Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 190

drupada uvāca |
aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryametat |
na vai śakyaṃ vihitasyāpayātuṃ tadevedamupapannaṃ vidhānam || 1 ||
[Analyze grammar]

diṣṭasya granthiranivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit |
kṛtaṃ nimittaṃ hi varaikahetostadevedamupapannaṃ bahūnām || 2 ||
[Analyze grammar]

yathaiva kṛṣṇoktavatī purastānnaikānpatīnme bhagavāndadātu |
sa cāpyevaṃ varamityabravīttāṃ devo hi veda paramaṃ yadatra || 3 ||
[Analyze grammar]

yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo'dharmo vā nātra mamāparādhaḥ |
gṛhṇantvime vidhivatpāṇimasyā yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'bravīdbhagavāndharmarājamadya puṇyāhamuta pāṇḍaveya |
adya pauṣyaṃ yogamupaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam || 5 ||
[Analyze grammar]

tato rājā yajñasenaḥ saputro janyārtha yuktaṃ bahu tattadagryam |
samānayāmāsa sutāṃ ca kṛṣṇāmāplāvya ratnairbahubhirvibhūṣya || 6 ||
[Analyze grammar]

tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca |
draṣṭuṃ vivāhaṃ paramapratītā dvijāśca paurāśca yathāpradhānāḥ || 7 ||
[Analyze grammar]

tattasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram |
mahārharatnaughavicitramābabhau divaṃ yathā nirmalatārakācitam || 8 ||
[Analyze grammar]

tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ |
mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ || 9 ||
[Analyze grammar]

purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho |
krameṇa sarve viviśuśca tatsado maharṣabhā goṣṭhamivābhinandinaḥ || 10 ||
[Analyze grammar]

tataḥ samādhāya sa vedapārago juhāva mantrairjvalitaṃ hutāśanam |
yudhiṣṭhiraṃ cāpyupanīya mantravinniyojayāmāsa sahaiva kṛṣṇayā || 11 ||
[Analyze grammar]

pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ |
tato'bhyanujñāya tamājiśobhinaṃ purohito rājagṛhādviniryayau || 12 ||
[Analyze grammar]

krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam |
ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ || 13 ||
[Analyze grammar]

idaṃ ca tatrādbhutarūpamuttamaṃ jagāda viprarṣiratītamānuṣam |
mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate'hani || 14 ||
[Analyze grammar]

kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpamuttamam |
śataṃ rathānāṃ varahemabhūṣiṇāṃ caturyujāṃ hemakhalīnamālinām || 15 ||
[Analyze grammar]

śataṃ gajānāmabhipadmināṃ tathā śataṃ girīṇāmiva hemaśṛṅgiṇām |
tathaiva dāsīśatamagryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam || 16 ||
[Analyze grammar]

pṛthakpṛthakcaiva daśāyutānvitaṃ dhanaṃ dadau saumakiragnisākṣikam |
tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni || 17 ||
[Analyze grammar]

kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnāmupalabhya tāṃ śriyam |
vijahrurindrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 190

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: