḥ śakraḥ spṛṣṭamātrastayā tu srastairaṅgaiḥ patito'bhūddharaṇyām |
tamabravīdbhagavānugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit || 18 ||
[Analyze grammar]

vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam |
vivṛtya caivāviśa madhyamasya yatrāsate tvadvidhāḥ sūryabhāsaḥ || 19 ||
[Analyze grammar]

sa tadvivṛtya śikharaṃ mahāgirestulyadyutīṃścaturo'nyāndadarśa |
sa tānabhiprekṣya babhūva duḥkhitaḥ kaccinnāhaṃ bhavitā vai yatheme || 20 ||
[Analyze grammar]

tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito'bhyuvāca |
darīmetāṃ praviśa tvaṃ śatakrato yanmāṃ bālyādavamaṃsthāḥ purastāt || 21 ||
[Analyze grammar]

uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśamevābhiṣaṅgāt |
srastairaṅgairanileneva nunnamaśvatthapatraṃ girirājamūrdhni || 22 ||
[Analyze grammar]

sa prāñjalirvinatenānanena pravepamānaḥ sahasaivamuktaḥ |
uvāca cedaṃ bahurūpamugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya || 23 ||
[Analyze grammar]

tamabravīdugradhanvā prahasya naivaṃśīlāḥ śeṣamihāpnuvanti |
ete'pyevaṃ bhavitāraḥ purastāttasmādetāṃ darimāviśya śedhvam || 24 ||
[Analyze grammar]

śeṣo'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīmāviśadhvam |
tatra yūyaṃ karma kṛtvāviṣahyaṃ bahūnanyānnidhanaṃ prāpayitvā || 25 ||
[Analyze grammar]

āgantāraḥ punarevendralokaṃ svakarmaṇā pūrvajitaṃ mahārham |
sarvaṃ mayā bhāṣitametadevaṃ kartavyamanyadvividhārthavacca || 26 ||
[Analyze grammar]

pūrvendrā ūcuḥ |
gamiṣyāmo mānuṣaṃ devalokāddurādharo vihito yatra mokṣaḥ |
devāstvasmānādadhīrañjananyāṃ dharmo vāyurmaghavānaśvinau ca || 27 ||
[Analyze grammar]

vyāsa uvāca |
etacchrutvā vajrapāṇirvacastu devaśreṣṭhaṃ punarevedamāha |
vīryeṇāhaṃ puruṣaṃ kāryahetordadyāmeṣāṃ pañcamaṃ matprasūtam || 28 ||
[Analyze grammar]

teṣāṃ kāmaṃ bhagavānugradhanvā prādādiṣṭaṃ sannisargādyathoktam |
tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhānmānuṣeṣu || 29 ||
[Analyze grammar]

taireva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇamaprameyam |
sa cāpi tadvyadadhātsarvameva tataḥ sarve saṃbabhūvurdharaṇyām || 30 ||
[Analyze grammar]

sa cāpi keśau harirudbabarha śuklamekamaparaṃ cāpi kṛṣṇam |
tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca |
tayoreko baladevo babhūva kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva || 31 ||
[Analyze grammar]

ye te pūrvaṃ śakrarūpā niruddhāstasyāṃ daryāṃ parvatasyottarasya |
ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī || 32 ||
[Analyze grammar]

evamete pāṇḍavāḥ saṃbabhūvurye te rājanpūrvamindrā babhūvuḥ |
lakṣmīścaiṣāṃ pūrvamevopadiṣṭā bhāryā yaiṣā draupadī divyarūpā || 33 ||
[Analyze grammar]

kathaṃ hi strī karmaṇo'nte mahītalātsamuttiṣṭhedanyato daivayogāt |
yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrātpravāti || 34 ||
[Analyze grammar]

idaṃ cānyatprītipūrvaṃ narendra dadāmi te varamatyadbhutaṃ ca |
divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyairdivyaiḥ pūrvadehairupetān || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato vyāsaḥ paramodārakarmā śucirviprastapasā tasya rājñaḥ |
cakṣurdivyaṃ pradadau tānsa sarvānrājāpaśyatpūrvadehairyathāvat || 36 ||
[Analyze grammar]

tato divyānhemakirīṭamālinaḥ śakraprakhyānpāvakādityavarṇān |
baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrāndadarśa || 37 ||
[Analyze grammar]

divyairvastrairarajobhiḥ suvarṇairmālyaiścāgryaiḥ śobhamānānatīva |
sākṣāttryakṣānvasavo vātha divyānādityānvā sarvaguṇopapannān |
tānpūrvendrānevamīkṣyābhirūpānprīto rājā drupado vismitaśca || 38 ||
[Analyze grammar]

divyāṃ māyāṃ tāmavāpyāprameyāṃ tāṃ caivāgryāṃ śriyamiva rūpiṇīṃ ca |
yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīmṛddhāṃ dṛṣṭavānpārthivendraḥ || 39 ||
[Analyze grammar]

sa taddṛṣṭvā mahadāścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya |
naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam || 40 ||
[Analyze grammar]

vyāsa uvāca |
āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |
nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī || 41 ||
[Analyze grammar]

toṣayāmāsa tapasā sā kilogreṇa śaṃkaram |
tāmuvāceśvaraḥ prīto vṛṇu kāmamiti svayam || 42 ||
[Analyze grammar]

saivamuktābravītkanyā devaṃ varadamīśvaram |
patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ || 43 ||
[Analyze grammar]

dadau tasyai sa deveśastaṃ varaṃ prītimāṃstadā |
pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ || 44 ||
[Analyze grammar]

sā prasādayatī devamidaṃ bhūyo'bhyabhāṣata |
ekaṃ patiṃ guṇopetaṃ tvatto'rhāmīti vai tadā |
tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ || 45 ||
[Analyze grammar]

pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ |
tattathā bhavitā bhadre tava tadbhadramastu te |
dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati || 46 ||
[Analyze grammar]

drupadaiṣā hi sā jajñe sutā te devarūpiṇī |
pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā || 47 ||
[Analyze grammar]

svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe |
seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā || 48 ||
[Analyze grammar]

saiṣā devī rucirā devajuṣṭā pañcānāmekā svakṛtena karmaṇā |
sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājandrupadeṣṭaṃ kuruṣva || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 189

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: