Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 188

vaiśaṃpāyana uvāca |
tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ |
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan || 1 ||
[Analyze grammar]

pratinandya sa tānsarvānpṛṣṭvā kuśalamantataḥ |
āsane kāñcane śubhre niṣasāda mahāmanāḥ || 2 ||
[Analyze grammar]

anujñātāstu te sarve kṛṣṇenāmitatejasā |
āsaneṣu mahārheṣu niṣedurdvipadāṃ varāḥ || 3 ||
[Analyze grammar]

tato muhūrtānmadhurāṃ vāṇīmuccārya pārṣataḥ |
papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ || 4 ||
[Analyze grammar]

kathamekā bahūnāṃ syānna ca syāddharmasaṃkaraḥ |
etanno bhagavānsarvaṃ prabravītu yathātatham || 5 ||
[Analyze grammar]

vyāsa uvāca |
asmindharme vipralambhe lokavedavirodhake |
yasya yasya mataṃ yadyacchrotumicchāmi tasya tat || 6 ||
[Analyze grammar]

drupada uvāca |
adharmo'yaṃ mama mato viruddho lokavedayoḥ |
na hyekā vidyate patnī bahūnāṃ dvijasattama || 7 ||
[Analyze grammar]

na cāpyācaritaḥ pūrvairayaṃ dharmo mahātmabhiḥ |
na ca dharmo'pyanekasthaścaritavyaḥ sanātanaḥ || 8 ||
[Analyze grammar]

ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati |
dharmasaṃdehasaṃdigdhaṃ pratibhāti hi māmidam || 9 ||
[Analyze grammar]

dhṛṣṭadyumna uvāca |
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha |
brahmansamabhivarteta sadvṛttaḥ saṃstapodhana || 10 ||
[Analyze grammar]

na tu dharmasya sūkṣmatvādgatiṃ vidmaḥ kathaṃcana |
adharmo dharma iti vā vyavasāyo na śakyate || 11 ||
[Analyze grammar]

kartumasmadvidhairbrahmaṃstato na vyavasāmyaham |
pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na me vāganṛtaṃ prāha nādharme dhīyate matiḥ |
vartate hi mano me'tra naiṣo'dharmaḥ kathaṃcana || 13 ||
[Analyze grammar]

śrūyate hi purāṇe'pi jaṭilā nāma gautamī |
ṛṣīnadhyāsitavatī sapta dharmabhṛtāṃ vara || 14 ||
[Analyze grammar]

gurośca vacanaṃ prāhurdharmaṃ dharmajñasattama |
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ || 15 ||
[Analyze grammar]

sā cāpyuktavatī vācaṃ bhaikṣavadbhujyatāmiti |
tasmādetadahaṃ manye dharmaṃ dvijavarottama || 16 ||
[Analyze grammar]

kuntyuvāca |
evametadyathāhāyaṃ dharmacārī yudhiṣṭhiraḥ |
anṛtānme bhayaṃ tīvraṃ mucyeyamanṛtātkatham || 17 ||
[Analyze grammar]

vyāsa uvāca |
anṛtānmokṣyase bhadre dharmaścaiṣa sanātanaḥ |
na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam || 18 ||
[Analyze grammar]

yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ |
yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tata utthāya bhagavānvyāso dvaipāyanaḥ prabhuḥ |
kare gṛhītvā rājānaṃ rājaveśma samāviśat || 20 ||
[Analyze grammar]

pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ |
vicetasaste tatraiva pratīkṣante sma tāvubhau || 21 ||
[Analyze grammar]

tato dvaipāyanastasmai narendrāya mahātmane |
ācakhyau tadyathā dharmo bahūnāmekapatnitā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 188

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: