Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
evametadbrahmabalaṃ garīyo na brahmataḥ kiṃcidanyadgarīyaḥ |
āvikṣitasya tu balaṃ na mṛṣye vajramasmai prahariṣyāmi ghoram || 1 ||
[Analyze grammar]

dhṛtarāṣṭra prahito gaccha maruttaṃ saṃvartena sahitaṃ taṃ vadasva |
bṛhaspatiṃ tvamupaśikṣasva rājanvajraṃ vā te prahariṣyāmi ghoram || 2 ||
[Analyze grammar]

vyāsa uvāca |
tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya |
gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha tvāmāgataṃ vaktukāmaṃ narendra || 3 ||
[Analyze grammar]

aindraṃ vākyaṃ śṛṇu me rājasiṃha yatprāha lokādhipatirmahātmā |
bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram |
vacaścedetanna kariṣyase me prāhaitadetāvadacintyakarmā || 4 ||
[Analyze grammar]

marutta uvāca |
tvaṃ caivaitadvettha puraṃdaraśca viśvedevā vasavaścāśvinau ca |
mitradrohe niṣkṛtirvai yathaiva nāstīti lokeṣu sadaiva vādaḥ || 5 ||
[Analyze grammar]

bṛhaspatiryājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham |
saṃvarto māṃ yājayitādya rājanna te vākyaṃ tasya vā rocayāmi || 6 ||
[Analyze grammar]

gandharva uvāca |
ghoro nādaḥ śrūyate vāsavasya nabhastale garjato rājasiṃha |
vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatāmeṣa kālaḥ || 7 ||
[Analyze grammar]

vyāsa uvāca |
ityevamukto dhṛtarāṣṭreṇa rājā śrutvā nādaṃ nadato vāsavasya |
taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam || 8 ||
[Analyze grammar]

marutta uvāca |
imamaśmānaṃ plavamānamārādadhvā dūraṃ tena na dṛśyate'dya |
prapadye'haṃ śarma viprendra tvattaḥ prayaccha tasmādabhayaṃ vipramukhya || 9 ||
[Analyze grammar]

ayamāyāti vai vajrī diśo vidyotayandaśa |
amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ || 10 ||
[Analyze grammar]

saṃvarta uvāca |
bhayaṃ śakrādvyetu te rājasiṃha praṇotsye'haṃ bhayametatsughoram |
saṃstambhinyā vidyayā kṣiprameva mā bhaistvamasmādbhava cāpi pratītaḥ || 11 ||
[Analyze grammar]

ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa |
sarveṣāmeva devānāṃ kṣapitānyāyudhāni me || 12 ||
[Analyze grammar]

diśo vajraṃ vrajatāṃ vāyuretu varṣaṃ bhūtvā nipatatu kānaneṣu |
āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhastvam || 13 ||
[Analyze grammar]

atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā |
vajraṃ tathā sthāpayatāṃ ca vāyurmahāghoraṃ plavamānaṃ jalaughaiḥ || 14 ||
[Analyze grammar]

marutta uvāca |
ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena |
ātmā hi me pravyathate muhurmuhurna me svāsthyaṃ jāyate cādya vipra || 15 ||
[Analyze grammar]

saṃvarta uvāca |
vajrādugrādvyetu bhayaṃ tavādya vāto bhūtvā hanmi narendra vajram |
bhayaṃ tyaktvā varamanyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi || 16 ||
[Analyze grammar]

marutta uvāca |
indraḥ sākṣātsahasābhyetu vipra haviryajñe pratigṛhṇātu caiva |
svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ sutaṃ somaṃ pratigṛhṇantu caiva || 17 ||
[Analyze grammar]

saṃvarta uvāca |
ayamindro haribhirāyāti rājandevaiḥ sarvaiḥ sahitaḥ somapīthī |
mantrāhūto yajñamimaṃ mayādya paśyasvainaṃ mantravisrastakāyam || 18 ||
[Analyze grammar]

vyāsa uvāca |
tato devaiḥ sahito devarājo rathe yuktvā tānharīnvājimukhyān |
āyādyajñamadhi rājñaḥ pipāsurāvikṣitasyāprameyasya somam || 19 ||
[Analyze grammar]

tamāyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ |
cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivatprīyamāṇaḥ || 20 ||
[Analyze grammar]

saṃvarta uvāca |
svāgataṃ te puruhūteha vidvanyajño'dyāyaṃ saṃnihite tvayīndra |
śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutamudyataṃ mayā || 21 ||
[Analyze grammar]

marutta uvāca |
śivena māṃ paśya namaśca te'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me |
ayaṃ yajñaṃ kurute me surendra bṛhaspateravaro janmanā yaḥ || 22 ||
[Analyze grammar]

indra uvāca |
jānāmi te gurumenaṃ tapodhanaṃ bṛhaspateranujaṃ tigmatejasam |
yasyāhvānādāgato'haṃ narendra prītirme'dya tvayi manyuḥ pranaṣṭaḥ || 23 ||
[Analyze grammar]

saṃvarta uvāca |
yadi prītastvamasi vai devarāja tasmātsvayaṃ śādhi yajñe vidhānam |
svayaṃ sarvānkuru mārgānsurendra jānātvayaṃ sarvalokaśca deva || 24 ||
[Analyze grammar]

vyāsa uvāca |
evamuktastvāṅgirasena śakraḥ samādideśa svayameva devān |
sabhāḥ kriyantāmāvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ || 25 ||
[Analyze grammar]

kḷptasthūṇāḥ kurutārohaṇāni gandharvāṇāmapsarasāṃ ca śīghram |
yeṣu nṛtyerannapsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ || 26 ||
[Analyze grammar]

ityuktāste cakrurāśu pratītā divaukasaḥ śakravākyānnarendra |
tato vākyaṃ prāha rājānamindraḥ prīto rājanpūjayāno maruttam || 27 ||
[Analyze grammar]

eṣa tvayāhamiha rājansametya ye cāpyanye tava pūrve narendrāḥ |
sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan || 28 ||
[Analyze grammar]

āgneyaṃ vai lohitamālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan |
nīlaṃ cokṣāṇaṃ medhyamabhyālabhantāṃ calacchiśnaṃ matpradiṣṭaṃ dvijendrāḥ || 29 ||
[Analyze grammar]

tato yajño vavṛdhe tasya rājño yatra devāḥ svayamannāni jahruḥ |
yasmiñśakro brāhmaṇaiḥ pūjyamānaḥ sadasyo'bhūddharimāndevarājaḥ || 30 ||
[Analyze grammar]

tataḥ saṃvartaścityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ |
havīṃṣyuccairāhvayandevasaṃghāñjuhāvāgnau mantravatsupratītaḥ || 31 ||
[Analyze grammar]

tataḥ pītvā balabhitsomamagryaṃ ye cāpyanye somapā vai divaukasaḥ |
sarve'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ || 32 ||
[Analyze grammar]

tato rājā jātarūpasya rāśīnpade pade kārayāmāsa hṛṣṭaḥ |
dvijātibhyo visṛjanbhūri vittaṃ rarāja vitteśa ivārihantā || 33 ||
[Analyze grammar]

tato vittaṃ vividhaṃ saṃnidhāya yathotsāhaṃ kārayitvā ca kośam |
anujñāto guruṇā saṃnivṛtya śaśāsa gāmakhilāṃ sāgarāntām || 34 ||
[Analyze grammar]

evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tatsuvarṇaṃ prabhūtam |
tattvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya |
manaścakre tena vittena yaṣṭuṃ tato'mātyairmantrayāmāsa bhūyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: